SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रत्यावासकं वहन्नेव ‘कस्मिन्प्रदेशे वैशम्पायनावासः' इति पप्रच्छ । ततस्तत्संनिहिताभिः स्त्रीभिरितरत्वादप्रत्यभिज्ञाय यथारब्धकर्मव्यग्राभिरेवोद्वाष्पशून्यवदनाभिः 'भद्र, किं पृच्छसि । कुतोऽत्र वैशम्पायनः' इत्यावेद्यमाने 'आः पापाः, किमेवमसंबद्धं प्रेलपथ' इति शून्यहृदय एव ताः प्रतारयन्, अन्तर्भिन्नहृदयत्वान्नापराः पृच्छन्नेवोत्त्रैस्त इव हरिणावकः, यूथपरिभ्रंशविलोल इव करिर्केलभः धेनुविरहादुत्कर्ण इव तर्णकः, ने किंचिद्वदन्, नै किंचिदाकर्णयन्, न किंचिन्निरूपयन्, न क्वचित्तिष्ठन्, न कंचिदाह्वयन्, क्वागतोऽस्मि, किमर्थमागतोऽस्मि, क्व चलितोऽस्मि, क्व गच्छामि, किं पश्यामि, किमारब्धं मया, किं वा करोमि, इति सर्वमेवचेतयमानोऽन्ध इव, बधिर इव, मूक इव, जड इव, आविष्ट इव, कटकमध्यदेशं यावत्तादृशेनैव वेगेनावहत् । अथेन्द्रायुधप्रत्यभिज्ञानाद्वार्तयैवानुप्रधावितराजपुत्रदर्शनाच्च देवश्चन्द्रापीड इति समन्तात्ससंभ्रमप्रधावितानामचेतितोत्तरीयस्खलनानामुद्वाष्पशून्यदृष्टीनां दूरादेव लज्जया प्रणामक्रियया च सममेवावनमतां राजन्यसहस्राणां मुखान्यवलोक्य ‘क्व वैशम्पायनः' इत्यपृच्छत् । न्प्रदेशे वैशम्पायनावास इति पप्रच्छेति पृष्टवान् । ततस्तदनन्तरं यथारब्धं यत्कर्म क्रिया तेन व्यग्राभिरेवोद्वाष्पेण शून्यं वदनं यासां ताभिस्तस्य वैशम्पायनावासस्य संनिहिताभिः समीपवर्तिनीभिः स्त्रीभिरितरत्वाद्भिन्नत्वादप्रत्यभिज्ञायानुपलक्ष्य हे भद्र शुभवन्, किं पृच्छसि किं प्रश्नं करोषि । अत्र वैशम्पायनः कुतः । इत्यावेद्यमान इति ज्ञाप्यमाने आः पापाः पापिष्ठाः, किमसंबद्धमसमञ्जसं प्रलपथेति शून्यहृदय एव विमनस्कचित्त एव ताः स्त्रियः प्रतारयन्वञ्चयन्नन्तर्मध्ये भिन्नं हृदयं यस्य तस्य भावस्तत्त्वं तस्मादपरा अन्या न पृच्छन्न पृच्छां कुर्वन्नेवोत्त्रस्तश्चकित हरिणशावक इव मृगबाल इव । यूथात्स्वजातिसमुदायाद्यः परिभ्रंशो भिन्नीभावस्तेन विलोलश्चञ्चलः करिकलभ इव हस्तिनस्त्रिंशदब्दकरिपोत इव । ‘कलभस्त्रिंशदब्दकः' इति हैमः । धेनुविरहात्सुरभिवियोगादुत्कर्ण उच्चश्रवणस्तर्णक इव वत्सक इव । न किंचिद्वदन्नब्रुवन्, न किंचिदाकर्णयञ्शृण्वन्, न किंचिन्निरूपयन् न कथयन्, न क्वचित्तिष्ठन्गतिनिवृत्तिं कुर्वन्, न कंचिदाह्वयन्नाह्वानं कुर्वन्, क्वागतोऽस्म्यायातोऽस्मि, किमर्थं किंप्रयोजनमागतोऽस्मि, क्व कुत्र चलितोऽस्मि, क्व गच्छामि व्रजामि, किं पश्यामि किमवलोकयामि, किं मयारब्धं ! प्रारब्धम्, किं वा करोमि सृजामीति पूर्वोक्तं सर्वमेवाचेतयमानोऽज्ञायमानः, अन्ध इव गताक्ष इव, बधिर इवाकर्ण इव, मूक इवावागिव, जड इव चेतनारहित इव, आविष्ट इव भूतग्रस्त इव, कटकमध्यदेशं यावत्, तादृशेनैव वेगेन जवेनावहद्बभ्राम । अथेति । सैन्यान्तःप्रवेशानन्तरमिन्द्रायुधस्य प्रत्यभिज्ञानाच्चिह्नाद्वार्तयैव किंवदन्त्यैवानुप्रधाविताः पृष्ठे त्वरितगत्या चलिता एवंविधा राजपुत्रा नृपसूनवस्तेषां दर्शनाच्चावलोकनाच्च देवश्चन्द्रापीड इति कृत्वा समन्ताद्युगपत्ससंभ्रमेणादरेण प्रधावितानां त्वरितगत्या चलितानाम्, अचेतितमज्ञातमुत्तरीयस्खलनमुपरिवस्त्रपतनं यैस्तेषाम्, उद्वाष्पेण रोदनेन शून्या रिक्ता दृष्टयो येषाम्, तैर्दूरादेव दविष्ठादेव लज्जया त्रपया प्रणामक्रियया नमस्क्रियया च सममेव युगपदेवावनमतां प्रमाणं कुर्वतां राजन्यसहस्राणां क्षत्रियसहस्राणां मुखान्याननान्य टिप्प० - 1 उद्बाष्पम् (उद्गताश्रु) अत एव हर्षशून्यं वदनं यासां ताभिरित्यर्थ उचितः । 2 तिरस्कुर्वन्, अपसारयन् । पाटा० - १ तत्संनिहित. २ प्रलपयन्ति; प्रलपत ३ एवमेव. ४ कलभकः. ५ न किंचित्पश्यन्न. ६ न किंचिदालपत्र. ७ का दिग्गन्तव्या मया किम् ८ अचिन्तय. ९ राजपुत्रलोकदर्शनात्. 548 कादम्बरी | कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy