SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सत्संगतिप्रशंसा, असत्संगतिनिन्दा याति प्रवीणताम् ॥ १२ ॥ यथोदयगिरौ द्रव्यं संनिकर्षण | दूरीकरोति कुमतिं विमलीकरोति चेतश्चिरंतनमघं चुलुकीदीप्यते । तथा सत्संनिधानेन हीनवर्णोऽपि दीप्यते ॥ १३॥ करोति । भूतेषु किं च करुणां बहुलीकरोति सङ्गः सतां भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्य- किमु न मङ्गलमातनोति ॥ ३० ॥ कान्तारभूमिरहमौलिन्दं विदधाति सदागमः ॥ १४ ॥ यदि सत्संगनिरतो निवासशीलाः प्रायः पलायनपरा जनवीक्षणेन । कूजन्ति भविष्यसि भविष्यसि । अथ दुर्जनसंसर्गे पतिष्यसि पति- | तेऽपि हि शुकाः खलु रामनाम सङ्गः स्वभावपरिवर्तविधौ प्यसि ॥ १५ ॥ अलब्ध्वापि धनं राज्ञः संश्रिता यान्ति | निदानम् ॥ ३१ ॥ एके केचिद्यतिकरगताः पात्रसंज्ञां लसंपदम् । महाहदसमीपस्थं पश्य नीलं वनस्पतिम् ॥ १६॥ भन्ते गायन्त्यन्ये सरसमधुरं वीणया संप्रयुक्ताः । एके तेषां सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सद्भिः सहजगतिवशाहुस्तरं तारयन्ति केचित्तेषां ज्वलितहृदया सह कर्तव्यः सन्तः सङ्गस्य भेषजम् ॥ १७ ॥ क्षुद्रोऽपि रक्तमेवापिबन्ति ॥ ३२ ॥ संतप्तायसि संस्थितस्य पयसो तनुते तात तेजस्तेजस्विसङ्गतः । अर्कसंपर्कतः पश्य दर्पणे नामापि न श्रयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं दहनद्युतिम् ॥ १८ ॥ बृहत्सहायः कार्यान्तं क्षोदीयानपि राजते । खात्यां सागरशुक्तिसंपुटगतं तज्जायते मौक्तिकं गच्छति । संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १९॥ प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ ३३ ॥ गङ्गेसज्जनसङ्गो मा भूद्यदि सङ्गो मास्तु तत्पुनः स्नेहः । स्नेहो | वाघविनाशिनी जनमनःसंतोषसच्चन्द्रिका तीक्ष्णांशोरपि सयदि मा विरहो यदि विरहो मास्तु जीवितस्याशा ॥ २० ॥ | प्रभेव जगदज्ञानान्धकारापहा। छायेवाखिलतापनाशनकरी वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः । नहि स्वर्धेनुवत्कामदा पुण्यैरेव हि लभ्यते सुकृतिभिः सत्संगतितुम्बीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ २१॥ दुर्लभा ॥ ३४ ॥ कीर्तिर्नृत्यति नर्तकीव भुवने विद्योतते गुरुरपि लघूपनीतो न निमज्जति नियतमाशये निहितः । | साधुता ज्योत्नेव प्रतिभा सभासु सरसा गङ्गेव संमीलति । वानरकरोपनीतः शैलो मकरालयस्येव ॥ २२ ॥ गैवाश- | चित्तं रञ्जयति प्रियेव सततं संपत्प्रसादोचिता संगत्या न नानां स शृणोति वाक्यमहं हि राजन्वचनं मुनीनाम् । भवत्सतां किल भवेत्किं किं न लोकोत्तरम् ॥ ३५ ॥ बुद्धिं न चास्य दोषो न च मद्गुणो वा संसर्गजा दोषगुणा | वर्धयति श्रियं वितनुते वैदग्ध्यमामुश्चति श्रेयः पल्लवयत्यभवन्ति ॥ २३ ॥ कल्पद्रुमः कल्पितमेव सूते सा कामधुक्का- घानि दलयत्युन्मीलयत्युन्नतिम् । विज्ञानं परिशोधयत्युपचिमितमेव दोग्धि । चिन्तामणिश्चिन्तितमेव दत्ते सतां हि सङ्गः नोत्युचैः कलाकौशलं किं किं नारभते हरेरिव कथाऽजय सकलं प्रसूते ॥ २४ ॥ असज्जनः सज्जनसङ्गिसङ्गात्करोति सतां संगतम् ॥ ३६ ॥ दुःसाध्यमपीह साध्यम् । पुष्पाश्रयाच्छंभुशिरोऽधिरूढा पिपीलिका चुम्बति चन्द्रबिम्बम् ॥ २५ ॥ शाखोटकैश्चन्दनसंगतोऽपि वक्षोजयोः क्रीडितमायताक्ष्याः । पयोऽपि मद्यं | असत्संगतिनिन्दा श्वपचे हि मन्यते संसर्गजा दोषगुणा भवन्ति ॥ २६ ॥ अहो दुर्जनसंसर्गान्मानहामिः पदे पदे । पावको लोहसंसत्सङ्गाद्भवति हि साधुता 'खलानां साधूनां नहि खलसंग- ड्रेन मुद्गरैरभिहन्यते ॥ १॥ अन्तर्मलिनसंसर्गाच्छ्रुतवानपि मात्खलत्वम् । आमोदं कुसुमभवं मृदेव धत्ते मृद्गन्धं नहि दुष्यति । यच्चक्षुःसंनिकर्षण कर्णोऽभूत्कुटिलाश्रयः ॥ २॥ कुसुमानि धारयन्ति ॥ २७ ॥ किं वापरेण बहुना परि- दुष्टतां दुष्टसंसर्गाददुष्टमपि गच्छति । सुराबिन्दुनिपातेन जल्पितेन संसर्ग एव महतां महते फलाय । अम्भोनिधेस्तट- | पञ्चगव्यघटी यथा ॥ ३ ॥ अणुरप्यसतां सङ्गः सद्गुणं रहास्तरवोऽपि येन वेलाजलोच्छलितरत्नकृतालवालाः॥२८॥ हन्ति विस्तृतम् । गुणरूपान्तरं याति तक्रयोगाद्यथा जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं पयः ॥ ४॥ दुर्वृत्तः क्रियते धूर्तेः श्रीमानात्मविवृद्धये । किं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति नाम खलसंसर्गः कुरुते नाश्रयाशवत् ॥ ५॥ आनन्दमृगकीर्ति सत्संगतिः कथय किं न करोति पुंसाम् ॥ २९ ॥ दावाग्निः शीलशाखिमदद्विपः । ज्ञानदीपमहावायुरयं खल१ उदयपर्वते. २ सूर्यसंनिधानेन. ३ प्रकाशितो भवति. ४ अन्त: समागमः ॥६॥ असत्सङ्गाद्गुणज्ञोऽपि विषयासक्तमानसः । करणे; पक्षे,-मध्ये. ५ यवनानाम्. यवनगृहस्थितं सहोदर शुक अकस्मात्प्रलयं याति गीतरक्तो यथा मृगः ॥ ७ ॥ आहृत्य मुद्दिश्य मुनिगृहस्थितस्य शुकस्योक्तिरियम् . ६ कल्पवृक्षः- ७ काम १ तुम्बीत्यर्थः. २ लोहे. ३ आनन्द एव मृगस्तस्य दावाग्निरिव धेनुः. ८ सुगन्धम् . ९ मान्यम् . १० ददाति. ११ निराकरोति. दाहकत्वात्. ४ शीलमेव शाखी वृक्षस्तस्य मदद्विप इव. उन्मूल. १२ विस्तारयति. । कत्वात्. ५ शानमेव दीपस्तस्य महावात इव; निर्वाणकरणत्वात्.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy