________________
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
स्वयं रामो येन विडम्बितोऽपि विधिना चान्ये जने का कूपयन्त्रघटिकान्यायप्रसक्तो विधिः ॥ १११ ॥ तुल्यं भूभृति
जन्म तुल्यमुभयोर्मूल्यं च तुल्यं वपुस्तुल्यं दायमुदग्रटङ्कदलनं तुल्यं च पाषाणयोः । एकस्याखिलवन्दनाय विधिना देवत्वमारोपितं तद्वारे विहिता परस्य तु पदाघाता
कथा ॥ १०१ ॥ जामाता पुरुषोत्तमो भगवती लक्ष्मीः स्वयं कन्यका दूतो यस्य बभूव कौशिकमुनिर्यज्वा वसिष्ठः स्वयम् । दाता श्रीजनकः प्रदानसमये चैकादशस्था ग्रहाः किं ब्रूमो भवितव्यतां हतविधे रामोऽपि यातो वनम् ॥ १०२ ॥ |स्पदं आसाद्यापि महोदधिं न वितृषो जातो जलैर्वाडवो मेघं प्राप्य न चातकोऽपि चरणौ भानुं न लेभेऽरुणः । चन्द्रः शंकरशेखरेऽपि निवसन्पक्षक्षये क्षीयते प्रायः सज्जनसंगतोऽपि लभते दैवानुरूपं फलम् ॥ १०३ ॥ आहारे शुचिता ध्वनौ मधुरता वाचालता माधवे बन्धौ निर्ममता जनेषु निरता नीडै पराधीनता । एतैरेव गुणैर्युताः पैरभृतस्त्यक्त्वा किमेते जना वन्दन्ते खलु खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ॥ १०४ ॥ गीतं कोकिल ते मुदा रसविदः शृण्वन्ति कर्णामृतं नो किंचिद्वितरन्ति ते तरुदलैरेव स्वयं जीवसि । कर्णायुर्हरमुद्गिरन्ति विरुतं काकास्तु तेभ्यो बलिं प्राज्ञा एव दिशन्ति हन्त धिगिदं वक्रं विधेः क्रीडितम् ॥ १०५ ॥ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां पर्यन्ताग्निशिखाकलाप जटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्लुत्य धावन्मृगः कूपान्तः पतितः करोति विमुखे किं वा विधौ पौरुषम् ॥ १०६ ॥ लब्धं जन्म सह श्रिया स्वयमपि त्रैलोक्यभूषाकरः स्थित्यर्थ परमेश्वराभ्युपगतस्तेनापि मूर्ध्ना धृतः । वृद्धिं शीतकरस्तथापि न गतः क्षीणः परं प्रत्युत प्रायः प्राक्तनमेव कर्म बलवत्कः कस्य कर्तुं क्षमः ॥ १०७॥ रामे प्रत्रजनं बलेर्नियमनं पाण्डोः सुतानां वनं बॄष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् । कारागारनिषेवणं च मरणं संचिन्त्य लङ्के - श्वरे सर्वः कालवशेन नश्यति नरः को वा परित्रायते ॥ १०८ ॥ भग्नाशस्य कॅरण्डपिण्डिततनोर्लानेन्द्रियस्य क्षुधा कृत्वाखुर्वि - वरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ १०९ ॥ माता यस्य धराधरेन्द्रदुहिता तातो महेशस्तथा भ्राता विघ्नेकुलान्तकः पितृसखो देवो धैनानां प॒तिः । ख्यातः क्रौञ्चविदारणे सुरपतेः सेनाग्रगः षण्मुखस्तद्दुर्दैवबलेन कुत्र घटते नाद्यापि 'पाणिग्रहः ॥ ११० ॥ कांश्चित्तुच्छयति प्रपूरयति वा कांश्चिन्नयत्युन्नतिं कांश्चित्पातविधौ करोति च पुनः कांश्चिन्नयत्याकुलान् । अन्योन्यं प्रतिपक्ष संहतिमिमां लोकस्थितिं बोधयन्नेष क्रीडति
९४
१ यस्मिन्विवाहे इति शेषः. २ वसन्ते. ३ कुलाये. ४ कोकिलाः ५ मृगबन्धनी. ६ यादववंशीयानाम् ७ मञ्जूषा संकुचितशरीरस्य. ८ पार्वती ९ गजाननः १० कुबेरः ११ विवाहः
देहली ॥ ११२ ॥ यद्भनं धनुरीश्वरस्य समरे यज्जामदयो जितस्त्यक्ता येन गुरोर्गिरा वसुमती सेतुः पयोधौ कृतः । एकैकं दशकंधरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ११३ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भन्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां भाजनम् ॥ ११४ ॥ भूयिष्ठं विणात्मजं जनयितुं लिप्सावता चेतसा नार्यः पञ्च मया क्रमेण कुलजाः काले सैमुद्वाहिताः । सद्विद्या कविता विदेशवसतिः सेवा तथाभ्यर्थना दैवेन प्रतिबन्धकेन युगपद्वन्ध्याः समस्ताः कृताः ॥ ११५ ॥ मज्जत्वम्भसि यातु मेरुशिखरं शत्रूञ्जयवाहवे वाणिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु । आकाशं सकलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नोऽभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ ११६ ॥ लक्ष्मीकौस्तुभपारिजातसहजः सूनुः सुधाम्भोनिधेर्देवेन प्रणयप्रसादविधिना मूर्ध्ना धृतः शंभुना । अद्याप्युज्झति नैव दैवविहितं क्षैण्यं क्षपार्वलभः केनान्येन विलङ्घयते विधिगतिः पाषाणरेखासखी ॥ ११७ ॥ अम्भोधिः स्थलतां स्थलं जलधितां धूलीलवः शैलतां मेरुर्मृत्कणतां तृणं कुंलिशतां वज्रं तृणप्रायताम् । वह्निः शीतलतां हिमं दहनतामायाति यस्येच्छया लीलादुर्ललिताद्भुतव्यसनिने दैवाय तस्मै नमः ॥ ११८ ॥ जन्म ब्रह्मकुलेऽग्रजो धनपतिर्यः कुम्भकर्णाग्रजः सूनुर्वासवजित्स्वयं दशशिरा दोर्दण्डका विंशतिः । अस्त्र कामगमं विमानमजयं मध्येसमुद्रं पुरी सर्वे निष्फलमेतदेव नियतं दैवं परं दुर्जयम् ॥ ११९ ॥ यत्राखण्डलदन्तिदन्तमुसलान्याखण्डितान्याहवे धारा यत्र पिनाकपाणिपरशोरा कुण्ठितामागताः । तन्मे तावदुरो नृसिंहकरजैर्व्यादीर्यते सांप्रतं दैवे दुर्बलतां गते तृणमपि प्रायेण वज्रायते ॥ १२० ॥ दोःसंदेहवशंवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रार्यं स्वयमस्ति सेयममरावत्यापि वन्द्या पुरी नीता मर्कटकेन कामपि दशां
१ पर्वते . २ दृढता. ३ उदग्रा ये टङ्कास्तैर्दलनम् ४ द्रविणं द्रव्यं तदेवात्मजः पुत्रस्तम्. ५ विवाहिताः ६ निष्फलाः ७ युद्धे. ८ चन्द्रः ९ वज्रताम्. १० इच्छानुकूलगति ११ इन्द्रस्यैरावतः १२ शिवः १३ हिरण्यकशिपोरुक्तिरियम्. १४ समूह:.