________________
९६
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ १४ ॥ श्रुतिः निरतो रतोऽर्भकगणे पिण्डेषु दत्तादरो नानाश्राद्धगणैकचाशिथिलतां गता स्मृतिरपि प्रनष्टाधुना गैतिर्विपथमागता लितमना भट्टोत्तमो राजते ॥ ३ ॥ उच्चैरैध्ययनं पुरातनविगलिता द्विजानां ततिः । गवामपि च संहतिः समुचित - कथा स्त्रीभिः सहालापनं तासामेर्भकलालनं पैतिनुतिस्तत्पाक्रियातश्युता कृता न जरया तया कलियुगस्य साधर्म्यता कमिथ्यास्तुतिः । आदेशस्य करावलम्बनविधिः पाण्डित्य॥ १५ ॥ गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दन्ताव- लेखक्रिया होरागारुडमत्रतन्त्रकविधिर्भिक्षोर्गुणा द्वादश ॥ ४ ॥ लिष्टिर्नश्यति वर्धते बधिरता वक्रं च लालायते । वाक्यं प्रातः क्षालितलोचनाः करतले चञ्चत्पवित्राङ्करास्तत्तत्स्थानाद्रियते च बान्धवजनैर्भार्या न शुश्रूषते हा कष्टं पुरुषस्य ननिवेशितोर्ध्वतिलकाचैलान्तबद्धाक्षताः । को जातश्च मृतोजीर्णवयसः पुत्रोऽप्यमित्रायते ॥ १६ ॥ स्थूलप्रावरणोऽति- |ऽथवा मृततिथिः कस्यालये वर्तते चेत्थं हर्षशतैर्युताः वृत्तकथकः कासाश्रुलाला विलो भग्नोर : कटिपृष्ठजानुजघनो प्रतिदिनं धावन्त्यहो भिक्षुकाः ॥ ५ ॥ मुग्धोऽतिथीन्वारयन् । शृण्वन्धृष्टवधूवचांसि धनुषा संत्रा - सयन्वायसानाशापाशनिबद्धजीव विभवो वृद्धो गृहे ग्लीयति ॥ १७ ॥ पादौ संस्तम्भयन्ती मुखमपि नमयन्त्यङ्गमाकुञ्चयन्ती हस्तावुत्कम्पयन्ती प्रणयिजनवचो न श्रुतीः श्रावयन्ती । रत्योर्मुद्वेजयन्ती 'वैलिततनुमती नूतनोढा जरा वा तुल्या पूर्वा तु पुंसति त पेरा भीतिहेतुर्नरस्य ॥ १८
१७
॥
क्षुधावर्णनम्
नास्ति क्षुधासमं दुःखं नास्ति रोगः क्षुधासमः । नास्त्याहारसमं सौख्यं नास्ति क्रोधसमो रिपुः ॥ १ ॥ शय्या वस्त्रं चन्दनं चरु हास्यं वीणा घाणी सुन्दरी या च नारी । न भ्राजन्ते क्षुत्पिपासातुराणां सर्वारम्भास्तण्डुलप्रस्थमूलाः ॥ २ ॥
भिक्षुकः
प्रतिदिनमयत्नसुलभे भिक्षुकजननि साधुसङ्घकल्पलते । नृपनमननरकतारिणि भगवति भिक्षे नमस्तुभ्यम् ॥ १ ॥ अगस्तितुल्याश्च घृताब्धिशोषणे दम्मोलितुल्या यटिकाद्रिभेदने । शाकावलीकोननवह्निरूपास्त एव भट्टा इतरे भेटाश्च ॥ २ ॥ अग्र्यो मुक्तिमतां प्रयोगसमये मन्त्रेषु पृष्ठं गतः पाकागारगतस्तु पाचकमनस्तोषाय वाचस्पतिः । उच्चायां
1
१ कर्णेन्द्रियम्; पक्षे, वेदः २ स्मरणम्; पक्षे, मन्वादि - वाक्यम्. ३ आचरणम् ; पक्षे, गमनम् ४ दन्तानाम्; पक्षे, ब्राह्मणानाम् . ५ इन्द्रियाणाम् ; पक्षे, धेनूनाम् ६ समानधर्मत्वम् ७ शत्रुवदाचरति. ८ अतिक्रान्तानि वृत्तानि कथयतीति धाष्टर्य युक्तत्रोवचनानि १० खेदं प्राप्नोति ११ पादयोः स्तम्भनं कुर्वती. १२ उद्वेगं कुर्वती. १३ वलयः चर्मवलयः संजाता यस्याः सा वलिता, सा चासौ तनुश्च तद्वती; पक्षे, बलितं वलमं तद्युक्ताया तद्वती. १४ नवीनविवाहिता स्त्री. १५ नूतनोढा. १६ पुरुषात्. १७ उद्वेगं प्राप्नोति. १८ जरा. १९ भयकारणम्. २० सुन्दरम् २१ वज्रसदृशाः. २२ अरण्यम्. २३ योद्धारः २४ अग्रगण्यः २५ भोक्तृणाम्. २६ बृहस्पतिवत् कुशलः. २७ दक्षिणायाम्; अयं तु वैदिकैरेवावगम्यो दक्षिणा संबद्धः सांकेतिकः शब्दः
परगृहवासः
शिरसा धार्यमाणोऽपि सोमः सोमेन शंभुना । तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ १ ॥ विना कार्येण ये मूढा गच्छन्ति परमन्दिरम् । अवश्यं लघुतां यान्ति कृष्णपक्षे यथा शशी ॥ २ ॥ कष्टं खलु मूर्खत्वं कष्टं खलु यौवनेषु दारिद्र्यम् । कष्टादपि कष्टतरं परगृहवासः परान्नं च ॥ ३ ॥ उडुंगणपरिवारो नायकोऽप्योषधीनाममृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतरंश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लेघुत्वं न याति ॥ ४ ॥
उदरपूरण दूषणम्
१७
अस्य दग्धोदरस्यार्थे किं न कुर्वन्ति पण्डिताः । वानरी - मिव वाग्देवीं नर्तयन्ति गृहे गृहे ॥ १ ॥ किमकारि न कार्पण्यं कस्यालङ्घि न देहली । अस्य पापोदरस्यार्थे किमनाटि न नाटकम् ॥ २ ॥ एकः स एव जीवति हृदयविहीनोऽपि सहृदयो राहुः । यः सकलैर्लेघिमकारणमुदरं न बिभर्ति दुःपूरम् ॥ ३ ॥ कंधरां समपहाय कं धरां प्राप्य संयति जहास कस्यचित् । मां किलानमयतः स्वपूर्तये दुर्भरात्किमुदराद्वियोगतः ॥ ४ ॥ अहितहितविचारशून्यबुद्धेः 'श्रुतिसमयैर्बहुभिस्तिरस्कृतस्य । उदरभरणमात्रकेवलेच्छोः पुरुषपशोश्च पशोश्च को विशेषः ॥ ५ ॥ इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमनभङ्गभूमिः । क्षणमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणाम् ॥ ६ ॥ अप
१८
१ पठनम् २ शिशुः ३ स्तुतिः ४ भाविशुभाशुभफलकथनप्रागरभ्यमिति भावः ५ जन्मपत्रादिफलकथनम् ६ वस्त्रान् ७ उमासहितेन ८ नक्षत्रसमूहः परिवारो यस्यः ९ वनस्पतीनाम् १० निस्तेजाः ११ सूर्यस्य. १२ परगृहम्. १३ हीनदशाम् १४ लघुत्वकारणम् १५ धारयति. १६ दुःखेन पूरयितुं शक्यम्. १७ मस्तकम्. १८ युद्धे. १९ श्रौत सिद्धान्तैः २० अवमानकारणम्.