SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ वाग्वर्णनम् , वाग्मिप्रशंसा २० सरसानाम् । वाणी सैव गुणवती घटीव यद्वा वैधूटीव नुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ १ ॥ तीक्ष्णा नारंतुदा ॥ ८ ॥ रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मदे सरसा । बुद्धिः कर्म शान्तं प्रतापवत् । नोपतापि मनः सोष्म वागेका अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ ९ ॥ सुखय- वाग्मिनः सतः ॥ २ ॥ प्रसादरम्यमोजस्वि गरीयो लाघतितरां न रक्षति परिचयलेशं गेणाङ्गनेव श्रीः । कुलकामि- वान्वितम् । साकासमनुपस्कारं विष्वग्गति निराकुलम् ॥ ३॥ नीव नोन्झति वाग्देवी जन्मजन्मापि ॥ १० ॥ वाङ्माधुर्या- न्यायनिणीतसारत्वान्निरपेक्षमिवागमे । अप्रकम्प्यतयान्येषानान्यदस्ति प्रियत्वं वाक्पारुष्याच्चोपकारोऽपि नेष्टः । किं माम्नायवचनोपमम् ॥ ४ ॥ अलङ्घयत्वाजनैरन्यैः 'क्षुभितोतद्रव्यं कोकिलेनोपनीतं को वा लोके गर्दभस्यापराधः ॥११॥ कीमान्दुग्धे विप्रकर्षत्यलक्ष्मी कीर्ति सूते दुष्कृतं या हिनस्ति । । दन्वर्जितम् । औदार्यादर्थसंपत्तेः शान्तं चित्तमृषेरिव ॥५॥ तां चाप्येतां मातरं मङ्गलानां धेनुं धीराः सूनृतां वाचमाहुः | इदमीटग्गुणोपेतं लैब्धावसरसाधनम् । व्याकुर्यात्कः प्रियं ॥ १२ ॥ विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृद वाक्यं यो वक्ता नेदृगाशयः ॥ ६ ॥ श्रतिसिद्धान्तशूरस्य यान्यपि द्विषाम् । प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीर- | तद्विरुद्धान्निरुन्धतः । वल्गितं वविदूकस्य कृतिनः किं न पदा सरस्वती ॥ १३ ॥ केयूरी न विभूषयन्ति पुरुषं हारा | शोभते ॥ ७ ॥ अल्पाक्षररमणीयं यः कथयति निश्चितं न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नॉलंकृता | स खलु वाग्मी । बहुवचनमल्पसारं यः कथयति विप्रलापी मूर्धजाः । वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते | " सः ॥ ८ ॥ शुद्धकांस्यरचितापि लालिता जिह्वया यदि क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १४ ॥ न या न योजिता भवेत् । किं तया कैरणमस्ति घण्टया जिह्वया अस्त्य द्यापि चतुःसमुद्रपरिखापर्यन्तमुर्वीतलं वर्तन्तेऽपि च जानमता हि पूज्यया ॥ ९ भवान्त ते सभ्यतमा विप. रका गीता एक चितां मनोगतं वाचि निवेशेयन्ति ये। नयन्ति तेष्वप्युपैभवति चेतन्यो भवेत्सादरो वाग्देवी वदनाम्बुजे वसति पन्ननैपुणा गेभीरमर्थ कतिचित्प्रकाशताम् ॥ १० ॥ चेत्को नाम दीनो जनः ॥ १५ ॥ ये सूक्तीन्दुकलाकलङ्क- स्तुवन्ति गुर्वीमभिधेयसंपदं विशुद्धिमुक्तेरपरे विपश्चितः । जनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशधियः | इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः साक्षाच्च ये श्रोत्रियाः । ये वा द्वेषमषीमलीमसधियस्तान्प्राज्ञ- ॥ ११॥ पिकस्तावत्कृष्णः परमरुणया पश्यति दृशा परापगोष्ठीरसप्रौढप्रावृडवग्रहान्परिहरन्वाचा प्रसारं कुरु ॥ १६ ॥ त्यद्वेषी स्वसुतमपि नो पालयति यः । तथाप्येषोऽमीषां तथ्यं पथ्यं सहेतु प्रियमितमृदुलं सारवदैन्यहीनं साभिप्रायं सकलजगतां वल्लभतमो न दोषा गण्यन्ते खलु मधुरवाचां दुरापं सविनयमशठं चित्रमल्पाक्षरं च बह्वर्थ कोपशून्यं क्वचिदपि ॥ १२॥ आवाद्येष कषायमङ्कुरमुरुप्रेमानुबद्धास्मितयुतधनदाक्षिण्यसंदेहहीनं वाक्यं ब्रूयाद्रसज्ञः परिषदि शयो माकन्दस्य यशांसि कोकिलयुवा निर्माति दिग्भित्तिषु । समये सप्रमेयाप्रमत्तम् ॥ १७॥ माध्वीकानि निपीय तस्य मधुपास्तत्रैव गुञ्जन्त्यमी को त १ प्रगल्भवाचः. २ कुशलानाम् ; ३ अभिमानोष्णम्. ४ प्रसादः वाग्मिप्रशंसा प्रसिद्धार्थपदत्वं तेन रम्यम्. ५ समासभूयिष्ठम्. ६ अर्थभूयस्त्वविरोधिवचसो मूकान्वागीशानपि कुर्वते । जडानध्य- परिगतम्. न तु शब्दाडम्बरमात्रमित्यर्थः ७ विस्तरदोषरहितम्. | ८ आकासावत्पदकदम्बात्माकम् न तु दशदा डिमादिवाक्यवदना१ रसिकानाम्, पक्ष, कूपादीनाम्. २ प्रागल्भ्यादिगुणयुक्ता: कालितमित्यर्थः ९ अध्याहारदोषरहितम्. १० कृत्स्वार्थप्रतिपापक्षे, रज्जु युक्ता. ३ स्त्रीव. ४ अनुप्रासोपमाद्यलंकाररहितापि. | दकम्. न तु सावशेषार्धमित्यर्थः- ११ असंकीर्णार्थम्. १२ न्यायेन ५ शृङ्गारादिमती. पक्ष,-शृङ्गाररसवती. ६ रसशून्या. ७ अलं युक्त्या निश्चितार्थत्वात्. १३ स्वतब्रमिव. १४ शास्त्रे. १५ अनुमाकृतियुतापि; पक्षे,-कटककुण्डलयुतापि. ८ काष्ठपुत्तलीव. ९ वेश्येव, नादिभिरबाध्यत्वादप्रत्याख्याततया. १६ वेदवाक्यतुल्यमित्यर्थः. १० मनोरथान्. ११ प्रपूरयति. १२ सत्याम्. १३ विविक्ताः संयोगा- १७ अनुल्लङ्घनीयत्वात्. १८ उद्वेलाम्भोधिगम्भीरम्. १९ अग्राम्यादिनाश्लिष्टाः; स्फुटोच्चरिता वर्णा अक्षराण्येवाभरणानि यस्याः सा%B धत्वात्, पक्ष, त्यागित्वात्. २० प्रयोजनसंपत्ते, पक्षे,-अणिमापक्षे,-विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा. दिसमृद्धेः. २१ लब्धे प्राप्ते अवसरसाधने कालोपायौ येन तत्. १४ सुखा श्रुतिः श्रवणं यस्याः सा. श्राव्येत्यर्थः; पक्षे,-श्रूयत २२ व्याहरेत्. २३ पञ्चमषष्ठपद्यद्वयं विशेषकं ज्ञेयम्. २४ प्रतिइति श्रुतिक्सिा सुखा यस्याः सा; मञ्जभाषिणीत्यर्थः- १५ प्रसन्नानि वः. २५ घण्टाजिहा. २६ कर्तव्यम्, न किंचित्कार्यमस्तीति वाचकानि गम्भीराण्यर्थगर्भाणि च पदानि सुप्तिङन्तरूपाणि यस्याः भावः. २७ सभायां साधुतमा निपुणतमाः. २८ विदुषाम् । सा; पक्षे,-प्रसन्ना विमला गम्भीरपदालसचरणा. १६ बाहुभूषणानि. | २९ वाचोगिरन्तीत्यर्थः. ३० वक्तृषु. ३१ संभावितकौशला.. १७ चन्द्रवदुज्वला:. १८ सुगन्धतैलादिना संस्कृताः १९ केशाः | ३२ निगूढम्. ३३ अर्थसंपत्तिम्. ३४ सामर्थ्यम्. ३५ शब्दस्य. . २० सम्यगलंकरोति. २१ सरस्वती. २२ वक्ता. २३ अनुकूलवादिनः | ३६ कोकिलः. ३७ आरक्तया.
SR No.002425
Book TitleSubhashit Ratna Bhandagaram
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1952
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy