SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ MAMh Innnn सविवृतिप्रभोपेता न्यायसिद्धान्तमुक्तावली। (न्यायसिद्धान्तमुक्तावली) चूडामणीकृतविधुर्वलयीकृतवासुकिः। . भवो भवतु भव्याय लीलाताण्डवपण्डितः ॥ १॥ (प्रभा टीका) स्वाके षडाननगजाननसूनुयुग्मं । धृत्वा स्तनामृतपयः परिपाययन्ती । सा नीलकण्ठसुकृतौघफलं भवानी वाचां निरोधमपहन्तु ममाद्य माता ॥ १ ॥ तैस्तै रिपरिश्रमैः सनियमं श्रीमद्गुरोः पादयोः शुश्रूषां विदधन्मुदैकमनसा यत्त्वां समाराधयम् । ।... मातर्भारति ! तेन चेदधिगतः स्वल्पोऽपि तोषस्त्वया '.. " तत्साहाय्यमलं स्थिरं करुणया कुर्या ममास्यां कृतौ ॥ २॥ श्रीभगवदत्ताभिधमहाकविं गीतगरिमाणम्। न्यायाम्भोधिञ्चोष्णाकरायमेषोऽस्मि तो गुरू प्रणतः ॥ ३ ॥ श्राद्यं गुरुन्तथाऽहं वन्दे श्रीबदरिकानाथम् । चान्द्रव्याकरणशं गुरुमिव नित्यं प्रगल्भतालोकम् ॥ ४ ॥ ... देवीदासाभिधं तात विष्णुदेवीञ्च मातरम् । प्रणम्य मान्यं मान्याञ्च तयोरथं समर्थयन् ॥ ५॥ - विश्वनाथस्य सुकीनां गूढतत्त्वप्रकाशिकाम् । शुभां कुर्वे "प्रभा" टीका छात्राणां हितकाम्यया ॥ ६ ॥ '' तत्र तावत् कारिकावलीग्रन्थस्य राजीवशिष्यहिताय स्वयम्प्रणीतस्य व्याख्यानं चिकीर्षुः विश्वनाथपञ्चाननभट्टाचार्यो निर्विघ्नपरिसमाप्तये कृतस्येश्वरनिर्देशरूपमङ्गलस्य "शिष्या अप्येवं कुर्यु"-रिति शिष्यशिक्षायै (सदाचारसरणिरक्षायै) निबन्धनं कुर्वन् (सौभाग्यवती विवृतिः). स्वयं निर्मितटीकायाः प्रभाया विषमस्थले । “सौभाग्यवती” नाम्नेयं विवृती रच्यते मया ॥१॥ * ग्रन्थघटनं कुर्वन् ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy