________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
तामसतां सतां च वचसां वातिगं चेष्टितम् ॥ १३ ॥ प्राभोत्युत्कर्षमाश्रयान्महतः । मत्तेभकुम्भतटगतमेति शृङ्गाश्रोतन्मूकयति ब्रुवन्स्थिरतमं कुर्वन्नमीषां मनो निर्बाष्पः रतां भस्म ॥ ९॥ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च परबाष्पकृत्परदृशामेकाश्रयो नान्यदृक् । यस्त्यक्ताङ्गविकम्पनः नारी च। पुरुषविशेष प्राप्ता भवन्ति योग्या अयोग्याश्च प्रचलयन्नित्यं सतां मस्तकं क्षीरं श्रोतृषु मुख्यमात्मनि ॥ १० ॥ आश्रयवशेन सततं गुरुता लघुता च जायते गुणं धत्ते स वक्तोत्तमः ॥ १४ ॥ तद्वक्ता सदसि ब्रवीतु जन्तोः । 'विन्ध्ये विन्ध्यसमानाः करिणो बत दर्पणे वचनं यच्छृण्वतां चेतसः प्रोल्लास रसपूरणं श्रवणयो- लघवः ॥ ११ ॥ जानामि नागेन्द्र तव प्रभाव कण्ठे स्थितो रक्षयोर्विकासश्रियम् । क्षुन्निद्राश्रमदुःखकालगतिहृत्कार्या- गर्जसि शंकरस्य । स्थानं प्रधानं न बलं प्रधानं स्थाने स्थितः न्तरप्रस्मृति प्रोत्कण्ठामनिशं श्रुतौ वितनुते शोकं विरा- कापुरुषोऽपि शूरः ॥ १२ ॥ उभौ श्वेतौ पक्षौ चरति गगनेमादपि ॥१५॥
ऽवारितगतिः सदा मीनं भुङ्क्ते वसति सकलः स्थाणुशि
रसि । बके चान्द्रः सर्वो गुणसमुदयः किंचिदधिको गुणाः मौनगुणाः
स्थाने मान्या नरवर न तु स्थानरहिताः ॥ १३ ॥ सिंहआत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः। बकास्तत्र क्षुण्णकरीन्द्रकुम्भगलितं रक्ताक्तमुक्ताफलं कान्तारे बदरीन बध्यन्ते मौनं सर्वार्थसाधनम् ॥ १॥ रूपवांश्चापि मूर्यो- धिया द्रुतमगादिल्लस्य पत्नी मुदा । पाणिभ्यामवगृह्य शुक्लऽपि गत्वा च विपुलां सभाम् । संरक्षेच्च स्विकां जिह्वां भार्या कठिन तद्वीक्ष्य दूरे जहावस्थाने पततामतीव महतामेतादुश्चारिणों यथा ॥ २॥ स्वायत्तमेकान्तगुणं विधात्रा विनि- | दृशी स्याद्गतिः ॥ १४ ॥ र्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ ३॥ कोलाहले काककुलस्स जाते
सत्संगतिप्रशंसा विराजते कोकिलकूजितं किम् । परस्परं संवदतां खलानां
महानुभावसंसर्गः कस्य नोन्नतिकारकः । रथ्याम्बु मौनं विधेयं सततं सुधीभिः ॥ ४ ॥
जाह्नवीसङ्गात्रिर्दशैरपि वन्द्यते ॥ १॥ महाजनस्य संसर्गः
कस्य नोन्नतिकारकः । पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रिस्थानमाहात्म्यम्
यम् ॥ २॥ महानुभावसंसर्गः कस्य नोन्नतिकारकः । हरिनक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । स एव
हस्तगतः शङ्खः पवित्रः प्रथितो भुवि ॥ ३ ॥ मलयाचलगप्रच्युतेः स्थानाच्छुनापि परिभूयते ॥ १ ॥ किंचिदाश्रयसं
न्धेन विन्धनं चन्दनायते । तथा सजनसङ्गेन दुर्जनः सज्जयोगाद्धत्ते शोभामसाध्वपि । कान्ताविलोचने न्यस्तं मली
नायते ॥ ४॥ वीणावंशाश्रया तुम्बी चुम्बत्युच्चैः कुचौ स्त्रियः। मसमिवाञ्जनम् ॥ २॥ कुस्थानस्य प्रवेशेन गुणवानपि
पिबत्यनार्यसंयोगाद्रक्तं नक्तंचरी यथा ॥ ५ ॥ चन्दनं पीड्यते । वैश्वानरोऽपि लोहस्थः कोरुकैरभिहन्यते ॥३॥
शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये पैदेस्थितस्य पद्मस्य मित्रे वरुणभास्करौ । पैदैच्युतस्य
शीतला साधुसंगतिः ॥ ६ ॥ साधूनां दर्शनं पुण्यं तीर्थतस्यैव क्लेशदाहकरावुभौ ॥ ४ ॥ राजा कुलवधूर्विप्रा मन्त्रि
भूता हि साधवः । कालेन फलते तीर्थे सद्यः साधुसमाणश्च पयोधराः । स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नरा
गमः ॥ ७ ॥ करोति निर्मलाधारस्तुच्छस्यापि महार्यताम् । नखाः ॥ ५॥ स्थानभ्रष्टा न शोभन्ते दन्ताः केशा नखा अम्बुनो बिन्दुरल्पोऽपि शुक्तौ मुक्ताफलं भवेत् ॥ ८॥ हीयते नराः । इति विज्ञाय मतिमान्स्वस्थानं न परित्यजेत् ॥ ६॥
| हि मतिस्तात हीनैः सह समागमात् । समैश्च समतामेति पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः । जलमिव |
| विशिष्टैश्च विशिष्टताम् ॥ ९॥ मन्दोऽप्यमन्दतामेति संसर्गेण समदशक्तो मुक्ताफलतां 'पयोदस्य ॥ ७॥ अतिमात्रभाख- विपश्चितः । पङ्कच्छिदः फलस्येव निकर्षणाविलं पयः॥१०॥ रत्वं पुष्यति भानोः परिग्रहादनलः । अधिगच्छति महिमानं कीटोऽपि सुमनःसङ्गादारोहति सतां शिरः । अश्मापि चन्द्रोऽपि निशापरिगृहीतः ॥ ८ ॥ प्रायो यत्किंचिदपि याति देवत्वं महद्भिः सुप्रतिष्ठितः ॥ ११ ॥ काचः काश्चन
१ मूकान्करोति. २ अचलम्, तटस्थमिति यावत्. ३ प्रकर्षेणो | संसर्गाद्धत्ते मारकतीद्युतीः । तथा सत्संनिधानेन मूर्यो लासं विकासम्. ४ रसानां शृङ्गारादीनां पूरणम्. ५ अन्यकार्यविस्मृतिम्. ६ स्वस्याधीनम्. ७ पिधानम्. ८ मूर्खताया:. ९ सभा- १ विन्ध्यपर्वते. २ मत्स्यान् पक्षे, मीनराशिम्. ३ तरुशलादयः3; याम्. १० मकरः. ११ भषकेण. १२ लोहकारैः. १३ पदं - स्थानम् , पक्षे,-शिवः. ४ देवैः, ५ आश्रयः. ६ महामूल्यत्वम्. ७ कतकफलस्येव. जलाशयम्. १४ कौशलम्. १५ मौक्तिकत्वम्. १६ मेघस्य. ८ कलुषम्. ९ उदकम्. १० पाषाणः. ११ मरकतसंबन्धिनी.