________________
संवेगरंगशाला श्लोक नं. ६४६२-६५२७
मिथ्यादर्शनशल्यस्वरूपम् - जमालिदृष्टान्तः जं पि जहुत्तगुणम्मि वि, देवम्मि गुरुम्मि तत्तवग्गे य । धम्म य परमपयसा-हगम्मि अरई पओसो वा ॥१२॥ जमुदासीणतं पि हु, परमपयत्थेसु देवपमुहेसु । मिच्छादसणसल्लस्स, तमिह दुव्विलसियं सव्यं ॥९३॥ तहाअविवेयमूलबीयं, अणुवहयं सव्वहा इमं जम्हा । मिच्छत्ता होइ नरो, मूढमणो जड़ वि बुद्धिधणो ॥१४॥ मयतन्हियाउ उदयं, मग्गंति मिगा जहा गरुयतिन्हा । सब्भूयमजसब्भूयं, तहेव मिच्छत्तमूढमणा ॥९५॥ पेच्छइ असंतमत्थं, भक्खियथत्तूरओ जहा पुरिसो । मिच्छत्तमोहियमणो, तह धम्माऽहम्मविसयं पि ॥६॥ मिच्छत्तभावणाए, अणाऽऽइकालेण मोहिओ जीयो । लद्धे वि खओयसमा, सम्मत्ते दुक्करं रमइ ॥९॥ न वि तं करेइ अग्गी, नेव विसं नेय किन्हसप्पो य । जं कुणइ महादोसं, तिव्यं जीवस्स मिच्छत्तं ॥८॥ कडुयम्मि अनिव्यलियम्मि, दोद्धीए जह विणस्सए खीरं । तह मिच्छत्तकलुसिए, जीवे तवनाणचरणाणि ॥९॥ संसारमहातरुणो, मिच्छत्तमऽतुच्छबीयमेयं ति । तम्हा तं मोत्तव्यं, सिवसोक्खं कंखमाणेहिं ॥६५००॥ मिच्छत्तमोहियमणा, मुणंति जीया न अतत्ततत्तं पि । कुसमयसवणसमुभव-कुवासणावासिया, संता न हु मिच्छत्तंडथत्तण-संछन्नवियेयचक्खुणो जीया । सद्धम्मदेसगरविं, पेच्छंति वि तामसखग व्य ॥२॥ जड़ एयं चिय एक्कं, रेसु मिच्छत्तसल्लमडल्लीणं । ता सयलदुहाण कए, तं चिय होही किमडन्नेण ॥३॥ | मिच्छत्तसल्लविद्धा, तिव्याउ वेयणाउ पावेति । विसलित्तकंडविद्धा, जह पुरिसा निप्पडीयारा ता पयडिय दच्छतं, हत्थं उच्छादिऊण मिच्छत्तं । सुंदर! कुणसु ममत्तं, पडुच्च निच्वं पि सम्मत्तं
॥५॥ मिच्छादसणसल्लं, यत्थुविवज्जासबोहजणगमिणं । सद्धम्मदूसगं का-रगं च भवगहणभमणस्स
॥६॥ ताय च्चिय मणभवणे, सम्मत्तपईवओ पहं देइ । जाव न मिच्छादसण-पयंडपवणो पणोल्लेइ
॥७॥ पत्तं पि पुन्नपब्भार-लब्भसम्मत्तरयणमुत्तरइ । मिच्छाऽभिमाणमइरा-मत्तस्स जहा जमालिस्स तथाहि
"जमालिदृष्टान्तः” जयगुरुणो वीरजिणेसरस्स, पासम्मि गहियपव्यज्जो । पंचसयरायपुत्तेहिं, परिगओ चत्तरज्जसुहो भयवंतभइणिपुत्तो, जमालिनामो सुधम्मसद्धाए । संवेगसारमणगा-रियाए किरियाए वटुंतो
॥१०॥ एगम्मि अवसरे पबल-पित्तजरविहुरयाए पडिभग्गो । सयणत्थं णियथेरे, संथारं संथरावेड़
॥११॥ अह वयणाऽणंतरतूर-माणमुणिदीयमाणसंथारे । कालविलम्ब थेयं पि, असहमाणेण तेण पुणो . ॥१२॥ संथरिओ किं व न व ति, पुच्छिया साहुणो तओ तेहिं । थेवमसंथरिए यि हु, “संथरिओ' इइ पयुत्तम्मि॥१३॥ तं देसमागओ संथ-रिज्जमाणं पलोइडं तं च । सहस त्ति जमाली जाय-विब्भमो भणिउमाऽऽढत्तो ॥१४॥ मुणिणो! कीस असच्चं, जंपह जं संथरिज्जमाणम्मि । संथरियं संथारं ति, वयह थेरेहिं तो भणियं ॥१५॥ जह कज्जमाणयं कड-माऽऽह पहू भुवणदिणयरो वीरो । तह संथरिज्जमाणो, संथरिओ एस किमऽजुत्तं ॥१६॥ एवं पि तेहिं भणिओ. मिच्छाऽभिनिवेसनिहयसम्मत्तो । कडमेव कडं ति कपक्ख-तरलिओ सो चिरं कालं ॥१७॥ विप्पडिवन्नो, तइलोक्क-बंधुणो विहियंदुक्करतयो वि । विहरित्था वसुहाए, बुग्गाहिंतो जणं मुद्धं ॥१८॥ किंचनियहिया नियहत्थेण, दिक्खिया सइ सयं च सिक्वविया । पियदंसणा वि अज्जा, जमालिपक्खं अणुसरंती॥१९॥ विप्पडिवन्ना मिच्छत्त-दोसओ अहह! सा वि जयगुरुणो । पच्चक्खभुवणभक्खर-भूयस्स वि यद्धमाणस्स ॥२०॥ कयमिन्हेिं पसंगेणं, विहलीकयसंजमो अह जमाली । मरिउं लंतयकप्पे, किब्बिसियसुरो समुप्पण्णो ॥२१॥ ते चरणगुणा सो नाण-पयरिसो तं च तस्स सच्चरियं । एक्कपए च्चिय णटुं, धिरडत्थु मिच्छाऽभिमाणस्स ॥२२॥ दे! पेच्छ पेच्छ मिच्छत-पडलपच्छाइयाण जंतूण । वत्थु पि अवत्थुत्तेण, तक्खणे चेय परिणमइ ॥२३॥ सम्मत्ताऽऽइगुणसिरी, सा तस्स तहाविहा जइ न हुंता । मिच्छत्ततमंऽतरिया, न याणिमो ता किमऽवि हुंतं ॥२४॥ इय मुणिय विवेयाऽमय-पाणपयोगेण मणसरीरगयं । मिच्छत्तगरलमेयं, वमसु तुमं सव्वहा वच्छ! ॥२५॥ मिच्छत्तगरलमुक्को, ववगयनिस्सेसतच्चियारो य । सुत्थीभूओ सम्म, पत्थुयमाऽऽराहणं लहसु
॥२६॥ एवं मिच्छादंसण-सल्लमिमं कहियमेयकहणाओ । कहियाणि असेसाणि वि, अट्ठारस पावठाणाणि ॥२७॥
॥९॥
183