________________
दैवाख्यानम् , जरावर्णनम्
धिग्दैवमावश्यकम् ॥ १२१॥ येनाकारि मृणालपत्रमशनं जनकतनयान्वेषणे प्रेषितोऽहं योऽर्थोऽसंभावनीयस्तमपि क्रीडा करिण्या सह स्वच्छन्दं भ्रमणं च कन्दरगणे पीतं घटयते क्रूरकर्मा विधाता ॥ १३१॥ पयो नैझरम् । सोऽयं वन्यकरी नरेषु पतितः पुष्णाति देहं तृणैर्य दैवेन ललाटपत्रलिखितं तत्प्रोज्झितुं कः क्षमः ॥ १२२॥
जरावर्णनम् देवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं तत्तस्योपनमे- |
अलंकरोति हि जरा राजामात्यभिषग्यतीन् । विडम्बमनागपि महान्नैवाश्रयः कारणम् । सर्वाशापरिपूरके जल
जल- | यति पण्यस्त्रीमल्लगायनसेवकान् ॥ १ ॥ क्षणात्प्रबोधमाधरे वर्षत्यपि प्रत्यहं सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः | याति लङ्यते तमसा पुनः । निर्वास्यतः प्रदीपस्य शिखेव पयोबिन्दवः ॥ १२३ ॥ कान्तं वक्ति कपोतिकाकुलतया जरतो मतिः ॥ २॥ शशिनीव हिमार्तानां धर्मार्तानां रवानाथान्तकालोऽधुना व्याधोऽधो धृतचापसज्जितशरः श्येनः विव । मनो न रमते स्त्रीणां जराजीणेन्द्रिये पतौ ॥ ३ ॥ परिभ्रामति । इत्थं सत्यहिना स दष्ट इषुणा श्येनोऽपि तेनाहत- | मलिनैरेलकैरेतैः शुक्लत्वं प्रकटीकृतम् । तदोषादिव निर्याता स्तूर्ण तौ तु यमालयं प्रति गतौ दैवी विचित्रा गतिः | वदनाद्वैदनावलिः ॥ ४॥ वृद्धत्वानलदग्धस्य सारयौवन॥ १२४ ॥ रेवावारिणि वारणेन विपुले राजीवराजीरजः- वस्तुनः । दृश्यते देहगेहेषु भस्मैव पलितच्छलात् ॥ ५ ॥ पुञ्जापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे । धौतं येन वीक्ष्यते पलितश्रेणि व वृद्धस्य मूर्धनि । मृषैव नीतं जन्मेति मृगारिरक्तमसकृदन्तान्तरालस्थित कोष्णं सोऽपि पयः पपो | किं तु भस्म विधियधात् ॥ ६॥ इयत्यामपि सामग्र्यां सुकृतं हतविधेः को गोचरे नागतः ॥ १२५ ॥ केषांचिन्निजवेश्मनि न कृतं त्वया । इतीव कुपितो दन्तानन्तकः पातयत्यलम् स्थितवतामालस्यनिद्रावतां दृश्यन्ते फलिता लता इव फलै- ॥ ७॥ यममिव करधृतदण्डं हरिमिव संगदं शशाङ्कमिव राचूलमूलं श्रियः । अदि लङ्घयतां गिरिं प्रयततां पृथ्वीतले | वक्रम् । शिवमिव च विरूपाक्षं जरा करोत्यकृतपुण्यमपि धावतामुद्योगव्यवसायसाहसघियां तन्नास्ति येत्पच्यते ॥ ८ ॥ वदनं देशनविहीनं वाचो न परिस्फुटा गता शक्तिः । ॥ १२६ ॥ स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चान्दनैरि- | अव्यक्तेन्द्रियशक्तिः पुनरपि बाल्यं कृतं जरया ॥ ९॥ पटु न्धनौधैः सौवर्णैर्लाङ्गलानिखनति वसधामर्कमलस्य हेतोः। रटति पलितदूतो मस्तकमासाद्य सर्वलोकस्य । परिभवति छित्त्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रेवाणां समन्तात्प्राप्येमां | जरा मरणं कुरु धर्म विरम पापेभ्यः ॥ १० ॥ शैतमन्यु कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥ १२७॥ देण्डधरं 'कुबेरमपि शूलिनं तथा 'गदिनम् । कुरुते जरा न पञ्चैते पाण्डुपुत्राः क्षितिपतितनया धर्मभीमार्जुनाद्याः शूराः | ता ।
|सा किं कुर्यान्नीरूपनामकं मनुजम् ॥ ११ ॥ कृष्णवर्मनि सत्यप्रतिज्ञा दृढतरवपुषः केशवेनापि गूढाः । ते वीराः |
| गुणान्गणयन्ती "जीवनेऽपि जेरेयन्त्यनुरागम् । आगता बत पाणिपात्रे कृपणजनगृहे भिक्षुचर्या प्रवृत्ताः को वा कार्ये | नरव
जरेव हिमानी सेव्यतां सुरैतरंगवतीयम् ॥ १२ ॥ कृतासमर्थो भवति विधिवशाद्भाविनी कर्मरेखा ॥ १२८ ॥ यत्र |
|न्तस्य दूती जरा कर्णमूले समागत्य वक्तीति लोकाः शृणुश्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि प्रोचीयन्ते ।
ध्वम् । परस्त्रीपरद्रव्यवाञ्छां त्यजध्वं भजध्वं रमानाथपादारस्ववेश्मन्यशनविरहिते निर्धनश्रोत्रियाणाम् । देवे दातयक
विन्दम् ॥ १३ ॥ वर्ण सितं समभिवीक्ष्य शिरोरुहाणां स्थान स्माञ्चटुलशिशुकराकृष्टहारावलीतो भ्रष्टास्तत्रैव दृष्टा युवति
जरा परिभवस्य यदेव पुंसाम् । आरोपितास्थिशकलं परिहृत्य भिरलसं चूर्णिता मौक्तिकौघाः ॥ १२९ ॥ यन्माता | १ हनुमत उक्तिरियम्. २ केशैः. ३ दन्तपक्लि:- ४ वार्धक्यं विष्णुनाभिः पतिरपि च सतो यस्य साक्षात्प्रजानां लीन तदेवानलस्तेन दग्धस्य. ५ पलितमिषेण. ६ पक्लि:- ७ व्यर्थमेव. श्रयाभूद्यदपि करतले भारती संबभार ।
भान ८ निक्षिप्तवान्. ९ पुण्यम्. १० यमः. ११ गदया आयुधविशेषेण
| सहितम् । पक्षे,-गदेन रोगेण सहितम्. १२ विकृताक्षम्. १३ दन्ततदपि सरसिजं क्षीणमिन्दोर्मयूखैस्त्रातुं नैवोत्सहन्ते गत
रहितम्. १४ शुक्नुकेशत्वमेव दूतः. १५ इन्द्रम् । पक्षे,-कोपनम्, सुकृतफलं प्राप्तकालं सहायाः ॥ १३० ॥ कुत्रायोध्या व १६ यमम् ; पक्षे, यष्टिधरम्. १७ धनाधिपम् ; पक्षे,-कुत्सितरामो दशरथवचनाद्दण्डकारण्यमागावासौ मारीचनामा शरीरम्. १८ शिवम् । पक्षे,-शूलयुक्तम्. १९ विष्णुम् ; पक्षे,कनकमयमृगः कुत्र सीतापहारः । सुग्रीवे
| गदयुक्तम्. २० अग्नौ; पक्षे,-कृष्णस्य वत्मै मार्गस्तस्मिन्. २१ उदके.
पक्षे,-प्राणे. २२ दूरीकुर्वाणा. २३ हिमसंहतिः. २४ सुरते रङ्गवती; १ नर्मदोदके. २ भोजनार्थमिति शेषः. ३ रनविशेषः. ४ आर्तिक्यम् | पक्षे,-सुराणां तरंगवती भागीरथी. २५ केशानाम्. २६ आरोपित '५'बाजरी' इति प्रसिद्धधान्यानाम्. ६ ब्रह्मा
| मस्यः शकलं खण्डं यस्मिन्. २७ अस्पृश्यत्वादिति भाव:
A
meta
mert