________________
संवेगरंगशाला श्लोक नं. ६३४४-६३८२
द्वितीय प्रतिपत्तिद्वार क्षमापना - विराधनायाः क्षमापना | असहायाण सहायो, सत्थाहो मोक्खपहपवन्नाणं । नाणाऽऽइगुणपयरिसो, भयवं संघो वि खमउ महं ॥४४॥ | संघो हि गुरु मज्झं, माया व पिया व मज्झ सिरिसंघो । संघो परम मित्तं, निक्कारणबंधयो संघो ॥४५॥ ता तीयाडणागयवट्ट-माणकालेसु रागदोसेहिं । मोहेण या क्या का-रिया व अणुमन्निया जा य ॥४६॥ सिरिसंघस्स भगवओ, मए उ आसायणा मणागं पि । तं सम्म आलोए, पायच्छित्तं च पडियज्जे ॥४७॥ तह सुविहियाण साहूण, सुविहियाणं तवस्सिणीणं च । संविग्गसावगाणं, तह सुविहियसाविगाणं च ॥४८॥ मणवइकाएहिं कयं, जमणुचियं किंचि कहवि कइया वि । सहसाडणाभोगेण य, तमऽहं तिविहेण खामेमि ॥४९॥ कारुन्नाऽऽउन्नमणा, इमे वि सब्वे पउत्तविणयस्स । संवेगपरायणमाण-सस्स सम्म खमंतु महं
॥५०॥ | एएसिं पि हु जा का वि, कहवि आसायणा मए विहिया । तं सम्म आलोए, पायच्छित्तं च पडिवज्जे ॥५१॥ तह जा विहिया जिणभवण-बिम्बसमणाऽऽइएसु य उवेहा । हीला पओसबुद्धी य, तं पि सम्म समालोए ॥५२॥ चेइयदव्यं साहा-रणं तहा रागोसमोहेहिं । भक्खियमुवेक्खियं या, जं तं सम्म समालोए
॥५३॥ जं सरवंजणमत्ता-बिंदुपयाउडईहिं ऊणमडहियं वा । पढियं जिणवयणं उचिय-कालविणयाइरहियं च ॥५४॥ तह रागदोसमोह-प्पसत्तचित्तेण मंदपुन्नेण । मणुयत्ताऽऽइसुदुल्लह-समग्गसामग्गिजोगे वि
॥५५॥ सव्वन्नपणीयाडगम-वयणं परमत्थअमयभयं पि । जं न सयं सयमडहवा, अविहीए सयमावि या जं ॥५६॥ जं न मए सद्दहियं, जं या सद्दहियमजन्नहा कह वि । बहुमन्नियं न जं वा, वितहं व परुवियं जं च ॥५॥ तह संतेसु वि बलविरिय-पुरिसकाराऽऽइएसु न तदुतं । नियभूमिगाउणुरूवं, कयं मए वितहमऽहय कयं ॥५८॥ जो या तत्थुवहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडियज्जे ॥५९॥ तह भीमभयाऽरन्ने, परिभममाणेण विविहजम्मेसु । जस्स जयं अवरद्धं, पत्तेयं तं पि खामेमि खामेमि माइबग्गं, पिइयग्गमसेसबंधुवग्गं च । खामेमि मित्तवग्गं, सविसेसमऽमित्तयग्गं च
॥६१॥ उवगारिवग्गमित्तो, खामेमि अणुवगारिवग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामेमि
॥६२॥ सुयमसुयं या नायं, अनायमुवयरियमडणुवयरियं च । आभासियं अणाऽऽभा-सियं च परिचियमऽपरिचिययं॥६३॥ दीणाऽणाहप्पमुहं च, अंगिवग्गं समग्गमऽवि सम्म । खामेमि अहं पयओ, स एस मह खामणाकालो ॥६४॥ सम्म धम्मिययग्गं, खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं तदियरयग्गं च खामेमि ॥६५॥ सम्मग्गट्ठियवग्गं, बग्गममग्गट्ठियाण खामेमि । समुवट्ठिओ जमिण्हिं, स एस मह खामणाकालो ॥६६॥ परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जा-यणा कया तं च खामेमि - ॥६ ॥ एगिदियाइभावं, गएण एगिदियाउडइजीवाणं । तह जलयरथलयरखह-यरत्तणं कह वि पत्तेणं ॥६८ जं किंचि जलयराऽऽईण, चेव मणवयणकायजोगेहिं । तिरिएसु कयं मणयं पि, मंगुलं तं पि निंदामि ॥६९॥ तह मणुएसु वि रागा, दोसा मोहा भया व हासा वा । सोगाओ कोहमाणेहिं, मायाउ लोभतो ग वि ॥७०॥ एत्थ भवे अन्नत्थ व, भवम्मि जं दोमणस्समडवहसणं । तज्जणतालणबंधण-निभच्छणमारणं तं च ॥१॥
रमाणसाडणग-पीडसंपाडणं क्यं कह वि । कारियमडणुमयमडयि तं, तिविहेणं चेव निंदामि ॥७२॥ तह मंताऽऽइसामत्थओ य, देवेसु जं पि अवरद्धं । पत्ताऽवयारचावण-थंभणकीलणपयोगेहिं
॥७३॥ अहव तिरियत्तपत्तेण, चेव किर तिरियनरसुराणं जं । तह पत्तनरत्तेण य, तिरिनरसुरगोयरं जं च ॥७४॥ पत्तसुरत्तेणं पुण, नेरइयतिरिक्खनरसुराणं जं । सारीरमाणसं या, विप्पियमुप्पाइयं किं पि
લોકો | सम्मं तं पि समत्थं, तिविहं तिविहेण ते वि सयमवि य । खामेमि तह खमामि य, स एस मह ख चिट्ठउ ता पावमईए, पावमाऽऽहेडगाऽऽइ जं विहियं । धम्ममईए वि कयं, पायं पायाऽणुबंधकरं ॥७॥ सुरहिसुयवीवाहण-जागडग्गिट्ठियपवापयाणं जं । जुत्तहलगोमहीलोह-हेमतिलघेणुदाणं जं
॥७८॥ जं व इह कुंडकूवाड-रघट्टवावीतलायखायाऽऽई । गोतरुपूयणचंदण-कप्पासाऽऽइपयाणाऽऽई
॥७९॥ t, जा य अदेवम्मि देवबद्धी य । अगरुम्मि वि गुरुबद्धी, गुरुम्मि पण अगुरुबुद्धी य ॥८॥ तते अतत्तबुद्धी, जा य अतते वि तत्तबुद्धी य । काराविया क्या अणु-मया य जइ कह वि कइया वि ॥८१॥ तं तं सव्वं मिच्छत्त-कारणं परिकलितु जतेण । आलोएमि सम्म, पायच्छित्तं च पडियज्जे
૮૨
262