________________
संवेगरंगशाला श्लोक नं. ३१३६-३१७३
आयुः परिज्ञानद्वारे एकादशप्रतिद्वारवर्णनम् पणुवीसाए तिमासं, छव्वीसाए य जियइ दो मासे । सत्तावीसदिणवहे, रविम्मि पुण मासमेक्कं खु ॥३६॥ अह उत्तरायणाउ, अट्ठावीसं दिणाणि परिवहति । एक्कसरो चेव रवी, पन्नरस दिणाणि ता जियइ एगूणतीसदिणयह-रविम्मि पुण जाण दिवसदसगं नु । तीसाए दिणपणगं, एक्कतीसाए दिवसतिग ॥३८॥ बत्तीसाए दिणदुगं अह तेत्तीसाए जियइ दिणमेक्कं । अन्नं पि सप्पसंगं, किंपि पवक्खामि संवेवा ॥३९॥ सयलदिणं दिणनाहो, वहमाणो माणवाण साहेइ । उप्यायं किंपि गिहे, दिणदुगवाही य गोत्तभयं ॥४०॥ गामे गोते य भयं, तिदिणवहो कहइ चउदिणवहो उ । सत्थावत्थस्स वि जो-गिणो धुवं पाणसंदेहं ॥४१॥ पंचदिणप्पयहो पुण, मच्, 'सच्चवइ जोगिणो नृणं । वाहिं च किच्छसज्झं, दिणछक्कवहो नरवइस्स ॥४२॥ सत्ताऽहोरत्तवहो, तरगाण खयं कहेड निभंतं । अंतेउरभयजणगो, अणवरयं अट्ठदिणवाही
॥४३॥ नववासरवाही पुण, महाकिलेसं कहेइ नरवइणो । मरणं दसदिवसवहो, तंतभयं रुद्ददिणवाही ૪૪ बारसतेरसदिवस-प्पवहो कमसो अमच्चंतिभयं । कुणइ चउद्दहदिणपरि-वहो तहा मंडलभंसं
॥४५॥ पन्नरसदिणपवाही, महाभयं भणइ सव्वलोयस्स । सव्वमिमं जहभणियं, नेयव्वं चंदचारे वि
॥४६॥ जस्स रविम्मि वहते, पयईए जायए विवज्जासो । बज्झडभतरवत्थूसु, कारणविरहे वि किर एवं ૪૭થી दिव्वे सद्दे सुणई, समुद्दपुरसंभवे य अच्वंतं । अक्कोसेसु पसीयइ, हरिसिज्जइ न सुहिसद्देसु
૪૮ળા विज्झायदीवगंधं, न पडुयघाणिदिओ वि उवलभइ । उन्हे वि सीयबुद्धी, सीए पुण उन्हपडिहासो ॥४९॥ नीलच्छविमच्छीणं, रिंछोलीहिं तु आवरिज्जड़ य । मणसो य विभलतं, जायइ जस्स य अकम्हा वि ॥५०॥ इच्वाई अन्नो वि हु विवज्जओ होइ जस्स पयईए । सूरम्मि परिवहंते, तस्साऽवस्सं लहुं मरणं ॥५१॥ चंदोदए वि पयइ-विवज्जयाउणुभवणेण होइ धुवं । उद्देगरोगसोग-प्पहाणभयमाणमलणाऽऽई [नाडीदारं] ॥५२॥ भणियं नाडीदारं, एतो भोमाइअट्ठभेयं पि । सामन्नेणेव परं, निमित्तदारं पयंपेमि
॥५३॥ चंकमणठाणनिसियण-सोयणभूमिनिमित्तविरहे वि । दुग्गंधत्तं जालाओ, जस्स दावेइ विदलइ या
॥५४॥ अन्नं या कलुणक्कंद-सद्दकरणाऽऽइयं जड़ वियारं । सहसा दरिसेड़ तया, छम्मासंतो भवे मरणं ॥५५॥ सज्जं परकेसेसुं, धूमाऽग्गिफुलिंगसंभवे मरणं । सुणगेहिं अट्ठिमडगा-यययपयेसा गिहे मरणं
॥५६॥ राया वि उवक्खित्तो, हेट्ठा आराहगत्तणेण इहं । तं पि पडुच्चुप्पाए, केत्तियमेत्ते वि जंपेमि
॥५ ॥ अणभिहयतूरनाओ, सद्दो वा ताडिएसु जइ न भवे । जलमंसउल्लजलणे, अणब्भवुट्ठीए निवमरणं ॥५८॥ सक्कथयचिंधतोरण-दुवारथंभिंदकीलगाऽऽईणं । सहसा भंगो पडणाणि, मरणमडक्खंति नरवइणो ॥५९॥ कुसुमफ्लाणि अकाले, अहया जालाउ धूममुयणं च । सुंदरदुमेसु दटुं, हत्थं निच्छयसु रायवहं ॥६०॥ निसि दिवसे य निरन्भे, पेच्छंतो सुरधणुं जियइ न चिरं । गीयरवतूरसद्दा, गयणे धुवरोगमरणाय ॥१॥ पवणस्स गई फासं, न विंदइ विंदइ य विवरीयं । ससिजुयलं वा पेच्छइ, जो तं मरणूसुगं जाण, ॥२॥ गुदतालुयजीहाऽऽईसु, अनिमित्तमतक्कियं मसाऽइसयं । दटुं दुटुट्ठाणं, उवट्ठियं जाण लहु मरणं ॥३॥ जस्स य जीहडग्गम्मि, दीसइकसिणो अदिट्ठपुब्यो य । अनिमित्तो च्चिय बिंदू, सो वि न मासा परं जियइ ॥६४॥ अहया निमितविरहा-दऽतक्कियं कह वि किर सरो वि दढं । जस्स सहावाउ पडइ, चडइ वा कम्मवसगस्स॥६५॥ अइकलुणदीणविरस-तणं च कंठग्गहं च दरिसेड़ । निस्संदेह देह-तरं लहुं लहइ सो । एगा व दो व तिन्नि य, चउ पंच व जस्स होति पुरिसस्स । अइदीहराउ पिहलाउ, भालवट्ठम्मि रेहाउ ॥६॥ सो वरिसाणं तीसं, चालीसं सट्ठिमऽसिइमेक्कसयं । जीवति अणिंदियं चिय, जहासंख्ण मुणियव्वं ॥८॥ अनिमिते सहस च्चिय, जस्संडगं सव्यहा वि पुरिसस्स । पयईए परिच्चायं, काऊणं दरिसइ वियारे ॥९॥ रिज्जइ सिज्जड़ खिज्जइ, उवयाराओ वि नवि गुणं लहइ । तं पि हु अयालपत्तं, कालप्पत्तं वियाणाहि ॥७०॥ लेसुदंसेण इम, निमित्तदारं मए समक्वायं । एतो भणामि किंचि वि, सत्तमयं जोड़सद्दारं [निमित्तद्दारं] ॥१॥ जम्मि सणी नक्वत्ते, तं नक्वत्तं मुहंमि दायव्यं । चत्तारि दाहिणकरे, पाएसु य तिन्नि तिन्नि भये ॥७२॥ चत्तारि वामहत्थे, हियए पुण पंच तिन्नि सीसम्मि । लोयणजुयलंमि दुगं, गुज्झे य दुगं विणिद्दिठं ॥३॥ 1. सच्चवइ = दर्शयति । 2. एकादशदिनवाही । 3. विह्वलत्वम् = व्याकुलत्वम् ।
89