________________
तृतीयं राजप्रकरणम्
wwwww
राजसमावर्णनम्
राजमिलनम् सभाकल्पतरं वन्दे वेदशाखोपशोभितम् । शास्त्रपुष्प- क्षुत्क्षामा कसंभ्रमोक्तिनिगडैः किर्मीरिता नर्मतो भार्यासमाकीर्ण विद्वङ्गमरमण्डितम् ॥ १॥ विद्वांसः कवयो भट्टा क्रन्दितकुन्तकीलितहृदो गर्वाद्गुरुत्वं गतः । प्रभ्रष्टाः पदतः गायकाः परिहासकाः । इतिहासपुराणज्ञाः सभा सप्ताङ्ग- कदापि नहि ये तेऽद्य त्वदीयैर्गुणैराकृष्टा विदुषां वरा वयसंयुता ॥ २ ॥ धनदैर्धर्मराजैश्च कविभिर्गुरुभिवृता । सभा | महो त्वां द्रष्टुमभ्यागताः ॥ १॥ ते भाति भूमीन्द्र सुधर्मातोऽधिका क्षितौ ॥ ३ ॥ सुवर्ण- | वर्णललिता पदविन्यासशालिनी । वाणीव भाति ललिता सभा ते जगतीपते ॥ ४॥ विबुधावलिसंपूर्णा सुखपूर्ण
सामान्यराजप्रशंसा दिगीश्वरा । चतुराननसंपूर्णा स्वर्गादपि सभाधिका ॥ ५॥ राजंस्त्वदर्शनेनैव गलन्ति त्रीणि तत्क्षणात् । रिपोः गुरुरेकः केविरेकः सदसि मॅघोनः कलाधरोऽप्येकः। अद्भुत- शस्त्रं कवेर्दैन्यं नीवीबन्धो मृगीदृशाम् ॥ १॥ चिराद्यत्कौमत्र सभायां गुरवः कवयः कलाधराः सर्वे ॥ ६ ॥ अनेक- तुकाविष्टं कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासीन्नेत्रं विद्वज्जनरत्नपूर्ण वेदोदकन्यायतरंगरम्यम् । अलङ्घनीयं गुरु- त्वय्यवलोकिते ॥ २॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तू. तीर्थमेकं सभासमुद्रं शिरसा नमामि ॥ ७॥ सारस्वते यसे जनैः। नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ३ ॥ स्रोतसि दूरमग्नैः सुधीवरैरुद्धृतसूक्तिरत्ने । न तत्किमप्युर्वरितं त्वया वीर गुणाकृष्टा ऋजुदृष्टया विलोकिताः । लेक्षं लब्ध्वैव यदेषामुपायनीकृत्य पुरो भवेयम् ॥ ८॥ सद्वेदिमध्योत्तम- गच्छन्ति मार्गणा इव मार्गणाः ॥ ४ ॥ कल्पद्रुमो न हेमकुम्भस्तना सुवर्णाधिकृता प्रसन्ना । सद्रनभूषाविमला जानाति न ददाति बृहस्पतिः । अयं तु जंगतीजानिर्जात्वयासौ कान्तेव संसन्नृप भाति रम्या ॥ ९॥ पद्मानना नाति च ददाति च ॥५॥ रविः करसहस्रेण देशाशापद्मपलाशनेत्रा पद्मच्छविः पद्मकरामलांशुका । पद्मीशनाथैः परिपूरकः । त्वमेकेन करेणैव सहस्राशाप्रपूरकः ॥६॥ बलिः परिशीलनीया लक्ष्मीरिवाभाति नरेश ते सभा ॥ १०॥ पातालनिलयोऽधःकृतश्चित्रमत्र किम् । अधःकृतो दिविसामयोऽपि किल शीतलशीला विश्रुता अपि बहु श्रुतबन्तः। स्थोऽपि चित्रं कल्पद्रुमस्त्वया ॥ ७ ॥ आतांनामिह जन्तूपण्डिता अपि जडाः परवादे श्रोत्रिया इह सदा निवसन्ति नामार्तिच्छेदं करोति यः । शङ्खचक्रगदाहीनो द्विभुजः ॥ ११ ॥ क्वचिच्चारुचामीकरारम्भरम्या क्वचिद्रनविद्योतित- | परमेश्वरः ॥ ८॥ बहुधा राज्यलाभेन यस्तोषस्तव भूपते । ध्वान्तदक्षा । क्वचिद्धीरकश्रेणिकैलासहासा क्वचित्क्षीरवीरप्र- ११.
| बहुधाराज्यलाभेन स तोषो मम भूपते ॥ ९॥ भुजंगभोगवीरप्रकाशा ॥ १२ ॥ नाहूतापि पुरः पदं रचयति प्राप्तोप
| संक्रान्ता कलत्रं तव मेदिनी । अहंकारः परां कोटिमाकण्ठं हठात्पृष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते ।
| रोहति कुतस्तव ॥ १०॥ तुलामारुह्य रविणा 'वृश्चिके वैवर्ण्य स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रति
निहितं पदम् । भवता शिरसि न्यस्तमयत्नेनैव भोगिनाम् भावतोऽप्यभिसभं वाणी नवोढायते ॥ १३ ॥ चिन्तासक्त
॥ ११॥ किं कृतेन न यत्र त्वं यत्र त्वं किमसौ कलिः । निमममन्त्रिसलिलं दूतोर्मिशङ्खाकुलं पर्यन्तस्थितचारनक्रमकर,
| कलौ चेद्भवतो जन्म कलिरस्तु कृतेन किम् ॥ १२ ॥ नागाश्वहिंस्राश्रयम् । नानावाशककङ्कपक्षिरुचिरं कायस्थसीस्पदं नीतिक्षुण्णतटं च राजकरणं हिंः समुद्रायते ॥१४॥ १ वैरिणः. २ पलायनाभावादित्यर्थः. ३ उरःस्थलम्. ४ ज्या;
पक्षे,-विनयादि. ५ शरव्यम्; पक्षे,-लक्षद्रव्यम्. ६ याचका. ७ बाणा. ८ पृथिवीपतिः. ९ किरणा हस्ताश्च. १० दिशो
मनोरथाश्च. ११ बहुधारा गलन्ति यस्य तदाज्यं धृतम्: १२ शेषः १ बृहस्पतिः. २ शुक्र. ३ इन्द्रस्य. ४ चन्द्रः. ५ हस्ति- पक्षे, जार:. १३ फणा पक्षे,-उपभोगः. १४ भार्या. १५ तुलानाथैः. ६ प्राप्नोति. ७ गुप्तचराः. ८ शब्दं कुर्वाणाः पिशुना इत्यर्थः | राशिम्. १६ वृश्चिकराशौ. १७ सर्पाणाम्। पक्षे, कामिनाम. ९ राशोऽधिकरणम्.
"! १८ कृतयुगेनः .
१३