________________
११०
सुभाषितरत्नभाण्डागारम्
[३ प्रकरणम्
बृहत्कथामचकथं सुत्राम्णि नासं गुरुर्देवं त्वद्गुणवृन्दवर्णनमहं यबिन्दुश्रियमिन्दुरश्चति जलं चाविश्य दृश्येतरो यस्यासौ कर्तुं कथं शक्नुयाम् ॥ २२९ ॥ एकाभूत्कुसुमायुधेषुधिरिव जलदेवतास्फटिकभूर्जागर्ति योगेश्वरः ॥ २३८ ॥ युवा प्रव्यक्तपुडावली जेतुर्मङ्गलपालिकेव पुलकैरन्या कपोल- चाभिमुखं रणस्य चरणस्यैवादसीयस्य या बुद्ध्वान्तः स्वपरास्थली । लोलाक्षी क्षणमात्रभाविविरहक्लेशासहां पश्यतो न्तरं निपततामुन्मुच्य बाणावलीः । छिन्नं वावैनतीभवन्निद्रागाकर्णयतश्च वीर भवतः प्रौढाहवाडम्बरम् ॥ २३० ॥ जभियः खिन्नं भैरेणाथवा राज्ञानेन हठाद्विलोठितमभूद्धयेषां दोबलमेव दुर्बलतया ते संमतास्तैरपि प्रायः केवल- मावरीणां शिरः ॥ २३९ ॥ राज्ञामस्य शतेन किं कलयतो नीतिरीतिशरणैः कार्य किमुर्वीश्वरैः । ये माशक पुनः परा- हेति शतघ्नीं कृतं लक्षलक्षभिदो दृशैव जयतः पद्मानि पे:क्रमनयस्वीकारकान्तकमास्ते स्यु व भवादृशास्त्रिजगति | रलम् । कर्तुं सर्वपरैच्छिदः किमपि नो शक्यं परार्धन वा द्वित्राः पवित्राः परम् ॥ २३१ ॥ अत्युच्चाः परितः स्फुरन्ति तत्संख्यापगमं विनास्ति न गतिः काचिद्वतैतद्विषाम् ॥ २४०॥ गिरयः स्फारास्तथाम्भोधयस्तानेतानपि बिभ्रती किमपि न क्षीरोदन्वदपः प्रमथ्य 'मथिता देशेऽमरैर्निर्मिते स्वाक्रम्यं क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् । केषां नाजनि वा प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपासुकर्णकलशीभामुद्रिताः ॥ २३२ ॥ येषां कण्ठपरिग्रहप्रणयितां संप्राप्य | जाभिषेकोत्सवः ॥ २४१ ॥ निस्त्रिंशत्रुटितारिवारणघटाकुम्भाधाराधरस्तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं परामोति | स्थिकूटावेट स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः । च । तेषां संगररङ्गसक्तमनसां राज्ञां त्वया भूपते पांसूनां | उन्नीतश्चतुरङ्गसैन्यसमरत्वेङ्गत्तुरंगेझुरक्षुण्णासु क्षितिषु क्षिप - पटलैः प्रसाधनविधिनिर्वय॑ते कौतुकम् ॥ २३३ ॥ द्वेष्या निव यशःक्षोणीजेंबीजव्रजम् ॥ २४२ ॥ यत्कस्यामपि कीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयीकीर्तिश्रेणिमयी भानुमान्न ककुभि स्थानमालम्बते जातं यद्धनकाननैकसमागममगादका रणप्राङ्गणे । तत्तस्मिन्विनिमज्य बाहुज- शरणप्राप्तेन दावाग्निना । एषैतद्भजतेजसा विजितयोस्तावत्तभटैरारम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराड- योचिती धिक्तं वॉडवमम्भसि द्विषि भिया येन प्रविष्ट म्बरः ॥ २३४ ॥ अस्मिन्दिग्विजयोद्यते पतिरयं मे
पुनः ॥ २४३ ॥ आत्मन्यस्य सँमुच्चितीकृतगुणस्याहोतरामौस्तादिति ध्यायति कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा
चिती यद्वात्रान्तरवर्जनादजनयद्भजानिरेष द्विषाम् । भूयोधरा । अस्यैवाभिमुखं निपत्य समरे यास्यद्भिवं निजः
ऽहंक्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पार्थिवैः ॥२३५॥
दैलंदलं समिदैलंकर्मीणबाणव्रजः ॥ २४४ ॥ यद्भर्तुः कुरुविद्राणे रणचत्वरादरिगणे त्रस्त समस्ते पुनः कोपात्कोऽपि
तेऽभिषेण मयं शको भुवः सा ध्रुवं दिग्दाहैरिव भस्मभिनिवर्तते यदि भटः कीर्त्या जगत्युद्भटः । आगच्छन्नपि
मघवता सृष्टैधृतोलना । शंभोर्मा बत सांध्यवेलनटनं संमुखं विमुखतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण
भौजि व्रतं द्रागिति क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टि'ठणिति च्छिन्नापसर्पच्छिराः ॥ २३६ ॥ हित्वा दैत्य रिपोरुरः
संध्याधिया ॥ २४५ ॥ प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः स्वभवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकृत्रिमसिंतच्छत्री
समग्रस्त्विषां कोषः शोषमगादगाधजगतीशिल्पेऽप्यनल्पाभवत्कौस्तुभम् । उज्झित्वा निजसन पद्ममपि तैयक्तावनद्धीकृतं लूतातन्तुमिरन्तरद्य भुजयोः श्रीरस विश्राम्यति १ सावर्णाददृश्यः. २ इन्दुः. ३ शिवलिङ्गः. ४ अमुष्य. ॥ २३७ ॥ सिन्धोर्जेत्रमयं पवित्रमसजत्तत्कीर्तिपदतं | ५ नम्रीभवत् . ६ भारेण. ७ परिवर्तितम् . ८ आयुधम् . ९ अलम् .
१० लक्षसंख्या; पक्षे,-शरव्यम्. ११ पञ्चसंख्यया; पक्षे,-अब्जानि. यत्र मान्ति जगन्ति सन्ति कवयः के वा न वाँचयमाः ।
| १२ पनसंख्याभिः. १३ शत्रुच्छिदः. १४ परार्धसंख्यया; पक्षे,१ नाहं गुणाढ्य इत्यर्थः. २ इन्द्रे. ३ नाहं वाचस्पतिरित्यर्थः. परेषामरीणामधेन. १५ एकत्वादिः; पक्षे,-युद्धम् . १६ विलोड्य. ४ विस्तीर्णाः. ५ खड्गम् . ६ तैलादि पक्षे,-मित्रत्वम् . ७ यमुनया.
१७ मथनोद्भूतो निर्जलो दधिक्षीरविकार. १८ रूपान्तरे, रूपा. ८ क्षत्रियभटैः. ९ एतद्विरोधिनां मरणमेव शरणमिति भावः तरापादनेन क्षीराब्धावभावं गमिते सतीत्यर्थः. १९ स्वेनाक्रमणा१० औत्पातिके भूकम्प सात्त्विकोत्प्रेक्षा. ११ प्राप्नोति. १२ ऊर्व धम्. २० पूरिते. २१ खगः २२ संघातः २३ गर्तप्रदेश. लोकम् . २३ आसन्नमृत्योरादित्यमण्डलं सच्छिद्रमिव दृश्यते. २४ स्थायिन- २५ समूहः- २६ उत्प्रेक्षितः २७ संचरत्. १४ सूर्यमण्डले. १५ रणाङ्गणात् . १६ प्रसिद्धः. १७ पराङ्मुखत्वम् । | २८ कृष्धासु. २९ वपन्निव. ३० वृक्षः. ३१ सूर्यः. ३२ स्थिरत्वम्. पक्षे,-विगतमुखत्वम् . १८ ठणिति कश्चिदनुकरणशब्द:.१९ विष्णोः | ३३ औचित्यम्. ३४ अग्नेर्जलम्. सहजद्वेषि तस्मिन्. ३५ समा २० रिक्ततादोष:- २१ तन्तुवायकीटा. २२ बद्धम् . २३ लक्ष्मी हतगणस्य. ३६ दण्डनमकरोदित्यर्थः. ३७ दलयित्वा. ३८ अमा २४ जेतु जयशीलम्, ततोऽप्यधिकमित्यर्थः.२५ खातम् . २६ सर्वेऽपि वाण इत्यर्थः ३९ सेनयाभियानम्.४० धृतभस्मानुलेपना. कवयो मौनिनो भवन्ति, वर्णयितुमशक्यत्वादिति भावः. । ४१ मा अभजि.