SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ . सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् पुत्रवती सती । लक्ष्मीर्दानवती यस्य सफलं तस्य जीवि- | संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः सौख्यं धन्याः तम् ॥ ३ ॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति । किमपि दधते सर्वसंपत्समृद्धाः ॥ ३ ॥ आकिंचन्यादतिअयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ४ ॥ चलं | परिचयाज्जाययोपेक्ष्यमाणो भूपालानामननुसरणाद्विभ्यदेवावित्तं चलं चित्तं चले जीवितयौवने । चलाचलमिदं सर्वे खिलेभ्यः । गेहे तिष्ठन्कुमतिरलसः कूपकूमैंः सैधर्मा किं कीर्तिर्यस्य स जीवति ॥ ५॥ यस्मिञ्जीवति जीवन्ति बहवः जानीते भुवनचरितं किं सुखं चोपभुते ॥ ४॥ तीर्थानास तु जीवति । काकोऽपि किं न करते चश्वा स्वोदरपुर- मवलोकनं परिचयः सर्वत्र वित्तार्जनं नानाश्चर्यनिरीक्षणं णम् ॥ ६ ॥ स जातो येन जातेन याति वंशः समुन्नतिम् । चतुरता बुद्धेः प्रशस्ता गिरः । एते सन्ति गुणाः प्रवासपरिवर्तिनि संसारे मृतः को वा न जायते ॥ ७ ॥ अञ्जलि- विषये दोषोऽस्ति को महान्यन्मुंग्धामधुराधराधरसुधापानं रकारि लोकै निमनाप्त्वैव रञ्जिता जगती। संध्याया इव विना स्थीयते ॥ ५॥ वसतिः स्वल्पापि सखे सुखायैव ॥ ८॥ यज्जीवति क्षणमपि प्रथितं मनुष्यैर्विज्ञानविक्रमयशोभिरभज्यमानम् । तन्नाम व्यापारिणः जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय आसीत्सत्ययुगे बलिस्तद्नु च त्रेतायुगे भार्गवो रामः बलिं च भुङ्क्ते॥९॥ यो नात्मजे न च गुरौ न च सत्यपराक्रमोऽथ भगवान्धर्मस्तथा द्वापरे । दाता कोऽपि न भृत्यवर्गे दीने दयां न कुरुते न च बन्धुवर्गे । किं तस्य चास्ति संप्रति कलौ जीवन्ति केनार्थिनश्चेत्येवं कृतनिश्चयेन जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिराय बलिं विधिना व्यापारिणो निर्मिताः ॥१॥ शक्रोद्याननिवासितामच भुते ॥ १० ॥ जातः कूर्मः स एकः पृथुभुवनभरायापितं धिगतो दाता स कल्पद्रुमः पातालं किल कामधेनुरपि सा कामयेन पृष्ठं श्लाघ्यं जन्म ध्रुवस्स भ्रमति नियमितं यत्र तेजस्वि प्रसूरन्वगात् । इत्थं विश्वसृजा विचिन्त्य यवनागाराधिकाराचक्रम् । संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न वाऽधो र्थिनः सद्विद्यानिधिरक्षणार्थमधुना व्यापारिणो निर्मिताः॥२॥ ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ ११ ॥ | कौपीनं धृतवान्हरोऽपि भगवान्विष्णुः प्रविष्टो जलं वारां | राशिरपेयतामुपगतः को नाम दातुं क्षमः । इत्थं विश्वसृजा ऋणम् विचिन्त्य यवनागाराधिकारार्थिनः सद्विद्यानिधिजीवनार्थमन विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं धुना व्यापारिणो निर्मिताः ॥ ३ ॥ व्यापारान्तरमुत्सृज्य हन्ति ब्रह्मखं पुत्रपौत्रकम् ॥ १ ॥ पापं कर्तुमृणं कर्तुं वीक्षमाणो वधूमुखम् । यो गृहेष्वेव निद्राति दरिद्राति मन्यन्ते मानवाः सुखम् । परिणामोऽतिगहनो महतामपि स दुर्मतिः ॥ ४ ॥ नाशकृत् ॥२॥ लोकद्वयप्रतिभयैकनिदानमेतद्धिप्राणिनामृणमहो 'परिणामघोरम् । एकः स एव हि पुमान्परमस्ति कलिमहिमा लोके क्रुद्धस येन धनिकस्य मुखं न दृष्टम् ॥ ३॥ . यवनैरवनिः कान्ता हिन्दवो विन्ध्यमाविशन् । बलिना वेदमार्गोऽयं कलिना कवलीकृतः ॥१॥ सीदन्ति चामिहोप्रवासः त्राणि गुरुपूजा प्रणश्यति । कुमार्यश्च प्रसूयन्ते प्राप्ते कलियुगे यो न संचरते देशान्यो न सेवेत पण्डितान् । तस्य सदा ॥२॥ परान्नेन मुखं दग्धं हस्तौ दग्धौ प्रतिग्रहात् । संकुचिता बुद्धिघृतबिन्दुरिवाम्भसि ॥ १॥ यस्तु संचरते | | परस्त्रीभिर्मनो दुग्धं कुतः शापः कलौ युगे ॥ ३ ॥ राक्षसाः देशान्यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैल | कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु । ब्राह्मणानेव बाधन्ते बिन्दुरिवाम्भसि ॥ २ ॥ देशे देशे किमपि कुतुकादद्भुतं | | तत्रापि श्रोत्रियान्कृशान् ॥ ४ ॥ कुशलाः शब्दवार्तायां लोकमानाः संपाद्यैव "विणमतुलं सझे भूयोऽप्यवाप्य । | वृत्तिहीनाः सुरागिणः । कलौ वेदान्तिनो भान्ति फाल्गुने बालका इव ॥ ५॥ वागुच्चारोत्सवं मात्रं तत्त्रियां कर्तुम१ दानादिप्रभवा कीर्तिः शौर्यादिप्रभवं यशः. २ भ्रमणशीले. ३ अर्घदानार्थमिति भावः, पक्षे,-अञ्जलिकरणेन लोके आशाकारित्वं क्षमाः। कलौ वेदान्तिनो भान्ति फाल्गुने बालका इव ध्वन्यते. ४ निस्तेजस्कत्वम् ; पक्षे,-असामर्थ्यम्. ५ आरक्तता नीता; ॥ ६ ॥ कृते च रेणुका कृत्या त्रेतायां जानकी तथा । पक्षे, अनुरागवती कृता. ६ प्रख्यातम्. ७ उदुम्बरफले यथा द्वापरे द्रौपदी कृत्या कलौ कृत्या गृहे गृहे ॥ ७॥ मधुगजन्तवस्तिष्ठन्ति तथा तादृशा मनुष्या ब्रह्माण्डरूपोदुम्बरे तिष्ठन्ति. ८ ऋणम्. ९ कारणम्. १० परिणामे भयंकरम्. ११ आश्चर्यम्. १ दारिद्यात्. २ अवमानित:. ३ सदृशः. ४ षोडशवार्षिकी. १२ वीक्षमाणा- १३ द्रव्यम्. १४ बहुलम्, १५ गृहम्, १६ पुनः५ अधरोष्ठः. ६ दरिद्रो भवति. "
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy