________________
सुभाषितरत्नभाण्डागारम्
[ ३ प्रकरणम्
कण्टककलिताङ्गयष्टयो देव । त्वयि कुपितेऽपि प्रागिव विश्व- न्यायनये निवेशः ॥ ९९ ॥ स्वतःप्रकाशो मनसो महत्त्वं स्तास्ते रिपुस्त्रियो जाताः ॥ ८१ ॥ संततमुसलासङ्गाबहुत- धर्मेषु शक्तिर्न तथान्यथा धीः भूपालगोपालपदैकमक्तेररगृहकर्मघटनया नृपते । द्विजपत्नीनां कठिनाः सति भवति न्यैव नैयायिकता तवेयम् ॥ १०० ॥ यस्येषवः संयुगयामिकराः सरोजसुकुमाराः ॥ ८२ ॥ कमलेव मतिर्मतिरिव नीषु प्रोतप्रतिक्ष्मापतिमौलिरत्नाः । गृहीतदीपा इव भिन्दते कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिकृतिरिव | | म खड्गान्धकारे रिपुचक्रवालम् ॥ १०१॥ लब्ध्वा यदधरणी सततं विभाति यस्य तव ॥ ८३ ॥ रत्नसानुशिखरा- | न्तःपुरसुन्दरीणां लावण्यनिःस्यन्दमुपान्तभाजाम् । गृहीतगणफुल्लत्कल्पपादपतलेषु निषण्णाः । उद्गुणन्ति नृपहंस सारस्त्रिदशैः पयोधिः पीयूषसंदर्शनसौख्यमाप ॥ १०२ ॥ सुवर्ण त्वद्यशः प्रवरकिंनररामाः ॥ ८४ ॥ गाढकान्तदश- यदि त्रिलोकी गणनापरा स्यात्तस्याः समाप्तिर्यदि नायुषः नक्षतव्यथासंकटादरिवधूजनस्य यः। ओष्ठविद्रुमदलान्यमो- स्यात् । पारे परार्धे गणितं यदि स्याद्गणेयनिःशेषगुणोऽपि स चयन्निर्दशन्युधि रुषा निजाधरम् ॥ ८५ ॥ बलमार्तभयो- स्यात् ॥ १०३ ॥ एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे पशान्तये विदुषां संमतये बहुश्रुतम् । वसु तस्य न केवलं वचनं कवीनाम् । एतद्गुणानां गणनाङ्कयातः प्रत्यर्थिकीर्तीविभोर्गुणवत्तापि परप्रयोजनम् ॥ ८६ ॥ तावकाः कति न खटिकाः क्षिणोति ॥ १०४ ॥ देवाधिपो वा भुजगाधिपो सन्ति मादृशा मादृशस्तु भवदेकजीविनः । अम्बुदस्य कति वा नराधिपो वा यदि हैहयः स्याम् । संदर्शनं ते गुणवा न चातकाश्चातकस्य पुनरेक एव सः॥ ८७ ॥ निखि- कीर्तनं ते सेवाञ्जलिं ते तदहं विध्याम् ॥१०५॥ अत्यादलेषु गुणेषु चित्रता ते मनसो वैभवमद्भुतं तवैव । न च ते रादध्ययनं द्विजानामर्थोपलब्ध्या फलवद्विधाय । क्रतूनतुपरतः प्रमाणभावस्तदपि न्यायनिविष्टतातिचित्रम् ॥ ८८ ॥ च्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा ॥ १०६ ॥ स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । तुच्छान्तराध्यासमसंनिकृष्टमध्यक्षमत्यन्तमनिच्छतस्ते । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च अख्यातिसख्यानुगतद्विषश्च ख्यातिः स्थिताऽनिर्वचनीयरूपा ॥८९ ॥ कलुषं च तवाहितेष्वकमात्सितपङ्केरुहसोदरथि ॥१०७॥ अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दानचक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां नीरम् । परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः कटाक्षः ॥ ९० ॥ गुणभेदविदग्रिमप्रसङ्गे व्यवधानादनुप- स्वभूमिम् ॥ १०८ ॥ तवाग्रतो वीर महीमहेन्द्र मन्दं गजाः स्थितं पुरस्तात् । अपि वाजिनमात्रशेषमिष्टौ घटयन्वाजिभि- शृङ्खलिनो विभान्ति । आवासदानादरिभूपतीनामाशान्तरर्थ्यसे विधिज्ञैः ॥ ९१ ॥ यदि वै मनसि प्रशान्तिरुच्चैः कुरु शीला इव सापराधाः ॥ १०९॥ कामं नृपाः सन्ति सहस्रः कल्पद्रुमदानकौशलम् । न भवेदिति वा वद स्फुटं कलिवर्ण शोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि प्रतियामि मन्दिरम् ॥ ९२ ॥ नानन्वयस्ते न च ते विरो- | ज्योतिष्मती चन्द्रमसैव रात्रिः ॥ ११० ॥ दारिद्यदायादधोऽलंकारकोटौ तव नोपमापि । क्षितीश नो ते विषमं न | गणाधमेन दीनो द्विजोऽर्थर्णपदातिसात्कृतः । जागर्ति नाथे किंचित्साहित्यसौहित्यनिधिस्तथापि ॥ ९३ ॥ अविरल- त्वयि भो द्विजानां विधेहि तयेन सुखं भजे नृप ॥ १११ ॥ करवालकम्पनैर्धकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां कमलभूतनया वदनाम्बुजे वसतु ते कमला करपल्लवे । मदः स गतः क्वापि तवेक्षणे क्षणात् ॥ ९४ ॥ तवाहवे | वपुषि ते रमतां कमलाङ्गजः प्रतिदिनं हृदये कमलासाहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटाः परेषां पतिः ॥ ११२ ॥ उदेति पूर्व कुसुमं ततः फलं धनोदयः विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः॥९५ ॥ विशां- प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं विधिस्तव पते विस्तरतो न वक्तुं जानामि जानन्नपि ते गुणौघान् । यस्यैव प्रसादस्य पुरस्तु संपदः ॥ ११३ ॥ अनेन सर्वार्थिकृतार्थयोऽसि प्रथमानकीर्ते स एव तद्वानिति निर्निरूढि ॥ ९६ ॥ ता कृता हतार्थिनौ कामगवीसुरद्रुमौ । मिथः पयःसेचनपल्लयशोदयामण्डितकान्तदेहो बाल्येऽपि गोपालजनस्य नेता । वाशने प्रदाय दानव्यसनं समामुतः ॥ ११४ ॥ मयि स्थितिगोमण्डलं पासि बलेन युक्तः कथं न राजन्पुरुषोत्तमोऽसि नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलङ्घयते । इतीव ॥९७ ॥ नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो न भोगैः खलु भोग- | चापं दधदाशुगं क्षिपन्नयनयं सम्यगुपादिशद्विषाम् ॥ ११५ ॥ भाजः। सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्च- | नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदनादिः ॥ ९८ ॥' अखण्डिता शक्तिरथोपमानं न स्वीकृतं | द्वये । तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना न च्छलरीतिरस्ति । अस्पृष्टसंदेहविपर्ययस्य कोऽयं तव ॥११६॥ इदं नृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृष्य