________________
(८८)
पराशर उवाच" शृणु मेऽत्र महाराज ! यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा" ॥३६॥
भावार्थ-प्रश्न-हे द्विजसत्तम ! अहिंसा कर्म तथा हिंसा कर्म में कौन धर्मयोग्य कर्म है और कौन अधर्मयोग्य है ? उत्तर-हे महाराज जनक! जो कर्म अहिंसा याने हिंसादोष से रहित है वही कर्म पुरुषों की सर्वदा रक्षा करता है । अत एव अहिंसाकर्म धर्म, और हिंसाकर्म अधर्म माना गया है। आगे वाराहपुराण में भी कहा है कि" जीवहिंसानिवृत्तस्तु सर्वभतहितः शुचिः। सर्वत्र समतायुक्तः समलोष्टाश्मकाञ्चनः ॥ ८ ॥
अध्याय १२१ पृष्ठ ५२८ हिंसादीनि न कुवन्ति मधुमांसविवर्जकाः। मनसा ब्राह्मणी चैव यो गच्छेन्न कदाचन ॥ २४ ॥
अध्याय १२५ पृष्ठ ५३० विकर्म नाभिकुर्वीत कौमारव्रतसंस्थितः। सर्वभूतदयायुक्तः सत्त्वेन च समन्वितः ॥ ५ ॥
अध्याय १२२ पृष्ठ ५३१ ... न भक्षणीय वाराहं मांसं मत्स्याश्च सर्वशः।
• अभक्ष्या ब्राह्मणरेते दीक्षितेश्च न संशयः ॥ ३४ ॥