________________
सामान्यराजप्रशंसा
१०५
रोहणः । कियद्दिनरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुद्ध त्वमित्थमुपकारसादरः । निजकीर्तिकान्तिकलितोज्ज्वले जगभूधरम् ॥ ११७ ॥ कृतं च गर्वाभिमुखं मनस्त्वया किमन्य- | त्यथ सत्सुतादिभिरलं सुखं भज ॥ १३४ ॥ अभ्युद्धृता देवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान्न वसुमती दलितं रिपूरः क्रोडीकृता बलवता बलिराजलक्ष्मीः । यावदायात्युदयाद्रिमौलिताम् ॥ ११८ ॥ अनेन पर्यासयता- एकत्र जन्मनि कृतं यदनेन राज्ञा जन्मत्रये तदकरोत्पुरुषः श्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासि- पुराणः ॥ १३५ ॥ एकत्रिधा वससि चेतसि चित्रमत्र देव नीनामाक्षेपसूत्रेण विनैव हाराः ॥ ११९ ॥ अघीतिबोधा- द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रसिं चरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवा- च पुष्णन्शौर्योष्मणा च विनयेन च लीलया च ॥ १३६ ॥ न्कुतः स्वयं न वेनि विद्यासु चतुर्दशस्वयम् ॥ १२० ॥ शक्तिं प्रमापयति वीर तवोपमानं प्रामाण्यमाप्तवचनेषु अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताङ्गगुणेन विस्तरम् । परैव जातिः । जातौ गुणा गुणगणाश्रयिणो विशेषा अगाहताष्टादशतां जिगीषया नवद्वयद्वीपपृथग्जयश्रि- वैशेषिकं किमपि दर्शनमद्भुतं ते ॥ १३७ ॥ किं कारणं याम् ॥ १२१ ॥ दिगीशवृन्दांशविभूतिरीशिता दिशां स सुकविराज मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं कामप्रसरावरोधिनीम् । बभार शास्त्राणि दृशं दूयाधिकां वराहाः । देव त्वदनचकिताः श्रयितुं स्वजातिमेके मृगाङ्कनिजत्रिनेत्रावतरत्वबोधिकाम् ॥ १२२ ॥ पदैश्चतुर्भिः सुकृते मृगमादिवराहमन्ये ॥ १३८ ॥ संभाव्यमिष्टभुवनाभयदानस्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे । भुवं यदेकानिक- पुण्यसंभारमस्य वपुरत्र हि विस्फुरन्ति । लक्ष्मीश्च सात्त्विकनिष्ठया स्पृशन्दधावधर्मोऽपि कृशस्तपस्विताम् ॥ १२३ ॥ गुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रस्फुरद्धनुर्निवनतद्धनाशुगप्रगल्भवृष्टिव्ययितस्य संगरे । मश्च ॥ १३९ ॥ प्रत्यक्षरस्रुतसुधारसनिर्विषाभिराशीर्भिरभ्यनिजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे धिकभूषितभोगभाजः । गायन्ति कञ्चुकविनिद्भुतरोमहर्ष॥१२४ ॥ अनल्पदग्धारिपुरानलोज्वलैर्निजप्रतापैर्वलयं ज्वल- खेदोर्मयस्तव गुणानुरगेन्द्रकन्याः ॥ १४० ॥ भद्रात्मनो दुवः । प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । राजघः ॥ १२५॥ सितांशुवर्णैर्वयति स्म तद्गुणैर्महासिवेम्नः यस्यानुपप्लुतगतेः परवारणस्य दोनाम्बुसेकसुभगः सततं सहकृत्वरी बहुम् । दिगङ्गनाङ्गाभरणं रणाङ्गणे यशःपटं करोऽभूत् ॥ १४१ ॥ साकं कुरंगकदृशा मधुपानलीलां तगटचातुरीतुरी ॥ १२६ ॥ प्रतीपभूपैरिव किं ततो भिया कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विरुद्धधर्मेरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥ १४२॥ यद्विचारदृक्चारगप्यवर्तत ॥ १२७ ॥ अयं दरिद्रो अत्यायतेनियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैभवतेति वैधसी लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । रुपायैः । शौरिभुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासमृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्यदरिद्रता भवनभुवनं बभार ॥ १४३ ॥ नानाविधाहरणैर्नृप संप्रनृपः ॥ १२८ ॥ विभज्य मेरुन यदर्थिसात्कृतो न सिन्ध- हारे वीकृत्य दारुणनिनादवतः प्रहारान् । दृप्तारिवीरविसरुत्सर्गजलव्ययैर्मरुः । अमानि तत्तेन निजायशोयुगं |
| रेण वसुंधरेयं निर्विप्रलम्भपरिलम्भविधिर्वितीर्णा ॥ १४४ ॥ द्विकालबद्धाश्चिकुराः शिरःस्थितम् ॥१२९॥ अजस्रमभ्यास- अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा मुपेयुषा समं मुदैव देवः कविना बुधेन च । दधौ पटी- रमणीयते श्रीः । दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्रसंचारमत्र यान्समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥ १३०॥ भुवि संचरसि क्षितीश ॥ १४५ ॥ राजन्विभान्ति भवतश्चअधोविधानात्कमलप्रवालयोः शिरःसु दानादखिलक्षमा
| रितानि तानि इन्दोद्युतिं दधति यानि रसातलेऽन्तः । भुजाम् । पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कित- |
धीदोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमूर्ध्वरेखया ॥ १३१ ॥ सदुत्तंस दैवादयं कोऽपि दीनो |
| मेत्य भातः ॥ १४६ ॥ पौरं सुतीयति जनं समरान्तरेऽसाऋणान्धौ विलीनो विहीनो गुणेन । भवत्संनिधिं सन्निधिं |
वन्तःपुरीयति विचित्रचरित्रचञ्चः । नारीयते समरसीम्नि प्राप्य पीनो बभूवाशु मीनो यथा नीरपूरम् ॥ १३२ ॥ | १ राजपक्षे-भद्रशिलीमुखवारणदानकरशब्दं यथाक्रमं शोभनबाणकति नो विषया निभालिताः कति
निवारकवितरणहस्तबोधका; हस्तिपक्षे तु-भद्रजातिभ्रमरहस्तिमदचशीलिताः । धरणीधर तावकान्गुणानवधायजगणं गुरुं
लशुण्डादण्डबोधका- २ हस्तिमदजलं. ३ उपायानां सततानुष्ठान
मेवायतत्वं भुजानामाजानुलम्बितत्वम्. ४ उद्धृत्तानां जनानाम् । लघुम् ॥ १३३॥ तव नित्यमुत्सवपरम्परा भवत्वनिशं । पक्षे,-असुराणाम्. ५सामदानविधिभेदरूपैः पक्षे, चतुर्भिः.
१४ सु. र. भां.
न