SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नभाण्डागारम् [२ प्रकरणम् वर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान्वहन्तो कुपुत्रनिन्दा धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १३ ॥ आनन्दसुतिरा- किं तेन जातु जातेन मातृयौवनहारिणा । आरोहति न स्मनो नयनयोरन्तःसुधाभ्यञ्जनं प्रस्तारः प्रणयस्य मन्मथतरोः यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥१॥ किं तया क्रियते पुष्पं प्रसादो रतेः । आलानं हृदयद्विपस्य विषयारण्येषु संचा धेन्वा या न दोग्ध्री न गर्भिणी । कोऽर्थः पुत्रेण जातेन रिणो दंपत्योरिह लभ्यते सुकृततः संसारसारः सुतः ॥१४॥ यो न विद्वान्न धार्मिकः ॥२॥ एकेन शुष्कवृक्षेण दह्यकन्यापितृनिन्दा मानेन वह्निना । दह्यते तद्वनं सर्व कुपुत्रेण कुलं यथा ॥३॥ । जातेति कन्या महती हि चिन्ता कस्मै प्रदेयेति महा कोटरान्तःस्थितो वह्निस्तरुमेकं दहेत्खलु । कुपुत्रस्तु कुले न्वितकः । दत्ता सुखं यास्यति वा न वेति कन्यापितृत्वं जातः स्वकुलं नाशयत्यहो ॥ ४ ॥ अजातमृतमूर्खाणां वरखलु नाम कष्टम् ॥ १॥ माद्यौ न चान्तिमः । सकृदुःखकरावाद्यावन्तिमस्तु पदे पदे ॥५॥ अजातमृतमूर्खेभ्यो मृताज्जातौ सुतौ वरम् । सत्पुत्रप्रशंसा यतस्तावल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ६ ॥ यस्य एकोऽपि गुणवान्पुत्रो निर्गुणैः किं शतैरपि । एकश्चन्द्रो | पुत्रो न वै विद्वान शूरो न च धार्मिकः । अप्रकाशं कुलं जगच्चक्षुर्नक्षत्रैः किं प्रयोजनम् ॥ १॥ एकेनापि सुवृक्षण तस्स नष्टचन्द्रेव शर्वरी ॥ ७॥ अविनीतः सुतो जातः पुष्पितेन सुगन्धिना । वासितं तद्वनं सर्व सुपुत्रेण कुलं | कथं न दहनात्मकः । विनीतस्तु सुतो जातः कथं न पुरुषोयथा ॥२॥ प्रज्ञया वा विसारिण्या यो बलेन धनेन वा । त्तमः ॥ ८ ॥ दाने तपसि शौर्ये च यस्य न प्रथितं यशः। धुरं वहति गोत्रस्य जननी तेन पुत्रिणी ॥ ३ ॥ एकेनापि | विद्यायामर्थलाभे च मातुरुच्चार एव सः ॥ ९॥ निरुत्साहं सुपुत्रेण विद्यायुक्तेन भासते । कुलं पुरुषसिंहेन चन्द्रेणेष | नरानन्द नवा | निरानन्दं निर्वीर्यमरिनन्दनम् । मा स्म सीमन्तिनी काचिहि शर्वरी ॥ ४ ॥ को धन्यो, बहुभिः पुत्रैः कुशूलापूरणा- | | जनयेत्पुत्रमीदृशम् ॥ १० ॥ वरं गर्मस्रावो वरमृतुषु च ढकैः । वरमेकः कुलालम्बी यत्र विश्रूयते पिता ॥ ५ ॥ | नैवाभिगमनं वरं जातप्रेतो वरमपि च कन्यैव जनिता । पुण्यतीर्थे कृतं येन तपः क्वाप्यतिदुष्करम् । तस्य पुत्रो | वर वन्थ्य । यो वरं वन्ध्या भार्या वरमपि च गर्भेषु वसतिर्न चाविद्वान् रूपभवेद्वश्यः समृद्धो धार्मिकः सुधीः ॥ ६॥ वरमेको गुणी | द्रविणगुणयुक्तोऽपि तनयः ॥ ११ ॥ पित्रोर्नेव वचः शृणोति पुत्रो न च मूर्खशतान्यपि । एकश्चन्द्रस्तमो हन्ति न च | दिवसत्यागे व्रजत्यालयं यान्तीमियुवतीभिरध्वनि मुहुः कौतूतारागणोऽपि च ॥ ७ ॥ एकेनापि सुपुत्रेण सिंही स्वपिति हलं विन्दति । बन्धूनामुपदेशवाचि वदति क्रोधैकतानं वचः निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति सभी ॥ ८ ॥ साधून्निन्दति दुर्जनं च मनुते मित्रं कुपुत्रो जनः ॥ १२॥ 'एकेनापि सुपुत्रेण जायमानेन सत्कुलम् । शशिना चैव गगनं | सर्वदैवोज्वलीकृतम् ॥ ९ ॥ किं जातैर्बहुभिः पुत्रैः शोक- | दैवाख्यानम् . संतापकारकैः । वरमेकः कुलालम्बी यत्र विश्राम्यते कुलम् | ॥ १० ॥ कुम्भः परिमितमम्भः पिबत्यसौ कुम्भसंभवोऽ- दवमुल्लक्ष्य यत्काय क्रियत फलवन्न तत् । सम्भिश्चाम्भोधिम् । अतिरिच्यते सुजन्मा कश्चिजनकं निजेन चरि- | तकेनात्तं गलरन्ध्रेण गच्छति ॥ १॥ भाग्यवंतं प्रसूयेथा तेन ॥ ११॥ विद्याविहीना बहवोऽपि पुत्राः कल्पायुषः | मा शूरं मा च पण्डितम् । शूराश्च कृतविद्याश्च वने सीदन्ति सन्तु पितुः किमेतैः । क्षयिष्णुना वापि कलावता वा तस्य | पाण्डवाः ॥२॥ न केवलं मनुष्येषु देवं देवेष्वपि प्रभु । प्रमोदः शशिनेव सिन्धोः ॥ १२॥ पात्रं न तापयति | सति मित्रे धनाध्यक्षे चर्मप्रावरणो हरः ॥ ३ ॥ सच्छिद्रो नैव 'मलं प्रसुते स्नेहं न संहरति नैव गुणान्क्षिणोति । मध्यकुटिलः कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चक्षुः द्रव्यावसानसमये चलतां न धत्ते सत्पुत्र एष कुलसद्मनि | पात्रं कंजलभसनः ॥ ४ ॥ भगवन्तौ जगन्नेत्रे सूर्याचन्द्रकोऽपि दीपः ॥१३॥ मसावपि । पश्य गच्छत एवास्तं नियतिः केन लच्यते ॥५॥ किं करोति नरः प्राज्ञः शूरो वाप्यथ पण्डितः । दैवं १ लालनार्थमकारूढशिशून्. २ गजबन्धनस्तम्भः. ३ प्रसरण १ कदाचित्. २ यौवनलोपहेतुना. ३ दोहनशीला. ४ प्रकाशशीलया. ४ कार्यभारम् ५ पुरुषश्रेष्ठेन. ६ रात्रिः. ७ गर्दभी. गया. तिलान र हितम्. ५ विनयरहित, पक्षे,-अविना मेषेण नीतः. अग्नेमेषो वाह१२ कठापूर्णेन. १३ दीपपात्रं; पक्षे,-मातापितरौ. १४ कलई पक्षे.- | नम्. ६ अग्निस्वरूप. ७ विनय युक्ता पक्षे,-विना पक्षिणा गरुडेन मषीम्. १५ अनुरागं, पक्षे,-तैलम्. १६ कुलमेव सम गृहं तस्मिन् । नीत. पुरुषश्रेष्ठः पक्षे,-विष्णुः. ९ मकविसर्जनम्. १० दैवम्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy