________________
९२
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
प्रार्थयिता च विष्णुर्दानं भुवो वाजिमखस्य कालः । नमो- | खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनमेव जातम् ॥ ६४ ॥ क नु कुलमकलङ्कमायताक्ष्याः क नु रजनीचर॥ ४८ ॥ प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लङ्घयितुं संगमापवादः । अयि खलु विषमः पुराकृतानां भवति हि न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं जन्तुषु कर्मणां विपाकः ॥ ६५ ॥क वनं तरुवल्कभूषणं नहि तत्परेषाम् ॥ ४९ ॥ मा धाव मा धाव विनैव देवं नृपलक्ष्मीः क्व महेन्द्रवन्दिता । नियतं प्रतिकूलवर्तिनो बत नो धावनं साधनमस्ति लक्ष्म्याः । द्धावनं साधनमस्ति धातुश्चरितं सुदुःसहम् ॥ ६६ ॥ सृजति तावदशेषगुणाकरं लक्ष्म्याः श्वा धावमानोऽपि लभेत लक्ष्मीम् ॥ ५० ॥ ईशः पुरुषरत्नमलंकरणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः । तथापि | कष्टमपण्डितता विधेः ॥ ६७ ॥ गजभुजंगमयोरपि बन्धनं भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः शशिदिवाकरयोग्रहपीडनम् । मतिमतां च समीक्ष्य दरि॥५१॥ स्वयं महेशः श्वशुरो नेगेशः सखा धनेशस्तनयो द्रतां विधिरहो बलवानिति मे मतिः ॥ ६८ ॥ यदपि गणेशः । तथापि भिक्षाटनमेव शंभोर्बलीयसी केवलमीश्वरे- जन्म बभूव पयोनिधौ निवसनं जगतीपतिमस्तके । तदपि च्छा ॥ ५२ ॥ असंभवं हेममृगस्य जन्म तथापि रामो नाथ पुराकृतकर्मणा पतति राहुमुखे खलु चन्द्रमाः ॥ ६९॥ लुलुभे मृगाय । प्रायः समासन्नविपत्तिकाले धियोऽपि पुंसां प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । मलिनीभवन्ति ॥ ५३॥ न भूतपूर्वो न च केन दृष्टो हेम्नः | अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥७॥ कुरंगो न कदापि वार्ता । तथापि तृष्णा रघुनन्दनस्य | यस्माच येन च यथा च यदा च यच्च यावच्च यत्र च विनाशकाले विपरीतबुद्धिः ॥ ५४ ॥ धनानि भूमौ पशवश्च शुभाशुभमात्मकर्म । तस्माच तेन च तथा च तदा च गोष्ठे भार्या गृहद्वारि जनः श्मशाने । देहश्चितायां परलोक- तच्च तापच्च तत्र च विधातृवशादुपैति ॥ ७१॥ नैवाकृतिः मार्गे कर्मानुगो गच्छति जीव एकः ॥ ५५ ॥ वने जने फलति नैव कुलं न शीलं विद्यापि नैव न च यत्नकृतापि
शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं सेवा । भाग्यानि पूर्वतपसा किल संचितानि काले फलन्ति • विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५६ ॥
" .१ " | पुरुषस्य यथैव वृक्षाः ॥ ७२ ॥ आकाशमुत्पततु गच्छतु सुखस्य दुःखस्य न कोऽपि दाता परो ददातीति कुबुद्धिरेषा ।
वा दिगन्तमम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्माअहं करोमीति वृथाभिमानः स्वकर्मसूत्रग्रथितो हि लोकः
| न्तरार्जितशुभाशुभकृन्नराणां छायेव न त्यजति कर्मफलानु॥ ५७ ॥ यः सुन्दरस्तद्वनिता कुरूपा या सुन्दरी सा
| बन्धः ॥ ७३ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि
| जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिविचेष्टितानि ॥५८ ॥ भ्रमन्वनान्ते नवमञ्जरी
रत्नपूर्णा यस्याति पूर्वसुकृतं विपुलं नरस्य ॥ ७४ ॥ कैवर्तगन्धफलीमजिघ्रत् । सा किं न रम्या सच किं न रन्ता
कर्कशकरग्रहणच्युतोऽपि जालान्तरे निपतितः शफरो वराकः। बलीयसी केवलमीश्वरेच्छा ॥ ५९॥ विधौ विरुद्धे न पयः :
दैवात्ततो विगलितो गिलितो बकेन वक्रे विधौ वद कथं पयोनिधौ सुधौघसिन्धौ न सुधा सुधाकरे । न वाञ्छितं
व्यवसायसिद्धिः ॥ ७५ ॥ दैवे समर्प्य चिरसंचितकर्मजालं सिध्यति कल्पपादपे न हेम हेमप्रभवे गिरावपि ॥ ६० ॥ अवश्यभव्येष्वेनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ।
सुस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि तृणेन वात्यव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना
| दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ७६ ॥ ॥६१ ॥ निपतति किल दुर्बलेषु देवं तदवितथं ननु येन
येनाश्चलेन सरसीरुहलोचनायास्त्रातः प्रभूतपवनादुदये
प्रदीपः । तेनैव सोऽस्तसमयेऽस्तमयं विनीतः ऋद्धे विधौ कारणेन । बलवति न तथा यथाबलानां प्रभवति कृष्टशरा
भजति मित्रममित्रभावम् ॥ ७७ ॥ आधोरणाङ्कुशभयात्करिसनो मनोभूः ॥ ६२ ॥ हरशिरसि शिरांसि यानि रेजुः शिव
कुम्भयुग्मं जातं पयोधरयुगं हृदयेऽङ्गनानाम् । तत्रापि वल्लभशिव तानि लुठन्ति गृध्रपादे । अयि खलु विषमेः पुराकृतानां
नखक्षतभेदमिन्नं नैवान्यथा भवति यल्लिखितं विधात्रा ॥७८ ॥ भवति हि जन्तुषु कर्मणां विपाकः ॥ ६३ ॥ क च ननु
संजातसान्द्रमकरन्दरसा क्रमेण पातुं गतश्च कलिकां कमजनकाधिराजपुत्री क्व च दशकंधरमन्दिरे निवासः । अयि
लस्य भृङ्गः । दग्धा निपत्य सहसैव हिमेन सैषा वामे विधौ १ अश्वमेधस्य. २.दैवाय. ३ दैवे; पक्षे,-चन्द्रे. ४ वक्रे; पक्षे,
नहि फलन्त्यभिवाञ्छितानि ॥ ७९ ॥ सिंहो बली गिरिविपरीते. ५ हिमालयः.६ पूर्वसंचितकर्मसंबद्धः. ७ भ्रमरः. ८ चम्पककलिकाम्. ९ दुरासदा, दुःप्रतीकारा वा. १० नितान्तचञ्चलस्वभावेन. | १ मूर्खता. २ दैवम्. ३ दैववशात्. ४ कैवर्तो धीवरः, तस्य ११ मदनः. १२ क्वेशद. १३ परिणामः.
कठोरकरग्रहणाच्युतः. ५ शत्रुस्वभावम्.