________________
१००
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
मातङ्गान्निकटं गतानगणयन्मार्गान्मुहुँर्गाहते ॥२९॥ नीचै
तमाखुः दुर्यवनैः शुनौभिरपि वा निःशङ्कमालोकितं भुङ्क्ते पंक्तिवि- तमाखुपमं राजेन्द्र भज माज्ञानदायकम् । तमाखुपत्रं दूषकैः सह नरैरज्ञातवेदाक्षरैः । मद्याखादनमत्तचित्तजन- .राजेन्द्र भज माज्ञानदायकम् ॥१॥ दारिद्रयशीलोऽपि नरतामोहाय भीहानितः कर्माण्यारभते श्रुतिस्मृतिवचोदूराण्यै- स्तमाखं नैव मुञ्चति । निवारितोऽपि मार्जारस्तमालु साराण्यहो ॥ ३०॥ विद्वत्ता वसुधातले विगलिता पाण्डि- नैव मुञ्चति ॥२॥ बिडौजाः पुरा पृष्टवान्पद्मयोनि धरित्यधर्मो गतः श्रोतृणां हृदयेष्वबुद्धिरधिका ज्ञानं गतं चारणे। त्रीतले सारभूतं किमस्ति । चतुर्भिर्मुखैरित्ययोचद्विरिञ्चिगाथागीतविनोदवाक्यरचनायुक्त्या जगद्रञ्जित ज्योतिबंधक- स्तमाखुस्तमाखुस्तमाखुस्तमाखुः ॥ ३॥ न स्वादु नौषधशास्त्रसारमखिलं क्षुद्रेषु जातं कलौ ॥ ३१॥ धिक्त्वां रे कलि- मिदं न च वा सुगन्धि नाक्षिप्रियं किमपि शुष्कतमाखुकाल याहि विलयं केयं विपर्यस्तता हा कष्टं श्रुतिशालिनां चूर्णम् । किं चाक्षिरोगजनकं च तदस्य भोगे बीजं नृणां व्यवहृतिर्लेच्छोचिता दृश्यते । एकैर्वाङ्मयदेवता भगवती नहि नहि व्यसनं विनान्यत् ॥ ४ ॥ सुपर्णपरिसेवितस्तदनु विक्रेतुमानीयते निःशङ्करपरैः परीक्षणविधौ सर्वाङ्गमुद्धाट्यते साधुपूगान्वितो द्विजावनमहापटुस्तदनु सारसंधानभाक् । ॥ ३२ ॥ कन्यां कामप्युदूह्य प्रविजहद्दयद्यौवनामज्ञ एनां सदैव सुधयाशनं भवति यस्य विष्णोः समस्तमाखुरिति द्रव्याशापाशकृष्टो भ्रमति चिरतरं हन्त देशान्तरेषु । अन्यो- सेव्यतां भवति वै यतो 'रागिता ॥५॥ श्रीकृष्णः पूतन्याश्लेषवाञ्छाविगलितवयसोरात्तमालिन्यमत्योद॑पत्योर्व्याकृतं नायाः स्तनमलमपिबत्कालकूटेन पूर्ण प्रस्कन्नं भूप्रदेशे वै हतविधिरुभयोर्लोकयोः शोकयोगम् ॥ ३३ ॥ किमपि च पिबतो यत्तदा तस्य वक्त्रात् । तस्मादेषा तमाखुः
सुरवरपरमोच्छिष्टमेतदुरापं स्तुत्वा नत्वा मिलित्वा खनिशमद्यपानगर्हणम्
मतिमदा सेव्यते वैष्णवाग्र्यैः ॥ ६॥ भ्रातः कस्त्वं तमावैकल्यं धरणीपातमयथोचितजल्पनम् । संनिपातस्य | खुर्गमनमिह कुतो वारिधेः पूर्वपारात्कख त्वं दण्डधारी चिहानि मद्यं सर्वाणि दर्शयेत् ॥१॥ एकतश्चतुरो वेदा ब्रह्म- नहि तव विदितं श्रीकलेरेव राज्ञः । चातुर्वर्ण्य विधात्रा चर्य तथैकतः । एकतः सर्वपापानि मद्यपानं तथैकतः ॥२॥ विविधविरचितं ब्रह्मणा धर्महेतोरेकीकर्तुं बलात्तन्निखिल मद्यपस्य कुतः सत्यं दया मांसाशिनः कुतः । कामिनश्च जगति रे शासनादागतोऽस्मि ॥ ७ ॥ कुतो विद्या निर्धनस्य कुतः सुखम् ॥ ३॥ अयुक्तं बहु भाषन्ते यत्र कुत्रापि शेरते । नग्मा विक्षिप्य गात्राणि बालका इव मद्यपाः ॥ ४ ॥ मत्तो हिनस्ति सर्व मिथ्या प्रलपति
१ आखुर्मूषिका पत्रं वाहनं यस्य. २ मा लक्ष्मी. ३ अशानदायक हि विकलया बुद्ध्या । मातरमपि कामयते सांवझं मद्यपान
तमाखुपत्रं मा भजेति. ४ इन्द्रः ५ ब्रह्मदेवम्. ६ सुपर्णेन मत्तः सन् ॥ ५॥ चित्ते भ्रान्तिर्जायते मद्यपानाभान्ते चित्ते
गरुडेन सेवितः; पक्षे,-सुष्ठपणेन नागवल्लीदलेन' सह परिसेवित:. पापंचर्यामुपैति । पापं कृत्वा 'दुर्गतिं यान्ति मूढास्तस्मान्मयं
७ साधूनां पूगैः संधैरन्वितः; पक्षे,-साधुः सम्यक्पूगः क्रमुकस्तेनैव पेयं न पेयम् ॥ ६॥
नान्वितः. ८ द्विजा द्विजन्मानो ब्राह्मणादयस्तेषामवनं रक्षणं तस्मिन्महासमर्थः; पक्षे,-द्विजा दन्ताः-*९ सारं श्रेष्ठवस्तु मोक्षादि तस्य
संधानं संधि भजति पक्षे,-सार खदिरसारस्तेन संधानं सम्यझेलनं १ चाण्डाल:. २ प्रविशति. ३ दुष्टयवनैः ४ पतिबाद्यैः. ५ श्रुति- | भवति. १० सुधयामृतन यस्य भ
भवति. १० सुधयामृतेन यस्य भोजनं भवति; पक्षे, सुधया चूर्णेन स्मृतिबाह्यानि. ६ निष्फलानि. ७'नटादौ. ८ नीचेषु. ९ संजातयौव- सहैव यस्य भक्षणं भवति. ११ यतो विष्णोररागिता विषयेष्वप्रीतिनाम्. १० विकलत्वम्. ११ अयुक्तप्रलापः. १२ त्रिदोषस्य. १३ लक्ष-र्जायते; पक्षे,-यतस्तमाखोस्तमाखुपत्रादागिता मुखरक्तिमा जायते. णानि. १४ नाशयति. १५ इच्छति. १६ पापाचरणम्. १७ नरकम् | १२ जगत्का , ब्रह्मणो विशेषणम्.
इति श्रीसुभाषितरत्नभाण्डागारे द्वितीयं सामान्यप्रकरणं समाप्तम्