________________
संवेगरंगशाला श्लोक नं. ४७७१-४८०७
हरिदत्तमुनिदृष्टान्तः. सिट्ठो य परियणेणं, परमत्थो तो सविम्हओ राया । उज्जाणे तम्मि गओ, वंदिय सूरिं निसन्नो य ॥१॥ तो रायपमुहपरिसं, उद्दिसिउं सूरिणा वि धम्मकहा । पारद्धा जलहरगज्जि-गहीरघोसाए वाणीए ॥७२॥ जहाहंभो नरवर! नीसेस-सत्थपरमत्थसंगया एत्थ । सलहिज्जइ जीवदया, एक्क च्विय सव्वसोक्खकरी ॥३॥ एयाए न विउत्तो, ससि व्य रयणिं विणा मणागं पि । पावइ सोहं धम्मो, तवनियमकलावकलियो वि ॥७४॥ | एयाए निरयमणा, गिहिणो वि गया सुरिंदभवणेसु । एयविमुहा य मुणिणो यि, नरयमडइदुहकर पत्ता ॥५॥ जो वंछड़ अच्छिन्नं, सोक्खमडतच्छं तहाऽऽउयं दीहं । सो कप्पमहापायव-लयं व पालेइ जीवदयं । सुमुणिपणीओ वि सुजुत्तिओ वि, जो नाम जीवदयारहिओ । सो भीमभुयंगो इव, धम्मो दूरेण हेयव्यो ॥७७॥ एयं भणिए गुरुणा, जागविहिपरुवगम्मि नरवइणा । उवरोहियम्मि दिट्ठी, कुवलयदलसच्छहा खित्ता ॥८॥ उबरोहिएण तत्तो, अंतो पसरंततिव्वरोसेण । भणियं हंहो मुणिवर!, तुममऽम्हं दूससे जागं
॥७९॥ वेयऽत्थं अमुणेतो, पुराणसत्थाण किंपि परमात्थं । अवियाणमाणगो वि हु, अहो! सुधिट्ठत्तणं तुज्झ ॥८॥ गुरुणा भणियं भद्दय!, किमेवमुल्लवसि रोसवसगो तं । वेयपुराणाण तुमं, परमात्थं नेव मुणसि ति ॥१॥ किं भद्द! तुज्झ सत्थेसु, पुवमुणिविरइएसु सव्वत्थ । जीवदया न कहिज्जड़, तव्ययणं वा न सुयमेयं ॥२॥ 'यो ददाति सहस्राणि, गवामऽश्वशतानि च । अभयं सर्वसत्त्वेभ्य-स्तद्दानमऽतिरिच्यते
॥८३॥ समयावयवान् दृष्ट्वा, नरान् प्राणिवथोद्यतान् । पङ्गुभ्यश्छिन्नहस्तेभ्यः, कुष्ठिभ्यः स्पृहयाम्यहं
૮૪ कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात्, कलां नाऽर्हति षोडशी ॥८५॥ नाऽतो भूयस्तमो धर्मः कश्चिदऽन्योऽस्ति भूतले । प्राणिनां भयभीतानां, अभयं यत्प्रदीयते
॥८६॥ | वरमेकस्य सत्त्वस्य, दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्रेभ्यो, गोसहस्रमडलङ्कृतं
૮૭ अभयं सर्वसत्त्वेभ्यो, यो ददाति दयापरः तस्य देहाद्विमुक्तस्य, भयं नाऽस्ति कुतधन
૮૮ हेमधेनुधराऽऽदीनां, दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः
॥८९॥ महतामऽपि दानानां, कालेन क्षीयते फलं । भीताऽभयप्रदानस्य, क्षय एव न विद्यते
॥९०॥ दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशी
॥११॥ यथा मे न प्रियो मृत्युः, सर्वेषां प्राणिनां तथा । तस्मान्मृत्युभयत्रस्ता-स्त्रातव्याः प्राणिनो बुधैः' .॥९२॥ | ‘एकत्र क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणं
॥९३॥ | सर्वसत्त्वेषु यद्दानं, एकसत्त्वे च या दया । सर्वसत्त्वपदानाद्धि, दयैवैका प्रशस्यते
॥९४॥ | सर्वे वेदा न तत् कुर्युः, सङ्घ यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया' ॥१५॥ इय भो महायस! तुमं, नियसत्थडत्थं पि किं न सुमरेसि? । परमत्थघडतं पि हु, पडिवज्जसि जं न जीवदयं॥१६॥ | एवमडणुसासिओ सो, समणोपरि दढपओसमाऽऽवन्नो । थेवमुवसंतचित्तो, राया पुण भद्दगो जातो ॥९॥ सूरी वि भव्यसते, ठाविय धम्मे जिणप्पणीयम्मि । ततो विणिक्वमित्ता, विहरिउमडन्नत्थ आरद्धो ॥९८॥ अपुबखेडकब्बड-पुराऽऽगराऽऽइसु चिरं च विहरित्ता । पुणरवि तत्थे व पुरे, समोसढो उचियदेसम्मि ॥१९॥ तत्थ य ठियस्स हरिदत्त-नामगो मुणिवरो निययगच्छं । मोत्तण उत्तिमटुं, काउं कयकायसंलिहणो ॥४८००॥ आगंतूण महप्पा, पयओ पयपंक्यं पणमिऊणं । भालयलरइयपाणी, विन्नविउं एवमाऽऽद
॥१॥ भयचं! कुणह पसायं, संसारसमुद्दनावकप्पेणं । संलिहियस्सा अणसण-दाणेणाऽणुग्गहं मज्झ तो निययगणं आपुच्छिऊण, करुणापहाणचित्तेण । पडिवन्नं तव्वयणं, मुणिवइगुणसेहरेण लहुं
॥३॥ अह सोहणे मुहुत्ते, अविभाविय पत्थुयऽत्थपच्चूहं । सहस च्चिय मुणिवइणा, सो ठविओ उत्तिमट्ठम्मि ॥४॥ जाया पुरे पसिद्धी, ताहे भत्तीए कोऊहल्लेण । अणवरयमेइ लोगो, वंदणवडियाए खवगस्स ॥५॥ तस्स य सिवभद्दनराऽहिवस्स, समयम्मि तम्मि जेट्ठसुओ । अवितक्कियाऽऽगमेणं, रोगेणं आउरो जाओ ॥६॥ वाहरिया वरवेज्जा, क्या तिगिच्छा विचित्तमंताऽऽई । उवजुंजिया तहा वि य, पडियारो से न संपत्तो ॥७॥
135