________________
॥४०॥
संवेगरंगशाला श्लोक नं. ५६२६-५६६२
प्राणिवधेश्वश्रृस्नुषयाः दृष्टान्तः तहाहिं
"प्राणिवधेधश्रृस्नुषयाः दृष्टान्तः" । जणबहुले धणबहुले, अदिट्ठपरचक्कचोरमारिभए । संखउरे नयरम्मि, अहेसि राया बलो नाम ॥२६॥ तस्स य रन्नो पडिबंध-भायणं सयलधणियलोयमओ । सेट्ठी सागरदत्तो, आसी सव्वत्थ सुपसिद्धो રળ | भज्जा य संपया से, पुत्तो मुणिचंदनामगो ताणं । धूया बंधुमई दास-चेडओ थायरो नाम
૨૮ળા तस्स पुरस्स अदूरे वडयद्दऽभिहाणगोउले नियगे । सेट्ठी गंतुं चिंतं, करेइ नियगोसमूहस्स।
॥२९॥ पइमासं आणेइ य तत्तो घयदुद्धभरियसगडाइं । वियरइ य बंधुमित्ताण, दीणदुत्थाण य जणाण ॥३०॥ बंधुमई वि जिणाणं, धम्म सोऊण साविया जाया । पाणिवहपमुहपाव-ट्ठाणविरता पसंता य ॥३१॥ अह अन्नया कयाई, हरिधणुचडुलत्तणेण जीयस्स । सागरदत्तो सेट्ठी, कमेण पंचत्तमडणुपत्तो
॥३२॥ ठविओ तस्स पयम्मि य, मुणिचंदो पउरसयणलोएण । पुवठिईए यट्टइ, सव्येसु वि सपरज्जेसु ॥३३॥ | दंसेइ य बहुमाणं, पुव्यपयाहेण थायरो तस्स । घरकज्जाणि य चिंतड़, सुहि व्य पुत्तो व्य बंधु ब्य नवर इत्थिसहावा, विवेयवियलत्तणेण य विसीला । तं दट्टणं चिंतेड़, संपया मयणसरविहरा ॥३५॥ केणोयाएण सम, इमेण अणियारियं विसयसोक्खं । भुंजिस्समऽहं निप्पच्च-यायमेगंतमडल्लीणा રૂદ્દા कह या मुणिचंदमिमं, यायाइत्ता सयस्स भयणस्स । धणकणगसमिद्धस्स वि, नाहमिमं ठावइस्सामि ॥३॥ एवं विचिंतयंती, सविसेसं ण्हाणभोयणाऽऽईहिं । उवचरइ थावरं अहह!, दुट्ठया पावमहिलाण अमुणियतदभिप्पाओ, बटुतिं तं च तह निएऊण । चिंतेइ थावरो इय, जणणितं मह करेइ इमा ॥३९॥ अह उज्झिऊण लज्जं, दूरे मोत्तुं च सकुलमज्जायं । तीए तस्सेगंते, सव्वाऽऽयरमप्पिओ अप्पा भणिओ य भद्द! यायाइऊण, मुणिचंदमेत्थ गेहम्मि । सामि व्य मए सद्धिं, भोगे भुंजाहि वीसत्थो ॥४१॥ तेणं भणियं एसो, मुणिचंदो कह णु मारियव्यो ति । तीए वुत्तं गोउल-पडियरणत्थं तुमं तं च ॥४२॥
सामि अहं किर. तो तममसिणा वहेज्ज तं मग्गे । पडिवन्नमिमं तेणं, किमऽकिच्वं चत्तलज्जाण ॥४३॥ बंधुमईअ एसो य, वइयरो निसुणिओ सिणेहेण । सिट्ठो य भाउणो त-खणेण गेहम्मि इंतस्स ॥४४॥ तं तुण्हिक्कं काउं, मुणिचंदो मंदिरम्मि संपत्तो । कवडेणं जणणी वि हु, रोविउमडच्चंतमाउडरद्धा ॥४५॥ पुट्ठा तेणं किं रुयसि, अम्म! तीए पयंपियं यच्छ! । णियकज्जाइं सीयंत-याई दठूण रोएमि
દા जीवंतो तुज्झ पिया, जया तया नूण मासपज्जते । गंतूण गोउलाओ, घयदुद्धाइं पणामेंतो . ॥४७॥ इन्हिं तु तुम पुत्तय!, अच्वंतपमायसंगओ संतो । गोउलतत्तिं न करेसि, किंपि भण कस्स साहेमि ॥४८॥ भणियं च तेण अम्मो!, मा रुयसु अहं सयं पभायम्मि । बच्चामि गोउले था-वरेण सद्धिं चयसु सोगं ॥४९॥ इय सोउं सा तुट्ठा, ठिया य मोणेण अह बिइज्जदिणे । आरुहिऊण तुरंगं, चलिओ सो थावरेण समं ॥५०॥ | वच्चंतो य विचिंतइ, थावरओ जइ कहं पि मुणिचंदो । पुरओ वच्चइ ता खग्ग-जट्ठिणा लहु हणामि अहं ॥५१॥ मुणिचंदो वि हु भइणी-निवेइयं वइयरं विभावेंतो । जमलो से अपमतो, मग्गे गंतुं पवत्तो ति ॥५२॥ अह विसमगड्डदेसे, पत्ते तुरओ कसप्पहारेण । पहओ थावरएणं, पुरओ गंतुं पयट्टो य
॥५३॥ मुणिचंदो य ससंको, जा गच्छड़ ताय तेण करवालो । पट्ठिठिएणाडयडिढउ-माउडरद्धो तव्यहनिमित्तं ॥५४॥ पेच्छइ य पडिच्छायं, मुणिचंदो तारिसं तओ तुरओ । वेगेण वाहिओ तेण, वंचिओ खग्गघाओ य ॥५५॥ पत्तो य गोउलं सो, गोउलवइणा कया य पडिवत्ती । अन्नऽन्नसंकहाहिं, ठिया य ता जाय दिवसंडतं ॥५६॥ घाओवाए पेहइ, तम्मारणकारणेण थावरओ । चिंतेइ य रयणीए, यावाइस्सामि धुवमेयं
॥५॥ अह मंदिरस्स मज्झे, सयणिज्जे विरइयम्मि रयणीए । मुणिचंदेणं भणियं, चिरकाला आगओऽहमिह ॥५८॥ ता गोवाडम्मि इम, रएह जह तत्थ संठिओ सव्यं । गोमहिसीणं जहं, सम्म पेहेमि पतेयं
॥५९॥ तं कयं परि-यणेण तो तत्थ संठिओ संतो। चिंतेड भिच्चविलसिय-मडसेसमडहमज्ज पेच्छामि ॥६॥ पइरिक्के य ठियं तं, दटुं तुट्ठो मणम्मि थावरओ । निव्ययणिज्जं अज्जं, सुहेण वज्झो ति काऊण ॥१॥ अह सुत्तम्मि जणम्मि, मुणिचंदो निसियनग्गमाऽऽदाय पडपाउयं च खोडिं, णियसयणिज्जम्मि ठविऊण ॥२॥ 1. वणिय० पाठां०।.
159