SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ कादम्बरी उत्तरभागः । देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुपलक्षितसंधिभेदम् । वन्दे सुदुर्घटकथापरिशेषसिध्यै सृष्टेर्गुरू गिरिसुतापरमेश्वरौ तौ ॥१॥ *********** मेरुः स्नानभवैः सकुङ्कुमपयःपूरैः परीतोऽभव त्पीतस्तेन सुवर्णपर्वत इति ख्यातिं जगाम क्षितौ । देवीनृत्यविशीर्णहारमणिभिस्तारो गतस्तारका ____धारोऽसाविति यज्जनिव्यतिकरः सोऽव्यावृषाङ्कः प्रभुः ॥ श्रीमाञ्शान्तिः प्रभुरवतु वो गाढसर्वाङ्गबाधा ____ यं राजश्रीः सुभगमभजत्किं नु यस्य प्रभोर्न । तद्रागोऽन्तःकरणमविशब्युष्टचेष्टाविशिष्टं वार्धिस्यन्दस्तटमिव विषं भोगिचूडामणीवत् ॥ जाग्रज्योतिरकब्बरक्षितिपतेरभ्यर्णमातस्थिवा सिद्धाः करमोचनादिसुकृतं योऽकारयच्छाहिना । जीवानामभयप्रदानमपि यः सर्वत्रदेशे स्फुटं श्रीमत्पाठकपुंगवः स जयताच्छ्रीभानुचन्द्राभिधः ॥ तच्छिष्यः सुकृतैकभूर्मतिमतामग्रेसरः केसरी शाहिस्वान्तविनोदनैकरसिकः श्रीसिद्धिचन्द्राभिधः । पूर्वं श्रीविमलाद्रिचैत्यरचनां दूरीकृतां शाहिना विज्ञाप्यैव मुहुर्मुहुस्तमधिपं योऽकारयत्तां पुनः ॥ यावन्या किल भाषया प्रगुणितान्ग्रन्थानशेषांश्च ता विज्ञाय प्रतिभागुणैस्तमधिकं योऽध्यापयच्छाहिराट् । दृष्टानेकविधानवैभवकलां चेतश्चमत्कारिणी ___ चक्रेषु स्पृहमेति सर्वविदितं गोत्रं यदीयं पुनः ॥ प्रोच्चैः पञ्चसहस्त्रतुङ्गतुरगाश्रीसिन्धुरान्दुर्धरा न्दत्त्वा प्राग्भवसंभवप्रणयतो धृत्वा करे यं जगौ । शाहिश्रीमदकब्बरक्षितिपतिस्त्यक्त्वा व्रतं दुष्करं श्रीमत्संयमयामिनीशवसुधाधीशोऽधुना त्वं भव ॥ साक्षात्कंदर्परूपः क्षितितलविदितो वाचकवातशक्रः स्मृत्वा वाक्यं गुरूणां गुरुवचनरतो भक्तिपर्वानगर्वात । धीमान्षट्शास्त्रवेत्ता रचयति रुचिरां सज्जनैः श्लाघनीयां ____टीका कादम्बरीयां निजगुरुघटितां किंचिदूनस्थितां सः ॥ स्वयं करिष्यमाणोत्तरप्रबन्धनिष्प्रत्यूहसमाप्तयेऽभीष्टसमाचारप्राप्तस्वाभीष्टदेवताप्रणतिरूपं कृतं मङ्गलं शिष्याशिक्षयितुमादावुपनिबध्नाति - देहेत्यादिना । तौ गिरिसुतापरमेश्वरौ वन्दे इति संबन्धः । तौ निरु -
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy