________________
सामान्यराजप्रशंसा .
१०३
थिलक्षैरप्यपराङ्मुखचेतसम् । त्वां पराङ्मुखतां निन्युः केवलं पमिमीसहे नृप भवन्तम् ॥ ६७ ॥ सरलप्रियं गुणाढ्यं लेम्बिपरयोषितः ॥५०॥ तव निर्वर्णयद्वर्ग स्वर्ण वर्णयतो गिरा। तमालं विचित्रतिलकं च । मनमिव वपुस्तवैतत्कथमवनं त्वत्कोशगेहान्निर्गत्य तीर्थेषु वसति ध्रुवम् ॥ ५१ ॥ न नृप जनस्यास्य ॥ ६८ ॥ बाणकरवीरदमनकशतपत्रकबसमासः समर्थस्य वसु व्याकरणस्य ते । विग्रहो नैव केनापि न्धुजीवकुसुमानि । नृप विविधविटपरूपस्तथापि विटॅपः न परः सर्वनामभाक् ॥ ५२ ॥ अर्थिनां कृपणा दृष्टिस्त्व- कथं नासि ॥ ६९ ॥ स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयन्मुखे पतिता सकृत् । तदवस्था पुनर्देव नान्यस्य मुखमी- शोकाग्नेः । चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीक्षते ॥ ५३ ॥ धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वमुदन्वतः । णाम् ॥ ७० ॥ कल्पतरुकामदोग्ध्रीचिन्तामणिधनदर्शङ्कागणैम्तव्योऽसि भेटम्त वषैवेटोन ने non कितनाम् । रचितो रैजोभरपयस्तेजश्वासान्तरोम्बरैरेषः ॥ ७१॥
तिग्माचिरा महालोकप्रकाशितजगत्रयः । स्तूयते देव सद्वंशमुक्तारत्नं |
कीलः । मति
मौनतत्त्ववृत्तिः प्रेतिपदपक्षाग्रणीर्विभाति भवान् ॥ ७२ ॥ न कैर्भवान् ॥ ५५ ॥ शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्रयोः ॥ ५६ ॥
शनिरर्शनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि |
यत्र प्रसीदसि पुनः स भात्युदारोऽनुदारश्च ॥ ७३ ॥ क्षणते राजन्न तया व्यवसायिनः ॥ ५७ ॥ पद्मोदयदिनाधीशः |
दासावक्षणदा वनमवनं व्यसनमव्यसनम् । बत वीर तव सदागतिसमीरणः । भूभृदावलिदम्भोलिरेक एव भवान्भुवि |
| द्विषतां पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ॥ ७४ ॥ प्रधना
'। ध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । दिव॥ ५८ ॥ सेन्नारीभरणोमा यमाराध्य विधुशेखरम् । सन्नारी
| सेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥ ७५ ॥ भरणोऽमायस्ततस्त्वं पृथिवीं जय ॥ ५९ ॥ देव त्वमेव |
| गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोऽब्धयोऽप्यगम्भीराः । पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भमिरेको |
| विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम् ॥ ७६ ॥ लोकत्रयात्मकः ॥ ६० ॥ जितेन्द्रियतया सम्यग्विद्यावृद्ध
समदमतंगजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् । क्षितिनिषेविणः । अतिगाढगुणस्यास्स नाजवगङ्गुरा गुणाः |
| तिलक त्वयि तटजुषि शंकरचूडापगापि कालिन्दी ॥ ७७ ॥ ॥ ६१ ॥ अखण्डमण्डलः श्रीमान्पश्यैष पृथिवीपतिः । न
| विदलितसकलारिकुलं तव बलमिदमभवदाशु विमलं च । निशाकरवजातु कलावैकल्यमागतः ॥ ६२ ॥ अरातिविक्र- |
प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥ ७८ ॥ मालोकविकखरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रा- पल्लवतः कल्पतरोरेष विशेषः करस्य ते वीर । भूषयति युधीयति ॥ ६३ ॥ कानने सरिदुद्देशे गिरीणामपि कन्दरे । | कर्णमेकः परस्तु कर्ण तिरस्कुरुते ॥ ७९ ॥ हरवन्न विषेमेपश्यन्त्यन्तकसंकाशं त्वामेकं रिपवः पुरः ॥ ६४ ॥ उद्दण्डे दृष्टिईरिवन्न विभो विधुतविततवृषः । रविवन्न चातिदुःसहभुजदण्डे तव कोदण्डे परिस्फुरति । अरिमण्डलरविमण्डल- | केरतापितभूः कदाचिदसि ॥ ८० ॥ स्तनयुगमुक्ताभरणाः रम्भाकुचमण्डलानि वेपन्ते ॥ ६५ ॥ भवतामहमिव बहवो मम तु भवानिव भवानेव । कुमुदिन्याः कति न विधोर्वि- सरला वृक्षविशेषाः प्रियंगवश्चतेषां समाहारस्तेनादयं पूर्णम् । धुरिव विधुरेव कुमुदिन्याः ॥ ६६ ॥ लब्धार्धचन्द्र ईशः | पक्षे, सरलं च तत्प्रियं हृद्यं च गुणैगौरवर्णत्वादिभिर्युक्तम्. २ लम्बिकृतकसभयं च पौरुषं विष्णोः । ब्रह्मापि नाभिजातः केनो- नस्तमाला यसिंस्तत्; पक्षे, लम्बिमाला माल्यं यस्य. ३ विचित्रा
नानाविधास्तिलका वृक्षविशेषा यस्मिंस्तत्, पक्षे,-विचित्रो विचित्र१ मित्रः सूर्यः. २ सतीनारीविभर्ति पालयतीति सन्नारीभरणा
वर्णस्तिलक: कस्तूरीकुङ्कमादिकृतो यस्मिंस्तत्. ४ बिटान्पालयतीति
स. ५ कुबेर. ६ विधिविशेषः ७ परागसमूहः. ८ शङ्खाभ्यन्तरतादशीमुमां याति पत्नीत्वेन प्राप्नोति यस्तम् . ३ सन्ना अवसन्ना प्रकाशम्. ९ एष राजा कल्पवृक्षादीनां क्रमेण रजोभरादिभिः अरीणामिमा हस्तिनो यस्मात्तादृशो रणो यस्य तादृशोऽमायोऽकपटः | पञ्चभिर्भूतै रचित इत्यन्वयः. १० विधुराणां शत्रूणां निशेव निशा. ४ अलमत्यर्थं पाता पालक पक्षे,-पाताललोकर. ५ आशानामभि- मरणं तत्कर्ता. ११ मतिर्वस्तुतत्वाषधारणक्षमा बुद्धिः; मानं प्रमाणं लाषाणां निवन्धन मूलम् । पो-आशानां दिशां निवन्धनं सापकः, ताभ्यां तत्त्वे याथायें वृत्तिरनुसरणं यस्य सः.१२ प्रतिपदं प्रतिस्थान भूलोक इत्यर्थः. ६ चामरमरुतां चामरीयवायूनां भूमिराश्रयः चाम
| पक्षाणामात्मीयानामग्रणीरग्रसर १३ शनिग्रहः. १४ वज्रम्. रवीज्यमानत्वात्; पक्षे,-अमराणां मरुद्गणानां च भूमिराश्रयः,
१५ महान्. १६ अनुगता दारा बनिता यस्य. वशीकृतवनित इत्यर्थः. स्वर्गलोक इत्यर्थः. ७ मण्डलं राज्यं बिम्ब च. ८ कलावैदग्ध्यं चन्द्र
१७ अनुत्सवदा. १८ रक्षकम्. शत्रूणां पलायनस्थानत्वात्. १९ जूत
नृत्यादि. २० अविस्तीर्णम् दुःखदशायां तदविस्तारात्. २१ राधेयम्. षोडशांशश्च. ९ चन्द्रकला; पक्षे,-गलहस्तः. १० कृतकंसभयम् ; पक्षे | दानातिशयेनेत्यर्थः. २२ असमदृष्ठिः पक्षे,-त्रिलोचनः. २३ सुकृतम् , -कृत-कंस-भयम्. ११ न-अभिजात: कुलीन पक्षे, नाभिजात. 'पक्षे,-वृषासुरः. २४ राजग्राह्यभागः; पक्षे,-किरणाः