________________
संवेगरंगशाला श्लोक नं. ४८०८-४८४४
हरिदत्तमुनिदृष्टान्तः - पृच्छाद्वारम् | किंकायव्वयवाउल-मणो य भूमीवई तओ बाढं । विच्छायवयणकमलो, सोगं काउं समाढतो | एत्थंतरम्मि तेणं, चिरकालच्छिद्दपेच्छणपरेण । धम्मपदुद्रुण पुरो-हिएण लद्धाऽवगासेण भणियं देव! कहं चिय, होइ सुहं तत्थ जत्थ निग्गंथा । अप्पत्थावे वि कुणंति, मरणमऽसणं परिच्वइउं ॥१०॥ कहिओ य समग्गो उत्ति-मट्टट्ठियखमगसाहुयुत्तंतो । सुणिऊण तं च राया, अच्वंतं रोसमाऽऽवन्नो ॥११॥ आणता नियपुरिसा, अरे इमे साहुणोऽम्ह विसयाओ । तह कुणह जहा सिग्धं, सव्ये वि य नीहरंति ति ॥१२॥ तो तेहिं सूरिणो नर-वइस्स आणा निवेइया पुरओ । अह एगेणं मुणिणा, पयंडविज्जाबलजुएण ॥१३॥ | जिणसासणलहुयत्तण-मऽवलोइय जंपियं सरोसेण । हंहो मूढा! निम्मेर-मेवमुल्लवह किं तुब्भे ॥१४॥ | किं न मुणह मुणिणो जत्थ, समयसत्थुत्तजत्तिअविरुद्धं । धम्मकिरियं पवज्जति, जंति असिवाऽऽइणो तत्तो ॥१५॥ भावे वि तेसिं कहमऽवि, सकम्मुणो चेव एस अवराहो । साहूसु कीस कुप्पइ विहलं चिय 'कुप्पइ तुम्ह ॥१६॥ ता अम्ह गिराए नियं, मग्गे ठावेह मोयह कुतक्कं । ते किं भिच्चा सासेंति, जे पहुं न कुपहपवण्णं ॥१७॥ | एवं भणिए पुरिसेहिं जंपियं समण! मा बहुं वयसु । जइ अच्छिउमिच्छसि ता, गंतुं सयमेव सिक्खवसु ॥१८॥
अह सो पुरिसेहिं समं, गओ समीवम्मि पुहइनाहस्स । आसीवायपुरस्सर-मेवं योत्तुं पवत्तो य ॥१९॥ | नरनाह! न जुतं तुज्झ, धम्मे विग्धं पकप्पिउं एवं । धम्म पालेंत च्चिय, बुड्ढिं पावंति भूवइणो ॥२०॥ तं पुण समणाणं समय-वुत्तकिरियापवन्नचित्ताण । समदिट्ठीए पडणीय-लोयपडिसेहणेण भवे
॥२१॥ मा य तुम मुणसु इमे, समणा किं कोविया वि काहिन्ति । नणु अइमहिज्जमाणं, चंदणमवि मुयइ हव्ववहं ॥२२॥
भणिओ वि. भवड जा न कग्गहं मयड । ता तेण मणिवरेणं, दट्टो ति विभाविउं विहियं ॥२३॥ चलिरथिरथोस्थंभं, कंपिरमणिकुट्टिमं टलंतसिरं । विहडंतपट्टसालं, नमंतवरतोरणाऽवयवं
॥२४॥ पक्खुभियभित्तिभागं, सव्वत्तो देवमाणपागारं । पल्हत्थसंधिबंधं, विज्जासतीए तब्भवणं
રો अह तं तहाविहं पे-च्छिऊण भीओ निवो सबहुमाणं । चलणेसु निवडिऊणं, साहुं विन्नविउमाउडढतो ॥२६॥ भयवं! उवसमसारो, दयाउडगरो दमधरो तुमं चेव । तुममेय भयाडवडनिवडि-याण हत्थाडवलंबो सि ॥२७॥ ता खमसु कलुसमइणो, एक्कं दुब्बिलसियं ममं एयं । न पुणो काहामि पसीय, इण्हिं नियदुविणेये व्य ॥२८॥ न मुणिंद! काउमेवं, मणसा वि क्या वि संपहारेमि । किं तु सुयविहुरयाए, दुट्ठवएसा विहियमेयं ॥२९॥ इन्हिं च तुज्झ सामत्थ-मथेमंथिज्जमाणमणजलही । इय वइयरववएसा, विवेयरयणाऽऽयरो जाओ ॥३०॥ ता पज्जतं पुत्तेण, तेण तेण वि य रज्जरटेण । जं तुम्हं पयपंक्य-पडिकूलतेण मे होही
॥३१॥ अह पणयवच्छलेणं, मुणिणा भीओ ति भाविउं भूयो । आसासिओ पसंता-ऽऽणणेण महुरेहिं वयणेहिं ॥३२॥ एत्थंतरम्मि सड्ढो, जिणदासो तप्पभावपरितुट्ठो । वागरइ नरवई देव!, नूणमेयस्स वरमुणिणो नामग्गहणेण वि उवसमंति, गहभूयसाइणीदोसा । चलणक्खालणपयसा पसमंति उदग्गरोगा वि ૩૪ एवं सोच्चा रण्णा, मुणिपयपक्खालणोदगेण सुओ । अभिसित्तो तब्वेलं च, पगुणदेहत्तणं पत्तो ॥३५॥ तो तम्माहप्पुप्पेहणेण, निच्छइयधम्मसारत्तो । जिणधम्म पडिवन्नो, राया साहुस्स ययणेण
॥३६॥ तत्तो सद्धम्मविरुद्ध-जंपिरं तं पुरोहियं अहियं । सुमुणिजणपच्चणीयं, निव्वासेऊण नयरीओ
રે राया सब्बिड्ढीए, सब्वेणं आयरेण खवगस्स । उज्झियनियकायव्यो, बहुमाणं काउमाऽऽरद्धो
૩૮ एवं हरिदत्तमहा-मुणिस्स लीणस्स उत्तिमट्ठम्मि । समुवट्टिओ वि विग्यो, अइसइणा झत्ति पडिखलिओ ॥३९॥ एवंविहा य अइसय-समन्निया केतिया व होहिंति । ता पढमं चिय विग्धं, पडिलेहिय उज्जमेयव्यं ॥४०॥ इय समयसिंधुवेलोवमाए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिबिग्घहेऊए ।
॥४१॥ आराहणाए पडिदार-दसगमइयम्मि बीयदारम्मि । गणसंकमणे वुत्तं, पडिलेहणदारमट्ठमगं
૪૨ पच्चूहाणं पडिलेहणे वि, नो जं विणा कुसलमऽढें । काउं पारड़ खवगो, तं पुच्छादारमऽह भणिमो ॥४३॥
'पृच्छाद्वारम्' अह वत्थव्वगसूरी, णियगच्छगए तवस्सिणो सब्वे । वाहरिऊणं जंपड़, एसो खवगो महासत्तो ॥४४॥ 1. कुप्पइ तुम्ह = कुप्यते युष्माभिरित्यर्थः । 2. हव्ववह = हव्यबाहम् = अग्निम् ।
136