SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अनुमितिनिरूपणे सङ्गतिः, सङ्गतिभेदाश्च अनुमितिव्युत्पादनम् अनुमितौ करणम् अनुमितिकरणे प्राचीनमतं तत्खण्डनश्च अरुणाधिकरणन्याय सारः ( टिप्पणे ) परामर्शलक्षणम् मीमांसकशङ्का अत्र परिहारः अत्राभिसन्धिः एकनिष्ठ प्रकारताविशेष्यतयोरवच्छेद्यावच्छेदकभावस्त्री कारः व्याप्तिलक्षणम् व्याप्तिद्विविधा अन्वयव्याप्तिलक्षण समन्व यंप्रकारः सिद्धान्तलक्षणेोपक्रमपरिष्कारौ वच्छेदकविचारः अथ पक्षता अत्र 'प्राचीनोक्तेः : खण्डनम् सिद्धिज्ञानानुमित्योः प्रतिबध्य प्रतिबन्धकभावः अथ हेत्वाभासाः ( 31 ) पृ० अस्याः परिहारः हेत्वाभासेषु अनैकान्तिकभेदाः २०६ २१० २११ "" २१२ २१४ " २१८ २२६-२५३ पृष्टान्तम् २१६ २२१ २२२ "3 " २५४ २५५ देष्वाभाससामान्यलक्षणम् सत्प्रतिपक्षस्यानित्यत्ववादिनः शङ्का २६७ २६८ २७० अनैकान्तिकलक्षणम् विरुद्धलक्षणम् सत्प्रतिपक्षलक्षणम् در अत्र रत्नकोशकारमतम् अस्य खण्डनम् असिद्धिलक्षणं तद्भेश्व बाधं निरूपयति वाधविषये मतान्तरखण्डनम् श्रर्हतमतेन हेत्वाभासकथनम् उपमितिग्रन्थः सलक्षणसोदाहरणोपमितिला पनप्रकार: वेदान्तमतेनोपमितिः उपमानं स्वतन्त्रं प्रमाणम् शाब्दबोधप्रकारः शाब्दबोधलक्षणम् वृत्तिलक्षणम् शक्तिलक्षणम् अत्र मतभेदः २६० (उक्त कर्त्तलक्षणम् ) २६४ – लकारसामान्यशक्तौ मीमांसक शक्तिग्रहकार णविचारः व्याकरणाच्छक्तिग्रहः कचिद्वयाकरणशक्ती बाधः सङ्ख्याभिधानयोग्य विचारः मतखण्डनम् विशिष्टो विचारः उपमानकोशीयशक्तिग्रहः आप्तवाक्याच्छक्तिग्रहः पृ० " २७२ 11 २७५ .२७६ २७७ २८० 99 २८६ २.६२ २६३ २६४ २६५ २६५ "" २६६ २६७ २६६ ३०१ ३०२ ३०३ ३०६ ३०७ ३०६ ३१०
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy