________________
दैवाख्यानम्
गुहागहनप्रवासी वासोदरे वसति भूमिभृतां बिडालः । नो परि किं वा न वसवि ॥९०॥ लैलाये गोमायौ मृगपरिषदि पौरुषं कुलमपि प्रचुरा न वाणी दैवं बलीय इति मुश्च सखे श्वापदकुले करिष्यन्कार्पण्यं किमिह महिमानं गमयसि । विषादम् ॥ ८० ॥ सदसि विदुरभीष्मद्रोणशारदूतानां निमग्नः पङ्केऽस्मिन्ननुभव करीन्द्राधिपदशामभद्रं भद्रं वा पतिभिरैमरकल्पैः पञ्चभिः पालितापि । अहह परिभवस्य विधिलिखितमुन्मूलयति कः ॥ ९१ ॥ धुनोति ध्वान्तानि द्रौपदी पात्रमासीदलवति सति दैवे बन्धुभिः किं विधेयम् व्यपनयति नीहारपटलं कुलं राजीवानां दलयति रथाङ्गं ॥८१॥ गुणवदगुणवद्वा कुर्वता कार्यमादौ परिणतिरबंधार्या रमयति । जगद्व्यापी देवः सुखयति जनानां च नयनं न यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तर्भवति याति स्थमानं यदि तदिह देवं जयतु कः ॥ ९२ ॥ त हृदयदाही शल्यतुल्यो विपाकः ॥ ८२ ॥ स हि गगन- एवामी बाणास्तदपि हरलब्धं धनुरिदं स एवाहं पार्थः विहारी कल्मषध्वंसकारी दशशतकरकारी ज्योतिषां मध्य- प्रमथितसुरारातिनिचयः । इमास्तास्ता गोप्यो हरिचरणचारी । विधरपि विधियोगादया गणाम चित्तैकशरणा ह्रियन्ते गोपालैर्विधिरिह बलीयान्न तु नरः ललाटे प्रोज्झितुं कः समर्थः ॥ ८३ ॥ अयममृतनिधानं |
| ॥ ९३ ॥ अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो नायकोऽप्योषधीनां शतभिषगनुयातः शंभुमूर्भोऽवतंसः ।
भृङ्गी वसु च वृष एको बहुवयाः। अवस्थेयं स्थाणोरपि भवति विरहयति न चैनं राजयक्ष्मा शशाङ्क हतविधिपरिपाकः
| सर्वामरगुरोविधौ वक्र मूर्ध्नि स्थितवति वयं के पुनरमी केन वा लङ्घनीयः ॥ ८४ ॥ शशिनि खलु कलङ्कः कण्टकः
॥ ९४ ॥ पिता रत्नाधारः शुचिसहचरास्ते च मणयः खसा पद्मनाले युवतिकुचनिपातः पक्कता केशजाले । जलधिजल
स्निग्धा लक्ष्मीरयमवरजः कल्पविटपी । अहो काम्यं धातुमपेयं पण्डिते निर्धनत्वं वयसि धनविवेको निर्विवेको
स्तदपि खलु शङ्खः प्रतिपदं रुदित्वा यदीर्घ दिशि दिशि विधाता ॥ ८५ ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परापरि
वैरीटं मृगयते ॥ ९५ ॥ पत्रं नैव यदा करीरविटपे दोषो चयचले चिन्ताचक्रे निधाय विधिः खलः । मृदमिव
वसन्तस्य किं गोलूकेन विलोक्यते यदि दिवा सूर्यस्य किं
दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस किं दूषणं बलात्पिण्डीकृत्य प्रगल्भकुलालवद्रमयति मनो नो जानीमः
यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुं कः क्षमः ॥९६॥ या किमत्र करिष्यति ॥८६॥ क्वचित्पाणिप्राप्तं घटितमपि कार्य विघटयत्यशक्यं केनापि क्वचिदघटमानं घटयति ।
| साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः प्रत्यक्षं तदेवं सर्वेषामुपरि परितो जाग्रति विधावुपालम्भः कोऽयं |
कुरुते परोक्षममृतं हालाहलं तत्क्षणात् । तामाराधय सक्रियां जनतनुधनोपार्जनविधौ ॥ ८७ ॥ नमस्यामो देवान्ननु हत- लेवास्थां वृथा मा कृथाः ॥ ९७ ॥ ब्रह्मा येन कुलालव
भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनिन्गुणेषु विपुविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकमक- नियमितो ब्रह्माण्डमाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तः फलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना सदा संकटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ८८ ॥ सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ ९८ ॥ त्रिलोकेशः शोङ्गी शबरशरलक्ष्यत्वमगमद्विधाता लोकाना- यात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्रामोति मलभत शिरःकृन्तनविधिम् । प्रयातौ तौ राहोर्दिनकर- मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव शशाङ्को कवलतां प्रभुनग्नः शंभुः शिरसि लिखितं लङयति वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधाकः ॥ ८९ ॥ सुधांशोर्जातेयं कथमपि कलङ्कस्य कणिका वपि घटो गृह्णाति तुल्यं जलम् ॥ ९९ ॥ नेता यस्य विधातुर्दोषोऽयं न च गुणनिधेस्तस्य किमपि । स किं नात्रेः बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः पुत्रो न किमु हरचूडार्चनमणिर्न वा हन्ति वान्तं जगद- किल हरेरैरावतो वारणः । इत्याश्चर्यबलान्वितोऽपि बलभि
द्वग्नः परैः संगरे तद्यक्तं वरमेव देवशरणं धिग्धिग्वृथा १ सभायाम्. २ देवतुल्यैः. ३ पराभवस्य. ४ परिणामः. ५ निश्वेतव्या. ६ अतित्वरया. ७ आकाशसंचारी. ८ अन्धकारनाशकर्ता.
| पौरुषम् ॥ १०० ॥ जातः सूर्यकुले पिता दशरथः क्षोणी९ नक्षत्राणाम्. १० नक्षत्रविशेषेण पक्षे,-भिषजां वैद्यानां शतेन.
भुजामग्रणीः सीता सत्यपरायणा प्रणयिनी यस्यानुजो ११ समर्थो भवति. १२ कृष्णः. १३ शबरो जरानामा भिल्लः प्रभासे |
लक्ष्मणः । दोर्दण्डेन समो न चास्ति भुवने प्रत्यक्षविष्णुः परस्परं कलहेनाखिलयादवोपसंहारानन्तरमश्वत्थस्याधस्ताद्वामोरौ १ महिषे. २ मृगधूर्त के. ३ तमांसि. ४ हिमपटलम्. ५हस्तिनाम्. दक्षिणं पादं निधायास्थिते भगवति जरानाम्ना भिल्लेन दूरतो भगवच्चरणं ६ चक्रम्. ७ सूर्यः. ८ दृढत्वम्. ९ चन्द्रे पक्षे,-देवे. १० कपदकम् । दृष्ट्वा मृगमुखभ्रमाद्भगवत्पादो बाणेन विद्ध इति भागवते. १४ ब्रह्मा- ११ दिवाभीतेन. १२ शोधमितुम्. १३ समर्थः. १४ कुम्भकार:. १५ शिरकतनम्. १६ ग्रासताम्. २७ अन्धकारम्.
'१५ क्षारभूमौ. १६ आयुषम्. १७ गजः. १८ इन्द्र. १९ नृपाणाम्।