________________
संवेगरंगशाला श्लोक नं. ३०६६-३१३५
आयुः परिज्ञानद्वारे एकादशप्रतिद्वारवर्णनम् एस पुमं इत्थी वा न जाइहि च्चिय इमाउ ठाणातो । न वयं गंतुं देमो, एसो वि न चेव गमणमणो ॥९९॥ | दोण्हं तिण्ह चउण्ह व, दिणाण मज्झम्मि अहव उवरिं वा । एवइयसंखदिणपक्ख - मासवरिसुवरि अंतो वा ॥ ३१०० ॥ जड़ अज्ज वि एस गमं, काही अहवा महायरेणाऽवि बहुसो वि धरिज्जतो, गमिही लहु एस न हु ठाही ॥१॥ अज्जं चिय रयणीए, कल्लं वा परतरम्मि वा दिवसे । गमणूसुगो धुवमिमो वयं पि लहु पेसणमण ति ॥२॥ तेण लहुं गमिहि च्चिय, इच्चाई तस्सरूवगो नाम । बीओ उवस्सुईए, सद्दो एवं दुगं सोच्चा m
દ્દા
॥७॥
॥८॥
निज्जामगो मुणिवरो, अहवा तप्पेसिओ परो को वि । पत्थुयगिलाणमाऽऽसज्ज, उचियकिच्चं करेज्जऽहवा ॥४॥ कन्नुग्घाडणसमणंतरं खुं जं किंपि सुणड़ तत्तो वि । आसन्नाऽणासन्नं कलिंति कालं कलाकुसला [ उवस्सुईदारं ] ॥५॥ भणियमुवस्सुइदारं दारं छायाए सपयं तत्थ । छायं बहुभेयं पि हु, वोच्छं सामन्नओ चेव आउपरिन्नाणकए, सम्मं निक्कंपमणवईकाओ । पइदिवसं पि किर नरो, निरूयएज्जा नियं छायं सम्मं वियाणड़ता, सरूवओ अप्पणो तणुच्छायं । सत्थनिदंसियविहिणा, सुहाऽसुहं तो वियाणेज्जा | आयवदप्पणसलिलाऽऽइएसु, अंगाउ जा पडिप्फलइ । संठाणमाणवन्ना - इएहिं सा खलु पडिच्छाया सा होज्ज जस्स सहसा, छिन्ना भिन्ना तहाऽऽउला सहसा । अहवूणा अहिया वा, संठाणपमाणयन्नेहिं ॥१०॥ | रज्जुसमाणाऽऽगारा व जस्स कंठप्पइट्ठिया छाया । लक्खिज्जइ अक्खिज्जइ, खिप्पं कं खड़ खयमिमो ति ॥११॥ जलतीरठिओ पट्ठीए, कयरवी पेच्छिरो नियच्छायं । भिन्नठियउत्तिमंगं, जमगेहे गच्छड़ हत्थं ॥१२॥ असिरं व बहुसिरं वा, किं बहुणा पयइविसरिससरूवं । नियछायं जो पेच्छड़, हत्थं गच्छड़ स जमगेहं ॥१३॥ छाया जस्स न दीसड़, वियाण तज्जीवियं दस दिणाणि । छायादुगं च दीसइ, जड़ ता दो चेव दिवसाणि ॥ १४ ॥
usu
अहवा
॥१५॥
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
अंतोमुहुत्तमेत्ते, दिवसे उदयाउ सम्ममुवउत्तो । अच्वंतसुईभूओ, पट्ठीए ठवेत्तु रविबिबं अहिगयसुहाऽसुहकए, नेमित्ती निप्पकंपमऽप्पाणं । धारेंतो थिरचित्तो, छायापुरिसं निरूवेज्जा तत्थ जड़ ता तमऽक्खय - सव्यंगं पासए तया कुसलं । तप्पायाणं पुण जड़, अदंसणं ता विदेसगमो ऊरूण जुगे रोगं, गुज्झो उ विणस्सए पिया नूणं । उयरे अत्थविणासो, हियए मच्चू अदीसंते दक्खिणवामभुअअदंसणे उ, जाणाहि भायसुयनासो । सीसे उ अदीसंते, छम्मासाओ भवे मरणं सव्यंगमऽदीसंतम्मि, तम्मि जाणाहि सज्जमरणं तु । एवं छायापुरिसातो, आउकालं वियाणेज्जा जो न जलदप्पणाऽऽईसु, नियछायं नियड़ नियइ वा विगियं । समवत्ती तस्स फुडं, समीववत्ती परिब्भमइ ॥२१॥ एवं छायाहिन्तो वि, सम्ममुवओगसारपारम्भो । पाएण मच्चुविसयं, कलेइ कालं कलाकुसलो [छायादारं ] ॥२२॥ एत्तो नाडिद्दारं, नाडिं च तिहा भणंति तव्विउणो । पढमो इडा परा पिं-गला य तइया सुसुमणा य ॥२३॥ वामवहा आइल्ला, दाहिणपरिवाहिणी भवे बीया । तइया पुण उभयवहा, तव्विसयं निच्छियपहाणो 2 ऊंपियवयणो निप्कंद - लोयणो मुक्कसयलयावारो । जो एहावत्थुगतो, सो जोगी लहइ फुडलक्खं सड्ढं घडियाण दुगं, वहड़ इडा पिंगला य अणुकमसो । खणमेतं खु सुसुमणा, एत्थत्थे बिन्ति अन्ने उ ॥२६॥ | गरुयक्खरछक्कुच्चार - कालपरिमाणमेगमूसासं । नीसासं वा पाणं ति, बेन्ति सुत्थं गदेहिस्स तेसिं पाणाणं तिहिं, सएहिं सट्ठीए समहिएहिं तु । जायइ बज्झा घडिया, एक्का अह तेण माणेणं |वहड़ इडा घडियापं - चगंति तं पिंगला छपाणोणं । छप्पाणे उ सुसुमणा, पइय पवाहो इमाणमिमो एत्थ य वामा चंदो, दिणनाहो दाहिणे भवे इण्हिं । कालपरिन्नोवायं, वोच्छं एयाऽणुसारेणं आउयचिन्ताऽवसरे, पाणपवेसाउ जीवियं जाण । निग्गमणे पुण मरणं, भणियमिणं परमरिसिगुरुणा चंदायए दिणेसो, अहव दिणेसायए जया चंदो । असमंजसवहगा या दो वि तया जियइ छम्मासं | जइ उत्तरायणदिणा - दाऽऽरब्भ दिणाणि पंच परिवहइ । एक्कसरो च्चिय सूरो, तो जीवति वरिसतिगमेव ॥३३॥ अह वहति दिवसदसगं, ता जीवति दोणि चेय यरिसाणि । पन्नरसदिणयहे पुण, एक्कसरे वरिसमेगं तुं ॥३४॥ अह उत्तरायणादेव, जस्स वीसं दिणाणि एक्कसरो । यहई दिणाहियो ता, छम्मासे चेव सो जियइ
॥२४॥ ॥२५॥
॥२७॥ ॥२८॥
॥२९॥
॥३२॥
॥३५॥
1. यमराजः । 2. आच्छादित० 3. एतदवस्थागतः । 4. प्रतीतः ।
॥३०॥
॥३१॥
88