________________
॥२१॥
संवेगरंगशाला श्लोक नं. ६३०८-६३४३
द्वितीय प्रतिपत्तिद्वारप्रारम्भः - श्री सङ्घस्य माहात्म्यम् क्षमापना च पढमेडणुसट्ठिदारे, चरिमं निस्सल्लयापडिदारं । भणियं तब्भणणाओ, समत्तमडणुसट्ठिदारमिणं एवमडणुसट्ठिसवणे वि, जं विणा विणयणं न कम्माणं । संपज्जड़ तमियाणिं, भणामि पडिवत्तिपडिदारं ॥९॥
___ "द्वितीय प्रतिपत्तिद्वारपारम्भः" - बहुवत्तव्ययवित्थर-निम्मियअणुसट्ठिसवणपरितुट्ठो । मन्नंतो उत्तिन्नं व, अप्पयं भवसमुद्दाओ
॥१०॥ सिरथरियपाणिपउमो, हरिसुक्करिसुच्छलतरोमंचो । अंतोविसप्पिसुहसाहि-अंकुरुप्पीलकलिओ व्य ॥११॥ खवगमुणी पुणरुन्तं, सम्म अणुसासिओ ति जंपंतो । भत्तिभरनिभराए, गिराए भासेज्ज गुरुमेवं । ॥१२॥ भययं! परमत्थेणं, न तुमाहितो वि विज्जए वेज्जो । जो तुममिय मूलाओ, कम्ममहावाहिमुवहणसि ॥१३॥ तुममेय य अंतरपबल-सत्तुहम्मंतजंतुनिवहस्स । करणरणरंगभूमीए, सरणमेक्को असरणस्स
॥१४॥ तुममेव य तिहुयणवित्थरंत-मिच्छततिमिरपूरस्स । विद्धंसणम्मि विप्फुरिय-नाणकिरणुक्को सूरो ॥१५॥ ता तुमए जं सिटुं, विवज्जणीयत्तणेण णिच्वं पि । अच्चन्तदीहसंसार-साहिमूलप्परोहसमं
॥१६॥ निस्सट्ठकयाऽणिटुं, अट्ठारसपावठाणपडलं मे । कालतियगोयरं पि हु, तमऽहं तिविहेण उज्झामि ॥१७॥ सुमुणीणमऽकरणीयं, अलियवियद्धाण चेव सरणीयं । निंदामि निंदणीयं, अट्ठमयट्ठाणअग्गणीयं ॥१८॥ दुहनियहहेउदुग्गइ-परिभमणसहाइणो क्याडरइणो । कोहाऽऽइणो वि तिविहं-तिविहेण इयाणि उज्झामि ॥१९॥ छड्डावियपसमाऽऽयं, पइसमयविसप्पमाणउम्मायं । सव्वं चेव पमायं, तिविहं तिविहेण वज्जामि ૨૦ अच्वंतपावसंधं, पायडिअपयंडदुग्गइरंधं । पडिबंधं बंधं पिव, तिविहं तिविहेण वि धुणामि संकाऽऽइपंकपम्मुक्क-मेक्कमुक्किट्ठसिट्ठचेट्ठाणं । सम्मतमुत्तमं पुण, तुम्ह समक्खं पवज्जामि
॥२२॥ हरिसुक्करिसुब्मिजंत-रोमकूवो पइक्खणं पि अहं । अरिहाऽऽइछक्कविसयं, रेमि भत्तिं पयत्तेणं ॥२३॥ पुणरुत्तभवपरंपर-करडिघडाविहडणेकपंचमुहं । पंचनमोक्कारमऽहं, सरामि सव्वं पयतेणं
૨૪ पडिवज्जामि य वज्जं व, सव्यसायज्जसेलदलणम्मि । भव्यजणदायियमहं, सम्मन्नाणोवयोगमऽहं ॥२५॥ भवभयभंजणदक्खं, विद्धंसियसव्यपावपडिवक्खं । पंचमहव्ययरक्वं, करेमि तुम्हाण पच्चक्खं
॥२६॥ तह तिजगजगडणुब्भड-रागाऽरिभयप्पणासणसमत्थं । मूढाणं दुरहिगम, चउसरणगमं पवज्जामि . રળી पुव्यभवप्पडिबद्धं, पडुपन्नगयं भविस्सविसयं पि । भुज्जो भुज्जो दुक्कड-मडइउक्कडमऽवि दुगुंछामि ॥२८॥ भुवणजणपणयपयपउम-जुयलसिरिवीयरायवज्जरियं । जमऽणुसरंतेण कयं, तं अणुमोएमि अहमऽहुणा . ॥२९॥ बहुविहगुणनिम्मायं, सुहमीणगहे पगिट्ठजालं व । भावणजालं विलसंत-सुद्धभायो सरामि दढं ॥३०॥ सुहुमं पि हु अइयारं, विवज्जयंतो भयंत! सविसेसं । फलिहं व निम्मलं सील-मिन्हि पालेमि अवलियं ॥३१॥ |सुक्यतरुसंडखंडण-पडिबद्धं गंधसिंधुरकुलं व । इंदियवग्गं पि हु संज-ममि सन्नाणरज्जूए अमिंतरबाहिरभेय-भिन्नं बारसविगप्पतवकम्मं । समओवइट्ठविहिणा, काउं वयसेमि सम्ममऽहं . ॥३३॥ जं पि य तिविहं सल्लं, तुमए पह! संसियं महंतं पि । इन्हिं सविसेसतरं, तिविहं तिविहेण बज्जामि ॥३४॥ इय उज्झियव्यायव्य-वत्थुविसयम्मि विहियपडियत्ती । आराहणुत्तरोत्तर-पयविं खवगो! समारुहइ ॥३५ तिसियस्स य अकसायं, अणंडविलं अकडुयं अतित्तं च । पत्थब्भूयं तस्संड-तरंऽतरा पाणगं देज्जा ॥३६॥ अह योच्छिन्नतदिच्छो, स महप्पा होज्ज पाणगं पि तओ । पच्चक्खायेइ गुरु, निज्जवगो जाणिउं समयं ॥३७॥ अह या भवविगुणताड-वधारणा धरियधम्मपडिबंधो । सुस्सायगो वि को यि हु, भवेज्ज आराहगो तो सो ॥३८॥ पुबुवदंसियविहिणा, काउं सयणाऽऽइखामणाकिच्वं । संथारगपव्यज्जं, पयज्जिउं उज्जमेज्ज इहं ॥३९॥ तयऽभावे गिहिधम्म, पुवपयन्नं दुवालसविहं पि । सुविसुद्धतरं भुज्जो, सुविसुद्धतमं च कुणमाणो ॥४०॥ नाणस्स दंसणस्स य, अणुव्बयाणं गुणव्ययाणं च । सिक्खावयाण य तहा, परिवज्जतो अईयारे ॥४१॥ सिरथरियपाणिपउमो, पइसमयपयड्ढमाणसंवेगो । दुवरियसुद्धिहेडं, उवउत्तो इय पयंपेज्जा
૪૨ “श्रीसङ्घमाहात्म्यं क्षमापना च". - मणवइकाएहि क्यं, जमऽणुचियं किंचि इह मए मोहा । सिरिसंघस्स भवगओ,तमऽहं तिविहेण खामेमि ॥४३॥ 1. अट्ठमयट्ठाणगाणीयं पाठा० ।
261