SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कलिमहिमा मध्योत्पन्नाः कृतयुगधर्मानुसारिणः किमिति । इति रोषादिव दृशम् ॥ २० ॥ ये मुष्णन्ति निशि प्रविश्य भवनं ये वा कलिना पीड्यन्ते साधवो बलिना ॥ ८ ॥ नाधीतेऽत्र जनो बलात्काननं नैते स्वामिधनं हरन्ति ननु तान्निन्दन्ति चोरा यदि कश्विदधीते शते सहस्रे वा । दुस्तर्केषु श्राम्यति दूरी- इति । सद्यो हन्त हरन्ति पोषकधनं संख्यां विपर्यस्य ये कुरुते श्रुतिस्मृतिसुतर्कान् ॥ ९॥ सीदन्ति सन्तो विलसन्त्य- कष्टं तानपि वश्चकानिह पुरस्कुर्वन्ति सर्वे जनाः ॥ २१ ॥ सन्तः पुत्रा म्रियन्ते जनकश्चिरायुः । परेषु मैत्री स्वजनेषु सौहार्दै शशशृङ्गवत्सुजनता वैन्ध्यासुतस्पर्धिनी किं ब्रूमो वैरं पश्यन्तु लोकाः कलिकौतुकानि ॥ १० ॥ एतादृशे गुणिनां गुणग्रहिलता व्योमप्रसूनोपमा । दृष्टिः शीलसुधाकलियुगेऽपि शतेषु कश्चिज्जातादरो जगति यः श्रुतिमार्ग हलाहलमयी राज्ञां सुधामण्डले लोके संप्रति यत्कले स जयति एव । यत्किंचिदाचरतु पात्रमसौ स्तुतीनां श्लाघ्यं मिताप- त्वदृष्टिलीलारसः ॥ २२ ॥ निर्वीर्या पृथिवी निरोषधिरसा मपि किं न मरौ सरश्चेत् ॥ ११ ॥ उपनयनविवाहावुत्सवै- नीचा महत्वं गता भूपाला निजकर्मधर्मरहिता विप्राः कुमार्गे कप्रधानौ कलिविभवत एषां कालभेदानभिज्ञाः । विजहति रताः । भार्या भर्तृविरोधिनी पररता पुत्राः पितुर्दृषिणो हा न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्या- कष्टं खलु वर्तते कलियुगे धन्या नरा ये मृताः ॥ २३ ॥ समेते ॥ १२ ॥ न देवे देवत्वं कपटपटवस्तापसजना जनो दूरादर्थिनमाकलय्य भजते सद्यो विरूपाक्षतां सङ्गे किं च मिथ्यावादी विरलतरवृष्टिर्जलधरः । प्रसङ्गो नीचानामवनि- विरोचनत्वमथ संस्थाने नृसिंहाकृतिम् । पाण्डित्योक्तिषु वेकपतयो दुष्टमनसो जना भ्रष्टा नष्टा अहह कलिकालः प्रभ- तुण्डरचनां दाने त्वपर्णात्मतामेकः पञ्चसुरात्मकः प्रभुरहो वति ॥ १३ ॥ गता गीता नाशं क्वचिदपि पुराणं व्यपगतं भाग्यैः कलौ लभ्यते ॥ २४ ॥ धर्मः प्रव्रजितस्तपः प्रचलितं विलीनाः स्मृत्यर्था निगमनिचयो दूरमगमत् । इदानीं रैदा- सत्यं च दूरे गतं पृथ्वी मन्दफला नराः कपटिनश्चित्तं च सप्रभृतिवचनैर्मोक्षपदवी तदेवं जानीमो कलियुग तवैवैष शाठ्योर्जितम् । राजानोऽर्थपरा न रक्षणपराः पुत्राः पितुर्दैमहिमा ॥ १४ ॥ अपारयापारैरहरिह नयन्तोऽशनदशा- षिणः साधुः सीदति दुर्जनः प्रभवति प्राप्त कलौ दुर्युगे ॥२५॥ वथ स्नाताः संध्यां विदधति न जातु स्वसमये । त्यजन्तः | तुखसमय । त्यजन्तः सन्तः क्वापि न सन्ति सन्ति यदि वा दुःखेन जीवन्ति ते खां वृत्तिं द्विजकुलभवग्रामगणकीभवन्तो हन्तामी कथमपि विद्वांसोऽपि न सन्ति सन्ति यदि वा मात्सर्ययुक्ताश्च ते । च जीवन्ति बहवः ॥ १५ ॥ कुक्षेः पूर्वं यवनविततेभृत्य- राजानोऽपि न सन्ति सन्ति यदि वा लोभाद्धनग्राहिणो कृत्यानि कर्तुं विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम् ।। दातारोऽपि न सन्ति सन्ति यदि वा सेवानुकूलाः कलौ विप्रो भूत्वाप्यहह गणनानैपुणेर्वञ्चयित्वा स्वर्णस्तेयं रचयति ॥ २६ ॥ हर्म्यस्थानमधर्मकर्मविततेर्तुर्मानमर्मासनं शास्त्रजनः खामिनां पोषकाणाम् ॥ १६ ॥ वेदव्यासः स नव दश | स्तोमललाटभूलिपिलयः शान्तिः संवानामपि । सर्वाम्नायवचःयो वेद वेदाक्षराणि श्लोकं त्वेकं परिपठति यः स स्वयं जीव | समापनदिनं संस्था सदर्चाविधेराशाजनिभूरभूदिह महाएव । आपस्तम्बः स इह कलयेत्सम्यगौपासनं यः कष्टं शिष्ट नर्थावहोऽयं कलिः ॥ २७ ॥ प्रातर्हन्त कृताप्लवोऽपि रजकक्षतिकृति कलौ कायमच्छन्ति विद्याः॥ १७॥ ये कायस्थ स्पृष्टाञ्जडो रासमै रूढान्धारयते पटाननुदिनं धृत्वा बहिर्गजनाश्च ये नृपसुता ये च द्विजाः शस्त्रिणस्ते यत्नादनुसृत्य च्छति । गत्वा म्लेच्छमुखाशुचीन्स्पृशति च स्पृष्ट्वापि न निर्दयतया शुष्कांस्तुरुष्काधिपान् । देवान्भूमिसुरांश्च पान्ति | कृतिनस्ते चेन्मुधोदासते ब्राह्मण्याय जलाञ्जलिः किल भवि स्नात्यहो न स्नातोऽप्यथ भुङ्क्त एव चपलो भुक्त्वापि न प्राज्ञैः प्रदेयो भवेत् ॥ १८ ॥ आक्रान्तासु वसुंधरासु यव |वीडति ॥ २८ ॥ शस्त्रैर्जीवति शास्त्रमुज्झति परं शूद्राहनरासतुहेमाचलं विद्रोणे क्षितिभद्रणे विकणे निति | तरम्बुभिः स्नात्वाचामति देवताः स्नपयति खेरं पचत्योदनारायणे । निर्विघ्नप्रसरे कलावपि बलान्निष्कण्टकं वैदिक नम् । उच्छिष्टान्न बिभेति याति यवनैरुच्चावचैः संगतिं पन्थानं किल तत्र तत्र परिपात्येको हि लोकोत्तरः ॥ १९॥ १ वन्ध्यामुततुल्या. २ विकृतनेत्रत्वम् ; पक्षे,-शिवताम्। अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर्मत्रोच्चारण एव ३ रुचिराहित्यम् ; पक्षे,-सूर्यत्वम्. ४ नृसिंहस्येव क्रूरामाकृतिम् । पर्यवसितं मौनव्रतं कर्मसु । ग्रामायव्ययलेखन नयतां पक्षे-नृसिंहस्याकृतिम्. ५ वका या तुण्डस्य रचना ताम्; मुखकालानशेषानहो पारम्पर्यत ईदृशामिह नृणां ब्राह्मण्यमन्या- | वक्रत्वमित्यर्थः; पक्षे, वक्रतुण्डस्य गणपतेरिव या रचना ताम्. | गणेशरूपमित्यर्थः. ६ न विद्यन्ते पर्णान्यपि यस्य ताम्. अकिंचनत्व१ अध्ययनं न करोति. २ खल्पज़लम्. ३ मरुदेशे. ४ राजानः- मित्यर्थः पक्षे.-अपर्णा पार्वती तद्रूपताम्. ७ सुवर्णनिर्मितमासनम्. ५ बृहस्पतिः. ६ स्मार्ता निम्. ७ प्रामुवन्ति. ८ म्लेच्छविशेषान्. ८ यशानाम्. ९ वेदवचसाम्. १० मरणम्. ११ स्नानम्. १२ गर्दमै. ९ उदासीना भवेयुः. १० नष्टे. १३ न लज्जते. १४ अन्नम्. २५ उच्चनीचैरनेकभेद भिन्नैः.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy