________________
अनुमितिनिरूपणे सङ्गतिः, सङ्गतिभेदाश्च
अनुमितिव्युत्पादनम् अनुमितौ करणम् अनुमितिकरणे प्राचीनमतं
तत्खण्डनश्च
अरुणाधिकरणन्याय सारः
( टिप्पणे ) परामर्शलक्षणम्
मीमांसकशङ्का
अत्र परिहारः
अत्राभिसन्धिः
एकनिष्ठ प्रकारताविशेष्यतयोरवच्छेद्यावच्छेदकभावस्त्री
कारः
व्याप्तिलक्षणम्
व्याप्तिद्विविधा
अन्वयव्याप्तिलक्षण समन्व
यंप्रकारः
सिद्धान्तलक्षणेोपक्रमपरिष्कारौ
वच्छेदकविचारः
अथ पक्षता
अत्र 'प्राचीनोक्तेः : खण्डनम् सिद्धिज्ञानानुमित्योः प्रतिबध्य
प्रतिबन्धकभावः
अथ हेत्वाभासाः
( 31 )
पृ०
अस्याः परिहारः
हेत्वाभासेषु अनैकान्तिकभेदाः
२०६
२१०
२११
""
२१२
२१४
"
२१८
२२६-२५३ पृष्टान्तम्
२१६
२२१
२२२
"3
"
२५४
२५५
देष्वाभाससामान्यलक्षणम्
सत्प्रतिपक्षस्यानित्यत्ववादिनः शङ्का २६७
२६८
२७०
अनैकान्तिकलक्षणम्
विरुद्धलक्षणम्
सत्प्रतिपक्षलक्षणम्
در
अत्र रत्नकोशकारमतम्
अस्य खण्डनम्
असिद्धिलक्षणं तद्भेश्व
बाधं निरूपयति
वाधविषये मतान्तरखण्डनम्
श्रर्हतमतेन हेत्वाभासकथनम्
उपमितिग्रन्थः
सलक्षणसोदाहरणोपमितिला
पनप्रकार:
वेदान्तमतेनोपमितिः
उपमानं स्वतन्त्रं प्रमाणम्
शाब्दबोधप्रकारः
शाब्दबोधलक्षणम्
वृत्तिलक्षणम् शक्तिलक्षणम्
अत्र मतभेदः
२६०
(उक्त कर्त्तलक्षणम् ) २६४ – लकारसामान्यशक्तौ मीमांसक
शक्तिग्रहकार णविचारः व्याकरणाच्छक्तिग्रहः कचिद्वयाकरणशक्ती बाधः सङ्ख्याभिधानयोग्य विचारः
मतखण्डनम्
विशिष्टो विचारः
उपमानकोशीयशक्तिग्रहः
आप्तवाक्याच्छक्तिग्रहः
पृ०
"
२७२
11
२७५
.२७६
२७७
२८०
99
२८६
२.६२
२६३
२६४
२६५
२६५
""
२६६
२६७
२६६
३०१
३०२
३०३
३०६
३०७
३०६
३१०