________________
संसारः, गृहस्थाश्रमप्रशंसा, गृहस्थाश्रमदूषणम् , पुत्रप्रशंसा
सह ॥ २ ॥ दुःखाङ्गारकतीव्रः संसारोऽयं महानसो गहनः। यत्र नास्ति गुरुगौरवपूजा तानि किं बत गृहाणि वनानि इह विषयामृतलालस मानसमार्जार मा निपत ॥ ३ ॥ ॥ १ ॥ न विप्रपादोदकपङ्किलानि न वेदशास्त्रध्वनिगर्जिअयमविचारितचारुतया संसारो भाति रमणीयः । अत्र पुनः | तानि । खाहास्वधाकारविवर्जितानि श्मशानतुल्यानि परमार्थदृशा न किमपि सारमणीयः ॥ ४ ॥ क्वचिद्विद्व- गृहाणि तानि ॥२॥ क्रोशन्तः शिशवः सवारि सदनं गोष्ठी कचिदपि सुरामत्तकलहः क्वचिद्वीणावादः क्वचिदपि च पङ्कावृतं चाङ्गणं शय्या दर्शवती च रूक्षमशनं धूमेन पूर्ण हाहेति रुदितम् । क्वचिद्रम्या रामा क्वचिदपि जराजर्जरतनुन | गृहम् । भार्या निष्ठुरभाषिणी प्रभुरपि क्रोधेन पूर्णः सदा जाने संसारः किममृतमयः किं विषमयः ॥ ५॥ कृच्छ्णा - | स्नानं शीतलवारिणा हि सततं धिग्धिग्गृहस्थाश्रमम् ॥ ३ ॥ मेध्यमध्ये नियमिततनुभिः स्थीयते गर्भगर्ते कान्ताविश्लेष- | तावद्विद्याऽनवद्या गुणगणमहिमा रूपसंपत्तिशौर्य स्वस्थाने दुःखव्यतिकरविषमे यौवने विप्रयोगः । नारीणामप्यवज्ञा | सर्वशोमा परगुणकथने वाक्पटुस्तावदेव । यावत्पाकाकुलाभिः विलसंति नियतं वृद्धभावोऽप्यसाधुः संसारे रे मनुष्या स्वगृहयुवतिभिः प्रेषितापत्यवत्राद्धे बाबा नास्ति तैलं न च वदत यदि सुखं स्तोकमप्यस्ति किंचित् ॥ ६॥ | लवणमपीत्यादिवाचां प्रचारः ॥ ४ ॥
. गृहस्थाश्रमप्रशंसा
. पुत्रप्रशंसा न्यायार्जितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः । शास्त्रवित्स- इदं तत्स्नेहसर्वखं सममान्यदरिद्रयोः । अचन्दनमनौशीरं त्यवादी च गृहस्थोऽपि विर्मुच्यते ॥ १॥ यदि रोमा यदि | हृदयस्यानुलेपनम् ॥१॥ गृहे जानुचरः केल्यां मुग्धस्मितच रैमा यदि तनयो विनयधीगुणोपेतः। तनये तनयोत्पत्तिः |
मुखाम्बुजः । पुत्रः पुण्यवतामेव पात्रीभवति नेत्रयोः ॥ २ ॥ सुरवरनगरे किमाधिक्यम् ॥ २ ॥ सविप्रपादोदककर्दमानि |
| स्वगर्भशुक्तिनिर्भिन्नं सुवृत्तं सुतमौक्तिकम् । वंशश्रीतिलकीसवदशास्त्रध्वनिगाजतानि । खाहावधाकारानरन्तराणि भूतं मन्दभाग्यस्य दुर्लभम् ॥ ३॥ वर्धते न चिरं लोकं खानन्दतुल्यानि गृहाणि तानि ॥३॥ सानन्दं संदेनं सुताश्च | वंशलक्ष्मीरसंततिः । स्वल्पावशेषितस्नेहवर्तिमालेव दीपिका सुधियः कान्ता न दुर्भाषिणी सन्मित्रं सुधनं स्खयोषिति |॥ ४॥ अन्तःकरणतत्त्वस्य दंपत्योः स्नेहसंश्रयात् । आनरतिश्चाज्ञापराः सेवकाः । आतिथ्यं शिवपूजनं प्रतिदिनं | न्दग्रन्थिरेकोऽयमपत्यमिति कथ्यते ॥ ५॥ दिग्वाससं गतमृष्टान्नपानं गृहे साधोः सङ्गमुपासते हि सततं धन्यो गृह- वीडं जटिलं धूलिधूसरम् । पुण्याधिका हि पश्यन्ति गङ्गास्थाश्रमः ॥ ४ ॥ मानुष्यं वरवंशजन्म विभवो दीर्घायुरा- | धरमिवात्मजम् ॥६॥ धूलिधूसरसर्वाङ्गो विकसद्दन्तकेसरः। रोग्यता सन्मित्रं सुसुतः सती प्रियतमा भक्तिश्च नारायणे । आस्त कस्यापि धन्यस्य द्वारि दन्ती गृहेऽर्भकः ॥ ७॥ विद्वत्त्वं सुजनत्वमिन्द्रियजयः सत्पात्रदाने रतिस्ते पुण्येन | निन्द्यते पितृभिस्तप्तैर्निरपत्यधनः पुमान् । अध्वनीनैरतिविना त्रयोदश गुणाः संसारिणां दुर्लभाः ॥ ५॥ वंशो श्रान्तैरवकेशीव पादपः ॥ ८॥ किं मृष्टं सुतवचनं मृष्टतरं विश्वावतंसो जनुरनुपहतं. स्वान्तमौन्नत्यकान्तं लीला शीला- किं तदेव सुतवचनम् । मृष्टान्मृष्टतमं किं श्रुतिपरिपक्वं नुकूला क्षपितकलिमला कापि विद्यानवद्या। वाणी वेणी
तदेव सुतवचनम् ॥ ९॥ 'उरोरुहादुद्गमितैः पयोभिरापूर्य गुणानां समधिकयशसां साधिका साधिका श्रीः श्रीमैगौरी
| केल्या निजमास्यगर्भम् । फूत्कृत्य मातुर्वदने हसन्तं तनूमयूरीमुदिर पुरहर त्वत्कृपाया विपाकः ॥ ६ ॥ भवं पश्यति कोऽपि धन्यः ॥ १० ॥ कृतचक्रमणं गणेषु
किंचित्कणवत्किंकिणिरिङ्गदझिपद्मम् । यदि सन्महितं सुतं गृहस्थाश्रमदूषणम्
श्रितं स्यात्तदिदं सद्म हितं भवेत्तदानीम् ॥ ११ ॥ अहं यत्र नास्ति दधिमन्थनघोषो यत्र नो लघुलघूनि शिशूनि। किमम्बा किमभीष्टतापदे तवेति मातुधुरि तातपृच्छया । १ पाकगृहम्. २ अशुचिमला दि तन्मध्ये. ३ जरायुणा बद्धशरीरैः
| प्रैलोभ्यतुल्यं प्रवदन्तमर्मकं मुदा हैसञ्जिघ्रति मूर्ध्नि पुण्य४ गर्भाशये. ५ अवमानः. ६ अल्पम्. ७ न्यायेन संपादितं धनं | भाक् ॥ १२ ॥ आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तयेन. ८ मुक्तो भवति. ९ स्त्री. १० लक्ष्मीः . ११ ब्राह्मणचरणक्षालनोदकेन पहिला नि. १२ गृहम्. १३ उत्तमकुल उत्पत्तिः १ उदकपूर्णम्. २ मत्कुणपूर्णाः ३ अस्निग्धमू. ४ कठोरभाषिणी. १४ ऐश्वर्यम्. १५ विश्वभूषणम्. १६ अन्तःकरणम्. १७ निर्दोषा. ५ इदं तु पितुलौकिकं संबोधनम् . ६ जानुभ्यां चरतीति सः, १८ प्रवाहः. १९ साधयित्री. २० गौर्यैव मयूरी तस्या मुदिरो मेघ; रिङ्गमाण इत्यर्थः. ७ संततिरहिता. ८ नमम्. ९ पान्थैः १० वन्ध्यः. पक्षे, कामुक वल्लभः. २१ हे त्रिपुरनाशक. २२ परिणामः, फलमि- | ११ स्तनात. १२ माता. १३ इष्टस्थाने. १४ प्रलोभ्यस्य प्रलोभनार्थ स्वर्थः. २३ शिशुशब्द स्यात्र नपुंसकत्वं चिन्त्यम्
दार्शतस्य वस्तुनोऽनुरूपम्. १५ अवघ्राणं करोति. १२ सु. र. भां.