SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ न्यायाविन्दुटीका [३ परिच्छेदः तमुदाहरति - यथा परार्थाश्चक्षुरादयः संघातत्वाच्छय नासनाद्यङ्गवदिति ॥ ९० ॥ __ यथेति । चक्षुरादय इति धर्मी। परः ' अर्थः' प्रयोजन संस्कार्य उपकर्तव्यो येषां ते ‘परार्थाः' इति साध्यम् । 'संघातत्वात् ' संचितरूपत्वादिति हेतुः । चक्षुरादयो हि परमाणुसंचितिरूपाः । ततः संघातरूपा उच्यन्ते । शयनमासनं चादियस्य तत् शयनासनादि । तदेवाङ्गं पुरुषापभागाङ्गत्वात् । अय व्याप्तिप्रदर्शनविषयो दृष्टान्तः । अत्र हि पारायंन संहतत्वं व्याप्तम् । यत: शयनासनादयः संघातरूपाः पुरुषस्य भोगिनो भवन्त्युपकारका इति पराथा उच्यन्ते । कथमयमिष्टविघातकृदित्याह - [७] तदिष्टासंहतपारार्थ्यविपर्ययसाध नाद्विरुद्धः ॥ ९१ ॥ तदिष्टासह तपारार्थ्यविपर्ययसाधनादिति । असंहते विषये पारार्थ्य ' असंहतपारार्थ्यम्', तस्य सांख्यस्य वादिन इष्टमसंहतपारार्थ्य ' तदिष्टासंहतपारार्थ्य' तस्य विपर्ययः संहतपारायं नाम तस्य साधनात् विरुद्धः । आत्माऽस्तीति वाणः सांख्यः , कुत एतदिति पर्यनुयुक्तो बौद्धन, इदमात्मनः सिद्धये प्रमाणमाह । तस्मादसंहतस्यात्मन उपकारकत्वं साध्यं चक्षुरादीनाम् । अयं तु हेतुर्विपर्ययव्याप्तः । यस्मात् यो यस्योपकारकः स तस्य जनकः, जन्यमानश्च युगपत् क्रमेण वा भवति संहतः ; तस्मात् परार्थाश्चक्षुरादय इति संहतपरार्था इति सिद्धम् । स इह कस्मान्नोक्तः ? अनयोरेवान्तर्भावात् ॥ ९२ ॥ ____ अयं च विरुद्ध आचार्यदिग्नागनोक्तः । स कस्माद्वार्तिककारेण सता त्वया नोक्त इत्यत आह - अनयोरेव साध्यविपर्ययमाधनयोः अन्तर्भावात् ।
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy