SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ न्यायबिन्दुटीका [३ परिच्छेदः सात्मकत्वेनानात्मकत्वेन वा विशेषेण युक्त प्रसिद्धे' निश्चिते वस्तुनि प्राणादेर्धर्मस्य असिद्धेः अनैकान्तिकः, अनिश्चितत्वात् । तदेवं असाधारणस्य धर्मस्यानैकान्तिकत्वे कारणद्वयमभिहितम् । पक्षधर्मश्च भवन् सर्वः साधारणोऽसाधारणो वा भवत्यनैकान्तिकः । तस्मादुपसंहारव्याजेन पक्षधमत्वं दर्शयति-- तस्माजीवच्छरीरसंबन्धी प्राणादिः सात्मकादनात्मकाच सर्वस्माछावृत्तत्वेनासिद्धेः ताभ्यां न व्यतिरिच्यते ॥१०४ ॥ तस्मादित्यादिना । जीवच्छरीरस्य संबन्धी, पक्षधर्म इत्यर्थः । । यस्मात्त पोरेकत्रापि न निवृत्तिनिश्चयः तस्माताभ्यां न व्यतिरिच्यते । वस्तुधर्मो हि सर्ववस्तु यापिनोः [७] प्रकारयोः एकत्र नियतसद्भावे निश्चितः प्रकारान्तरान्निवर्तेत । तत एवाह | सात्मकादनात्मकाच्च सर्वस्मात् वस्तुनो व्यावृत्तत्वेनासिद्धेरिति । प्राणादिस्तावत् कुतश्चित् घटादेः निवृत एव । ततः एतावदवसातुं शक्यम् -सात्मकादनात्मकाद्वा कियतो निवृतः, सर्वस्मा तु निवृत्तो नावसीयते । ततो न कुतश्चिद्व्यतिरेकः । . ___ यद्येवं अन्वयोऽस्तु तयोनिश्चित इत्याह-- न तत्रान्वेति ।। १०६ ॥ न 'तत्र' सात्मकेऽनात्मके वाऽर्थे ' अन्वेति' अन्वयन्वान् प्राणादिः । कुत इत्याह-- ___एकात्मन्यप्यासिडेः ॥ १०६ ॥ 'एकात्माने ' सात्मकेऽनात्मके वा असिद्धेः कारणात् । वस्तधर्मतया तयोद्वयोः एकत्र वा वर्तते इत्यवप्सितः प्राणादिः, न तु सात्मके एव निरात्मके एव वा वर्तते [इत्यवसितः] ; इति कुतोऽन्वयनिश्चयः । . ननु च प्रतिवादिनो न किंचित् सात्मकमस्ति । ततोऽस्य हेतोः न सात्मके अन्वयः न व्यतिरेके इत्यन्वयव्यतिरेकयोः अभावनिश्चयः सात्मके, न तु सद्भावसंशय इत्याह--
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy