________________
दैवाख्यानम्
९१
यस्य फलान्वेषि करोति विफलाः क्रियाः ॥ ६॥ दैवे विमु- | मेवासौ बलीवर्दः कपर्दिनः ॥ २८ ॥ अवश्यंभाविभावानां खतां याते न कोऽप्यस्ति सहायवान् । पिता माता तथा प्रतीकारो भवेद्यदि । तदा दुःखैन लिप्येरन्नलरामयुधिष्ठिराः भार्या भ्राता वाऽथ सहोदरः ॥ ७ ॥ पिबन्ति मधु पछेषु ॥ २९ ॥ भवितव्यं यथा येन नासौ भवति चान्यथा । भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्ज- नीयते तेन मार्गेण स्वयं वा तत्र गच्छति ॥ ३० ॥ किं सम् ॥ ८ ॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मणा । प्रागेव हि मनुफलं पुनस्तदेवास्य यद्विधेर्मनसि स्थितम् ॥ ९ ॥ दैवं फलति ष्याणां बुद्धिः कर्मानुसारिणी ॥ ३१ ॥ लिखिता चित्रगुप्तेन सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनालेभे हरि- ललाटेऽक्षरमालिका । तां देवोऽपि न शक्नोति घ्युल्लध्य लक्ष्मी हरो विषम् ॥ १० ॥ दैवं फलति सर्वत्र न विद्या लिखितुं पुनः ॥ ३२ ॥ येन यत्रैव भोक्तव्यं सुखं वा दुःखन च पौरुषम् । पाषाणस्य कुतो विद्या येन देवत्वमागतः | मेव वा । स तत्र बवा रज्ज्वेव बलादेवेन नीयते ॥ ३३ ॥ ॥ ११॥ यथा धेनुसहस्रेषु वत्सो विन्देति मातरम् । तथा | सा सा संपद्यते बुद्धिः सा मतिः सा च भावना। सहायापूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १२ ॥ अचोद्यमानानि | स्तादृशा एव यादृशी भवितव्यता ॥ ३४ ॥ अनुरागवती यथा पुष्पाणि च फलानि च । स्खं कालं नातिवर्तन्ते तथा संध्या दिवसस्तत्पुरःसरः । अहो देवगतिश्चित्रा तथापि न कर्म पुरा कृतम् ॥ १३ ॥ विपत्तौ किं विषादेन संपत्तौ |
निविषादेन संपत्ती | समागमः ॥ ३५॥ अघटितघटितं घटयति सुघटितघटिहर्षणेन किम् । भवितव्यं भवत्येव कर्मणामीदृशी गतिः | तानि दुर्घटीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव ॥ १४ ॥ हरिणापि हरेणापि ब्रह्मणा त्रिदशैरपि । ललाट
F और िललाट.| चिन्तयति ॥ ३६॥ विकटाटव्यामटनं शैलारोहणमपांलिखिता रेखा न शक्या परिमार्जितुम् ॥ १५॥ सुहृदो | निधेस्तरणम् । निगडं गुहाप्रवेश विधिपरिपाकः कथं न ज्ञातयः पुत्रा भ्रातरः पितरावपि । नानुस्मरन्ति स्वजनं यस्य संधायः॥ ३७॥ किं त्वं न वेत्सि जगति प्रख्यातं लाभदैवमंदक्षिणम् ॥ १६ ॥ अचिन्तितानि दुःखानि यथैवा- | कारणे मूलम् । विधिलिखिताक्षरमालं फलति कपालं न यान्ति देहिनाम् । सुखान्यपि तथा मन्ये दैवमत्रातिरिच्यते । भूपालः ॥ ३८ ॥ द्वीपादन्यस्मादपि मध्यादपि जलनिधे॥ १७ ॥ अयाचितः सुखं दत्ते याचितश्च न यच्छति । दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिसर्वखं चापि हरते विधिरुच्छृङ्खलो नृणाम् ॥ १८ ॥ मनो- मुखीभूतः ॥ ३९॥ अनुकूले सति धातरि भवत्यनिष्टादपीष्टरथान्करोत्युच्चैर्जनो दैवहतानपि । सिद्ध्यसिद्ध्योः समं कुर्या- | मविलम्बम् । पीत्वा विषमपि शंभुर्मृत्युंजयतामवाप तत्कादैवं हि फलसाधनम् ॥ १९ ॥ पिता रत्नाकरो यस्य लक्ष्मी- | लम् ॥ ४० ॥ अनुचितमेवाचरितं पशुपतिना यद्विधेः यस्य सहोदरी । शङ्को रोदिति भिक्षार्थी फलं भाग्यानु- | शिरश्छिन्नम् । छिन्नो न चास्य हस्तो येनायं दुर्लिपिं लिखसारतः ॥ २० ॥ तादृशी जायते बुद्धिर्व्यवसायोऽपि | ति ॥ ४१ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं तादृशः । सहायास्तादृशाश्चैव यादृशी भवितव्यता ॥ २१॥ विनापि यत्नेन । करतलगतमपि नश्यति यस्य हि भवितभवितव्यं भवत्येव नारिकेलफलाम्बुवत् । गन्तव्यं गतमि- | व्यता नास्ति ॥ ४२ ॥ सर्वाङ्गमर्पयन्ती लीलासुप्तं क्रमेण त्याहुर्गजभुक्तकपित्थवत् ॥ २२ ॥ महतामाश्रयः पुंसां फलं |
| शय्यायाम् । अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः भाग्यानुसारतः । ईशस्य कण्ठलग्नोऽपि वासुकिर्वायुभक्षकः
॥ ४३ ॥ आरोहतु गिरिशिखरं तरतु समुद्रं प्रयातु पाता॥ २३ ॥ कर्मणा बाध्यते बुद्धिर्न बुद्धया कर्म बाध्यते ।
| लम् । विधिलिखिताक्षरभालं फलति कपालं न भूपाल: सुबुद्धिरपि यद्रामो हैमं हरिणमन्वगात् ॥ २४ ॥ गुणोऽपि |
| ॥ ४४ ॥ सृजति च जगदिदमवति च संहरति च हेलयै
| व यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि दोषतां याति वक्रीभूते विधातरि । सानुकूले पुनस्तस्मिन् |
| चित्रमिदम् ॥ ४५ ॥ यन्मनोरथशतैरगोचरं न स्पृशन्ति दोषोऽपि च गुणायते ॥२५॥ अवश्यंभाविनो भावा भवन्ति च गिरः कवेरपि । स्वमवृत्तिरपि यत्र दुर्लभा लीलयैव विदमहतामपि । नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः धाति तद्विधिः ॥ ४६ ॥ अरक्षितं तिष्ठति दैवरक्षितं ॥ २६ ॥ पुरुषः पौरुषं तावद्यावदैवं तु सन्मुखम् । सुरक्षितं दैवहतं विनश्यति। जीवत्यनाथोऽपि वने विसविपरीतगते दैवे पुरुषो न च पौरुषम् ॥ २७ ॥ र्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ ४७ ॥ दाता बलिः न देशसेवया याति कर्मबन्धः परिक्षयम् । जघास घास- |
१ शिवस्य.२ रक्तिमा; पक्षे, रतिः. ३ अग्रवती; पक्षे,-आशाकर: १ पराक्रमः. २ प्रामोति. ३ अप्रेर्यमाणानि. ४ खेदेन. ५ देवैः ४ दैवे. ५ शिवेन. ६ दुर्लेखम्. ७ पुरुषवदाचरन्ती स्त्री कामशास्त्रे ६ वामम् प्रतिकूलमिति यावत्. ७ सुवर्णमयम्. ८ प्रतिकूलत्वमापन्ने दैवे. प्रसिद्धा, तद्वत्. ८ मत्स्यावतारः.