SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०२ सुभाषितरत्नभाण्डागारम् [३ प्रकरणम् परिभूता असिधारापथे नाथ शत्रुशोणितपिच्छिले । आजगाम कथं भवान्हि भगवानेव गतो भेदः परस्परम् । मेहत्यागदयालक्ष्मीनिर्जगाम कथं यशः ॥ १३ ॥ कोऽप्यन्यः कल्प- युक्तः सत्यभामासमाश्रितः ॥ ३० ॥ एकमेव गुणं प्राप्य वृक्षोऽयमेकोऽस्ति क्षितिमण्डले । यत्पाणिपल्लवोऽप्येकः कुरु- नम्रतामगमद्धनुः । तवाशेषगुणा राज्ञः स्तब्धतेति सुविस्मयः तेऽधः सुरद्रुमम् ॥ १४ ॥ अपूर्वयं धनुर्विद्या भवता ॥ ३१ ॥ भूषणाद्यपभोगेन प्रभुन भवति प्रभुः । परैर शिक्षिता कुतः । मार्गणौधः समायाति गुंगो याति दिगन्त- ज्ञस्त्वमिव प्रभुरुच्यते ॥ ३२ ॥ कस्ते शौर्यमदो योद्धं त्वय्येकं रम् ॥ १५ ॥ युधिष्ठिरोऽसि भीमोऽसि चरितैरर्जुनो भवान् । सप्तिमास्थिते । सप्तसप्तिसमारूढा भवन्ति परिपन्थिनः प्रज्ञया सहदेवोऽसि वाच्यता नकुलस्य ते ॥ १६॥ ॥ ३३ ॥ हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते । गृहाबलिकर्णदधीचाद्याः पुरा पञ्चत्वमागताः । पञ्चत्वं न गता- प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः ॥ ३४ ॥ फणीन्द्रस्ते श्चित्रं त्वयि जीवति पञ्चमे ॥ १७ ॥ एक एव महान्दोषो | गुणान्वक्तुं लिखितुं हैहयाधिपः । द्रष्टुमाखण्डलः शक्तः भवतां विमले कुले । लुम्पन्ति पूर्वजां कीर्ति जाता जाता| क्वाहमेष व ते गुणाः ॥ ३५ ॥ अमितः समितः प्राप्तैरुगुणाधिकाः ॥ १८ ॥ भनासु रिपुसेनासु नरेन्द्र त्वं महा- त्कर्षहर्षदः प्रभो । अहितः सहितः साधुयशोभिरसतामसि महाः । खड्गान्तर्निजमेवैकमद्राक्षीः संमुख मुखम् ॥ १९ ॥ ॥ ३६ ॥ स्वप्नेऽपि समरेषु त्वां विजयश्रीन मुश्चति । किं वर्ण्यतां कुचद्वन्द्वमस्याः कमलचक्षुषः । आसमुद्रकर- प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥ ३७ ॥ पश्यन्त्यग्राही भवान्यत्र करप्रदः ॥२०॥ वेधा वेद॑नयाश्लिष्टो संख्यापथगां त्वद्दानजलवाहिनीम् । देव त्रिपथगात्मानं गोविन्दोऽपि गदान्वितः । शंभुः शूली विषादी च देव | गोपयत्युग्रमूर्धनि ॥ ३८ ॥ यद्वीर्य कूर्मराजस्य यश्च शेषस्य केनोपमीयसे ॥ २१॥ तृष्णापहारी विमलो द्विजावासो| विक्रमः । पृथिव्या रक्षणे राजन्नेकत्र त्वयि तत्स्थितम् जनप्रियः । हृदः पद्मकरः किं तु बुधस्त्वं स जलाश्रयः ॥ ३९ ॥ त्वयि संगरसंप्राप्ते धनुषासादिताः शराः । शैरर॥ २२ ॥ सदा हंसालसं बिभ्रन्मानसं प्रचलज्जलम् । भूभृ- | रिशिरस्तन भूस्तया त्वं त्वया यशः ॥ ४०॥ ययोरारोन्नाथोऽपि नायाति यस्य साम्यं हिमालयः ॥ २३ ॥ मीमां- पितस्तारो हारस्तऽरिवधूजनैः । निधीयन्ते तयोः स्थूलाः 'सको महीपोऽयमन्यथा शक्तिमान्कथम् । नैयायिकोऽपि स्तनयोर बिन्दवः ॥ ४१ ॥ मधुपानप्रवृत्तास्ते सुहृद्भिः स्थादेव परशक्तेस्तु खण्डनात् ॥ २४ ॥ राजन्दौवारिकादेव | सह वैरिणः । श्रुत्वा कुतोऽपि त्वन्नाम लेभिरे विषमां प्राप्तवानस्मि वारणम् । मर्दवारणमिच्छामि त्वत्तोऽहं जग- | दशाम् ॥ ४२ ॥ यस्य चेतसि निर्व्याज द्वयं तृणकणायते । तीपते ॥ २५॥ राजन्कनकधाराभिस्त्वयि सर्वत्र वर्षति । क्रोधे विरोधिनां सैन्यं प्रसादे कनकाचलः ॥ ४३ ॥ देवअभाग्यच्छत्रसंच्छन्ने मयि नायान्ति बिन्दवः ॥ २६॥ वद्दानपाथोधौ दारिद्रयस्य निमज्जतः ॥ न कोऽपि हि करासर्वज्ञ इति लोकोऽयं भवन्तं भाषते मृषा । परमेकं न | लम्बं दत्ते मत्तेभदायक ॥ ४४ ॥ राजचन्द्र समालोक्य जानासि वक्तुं नास्तीति याचके ॥ २७ ॥ आश्वासस्नेह- | त्वां तु भूतलमागतम् । रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यप्युभक्तीनामेकमालम्बनं महत् । प्रकृष्टस्येव धर्मस्य प्रसादो | पागमन् ॥४५॥ धारयित्वा त्वयात्मानं महात्यागधनामूर्तिसंचयः ॥ २८ ॥ सत्यभामासमाश्लिष्टः साधुवृन्दावने | धुना । मोचिता बलिकर्णाद्याः स्वयशोगुप्तकर्मणः ॥ ४६॥ रतः । यशोदयासमायुक्तस्त्वां पायात्त्वादृशो हरिः ॥ २९॥ | क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी । ईर्ष्णयेव त्यज | त्याशु तं नरेन्द्र दरिद्रता ॥ ४७ ॥ योऽसकृत्परगोत्राणां १ याचकाः; पक्षे, बाणाः. २ विनयादिः, पक्षे, ज्या. | पक्षच्छेदक्षणक्षमः । शैतकोटिदतां बिभ्रद्विबुधेन्द्रः स राजते ३ अत्र वंशे पूर्वापेक्षयोत्तरोत्तरः पुरुषो न कोऽपि न्यूनगुणोऽभूत्किः ॥४८॥ ताम्बूलेन विना राजञ्जडीभूता सरखती। न तु विशिष्टगुण एवाभवदिति भावः. ४ वेदनया दुःखेनाश्लिष्टः पक्षे,-वेदेन नयेन चालिष्टः ५ गदेन रुजान्वितः; पक्ष, गदया | निःसरेन्मुखाद्वाणी गृहात्कुलवधूरिव ॥ ४९॥ आर्थिप्रत्यसहितः. ६ शूलेन युक्तः, पक्षे,-त्रिशूलेन युक्तः. ७ दुःखी; पक्षे,-विषमत्तीति स. ८ तृषा; पक्षे,-आशा. ९ पक्षिणः | १ गकारेण पक्षे,-नष्टः. २ महती या गदा तया युक्त, पक्षे,पक्षे,-ब्राह्मणाः १. कमलम् : पक्षे,-लक्ष्मी. ११ पण्डितः | मह उत्सवस्त्यागो दानं दया करुणा तैर्युक्तः ३ सत्यभामय १२ उदकाश्रयः, पक्षे,-डलयोः सावात् जडाश्रयो मूर्खाश्रयः समन्वितः पक्षे,-सत्यं सूनृतं भा कान्तिा लक्ष्मीराभिः सम्यग्युक्त. १३ गजम्; पक्षे-निवारण. १४ मदेन युक्तं वारणम्, पक्षे, | ४ अश्वम्. ५ सूर्यमण्डलमेदिन इत्यर्थः. ६ शत्रवः- ७ सहस्रमत्-अवारणम्. १५ सत्यभामयालिङ्गितः; पक्षे,-सत्यं भा कान्तिर्मा लक्ष्मीरेताभिर्युक्ता. १६ साधु यदृन्दावनं तस्मिन्रतः पक्षे,-साधूनां बाहुरर्जुन८ युद्धात्. ९ शिवमस्तके. १० शत्रुकुलानाम् ; पक्षे,वृन्दं समूहस्तस्यावनं रक्षणं तस्मिन्नासक्तः. १७ यशोदया नन्दपल्या प्रकृष्टपर्वतानाम्. ११ सहायः, पक्ष,-पतत्रः- १२ शतस्य कोटेश्च युक्तः, पक्ष, यशः कीर्तिर्दया कारुण्यं ताभ्यां युक्तः दातृताम् पक्षे,-वज्रेण खण्डकृताम्. १३ पण्डिताः पक्षे,-देवा..
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy