SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ न्यायबिन्दुका [ २ परिच्छेदः निर्देशः। यत्पुनः परप्रतिपत्तावेवोपयुज्यते तत्परार्थानुमाने एव वक्तव्यमिति। ननु च कार्यानुपलब्ध्यादिषु कारणादीनामदृश्यानामेव प्रतिषेधः, दृश्यनिषेधे स्वभावानुपलम्भप्रयोगप्रसङ्गात् । तथा च सति न तेषां दृश्यानुपलब्धेर्निषेधः, तत्कथमेषां प्रयोगाणां दृश्यानुपलब्धावर्तभाव इत्याह [ ३८ ] सर्वत्र चास्यामभावव्यवहार साधन्यामनुपलब्धौ येषां स्वभावविरुडादीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेवोपलब्धिरनुपलब्धि वेदितव्या ॥ ४६ ॥ अभावश्च तद्व्यवहारच 'अभावव्यवहारौ ' । स्वभावानुपलब्धावभावव्यवहारः साध्यः । शिष्टेष्वभावः । तयोः साधन्यामनुपलब्धौ । सर्वत्र चेति चशब्दो हिशब्दस्यार्थे । यस्मात् सर्वत्रानुपलब्धौ सत्यां येषां प्रतिषेध उक्तः तेषामुपलब्धिलक्षणप्राप्तानां दृश्यानामेव स प्रतिषेधः, तस्मात् दृदयानुपलब्धावन्तर्भावः । कुत एतत् दृश्यानामेवेत्याहस्वभावेत्यादि । अत्रापि चकारो हेत्वर्थः । यस्मात्स्वभावाविरुद्धः आदियेषां तेषामुपलब्ध्या, कारणमादिर्येषां तेषामनुपलब्ध्या [च] प्रतिषेध उक्तः, तस्मात् दृश्यानामेव प्रतिषेध इत्यर्थः ॥ यदि नाम स्वभावविरुद्धाछुपलब्ध्या कारणाद्यनुपलब्ध्या च प्रतिषेध उक्तः तथापि कथं दृश्यानामेव प्रतिषेध इत्याह- उपलब्धिरित्यादि । अत्रापि चकारे । हेत्वर्थः । यस्मात् ये विरोधिनो व्याप्यव्यापकभूताः कार्यकारणभूताच ज्ञाताः तेषामवश्यमेवोपलब्धिः, उपलब्धिपूर्वा चानुपलब्धिर्वेदितव्या । उपलब्ध्यनुपलब्धी च द्वे येषां स्तः ते दृश्या एव । तस्मात् स्वभावविरुद्धाद्युपकारणाद्यनुपलब्ध्या चोषलब्ध्यनुपलब्धिमतां विरुद्धादीनां प्रतिषेधः क्रियमाणो दृश्या॒नामेव कृतो द्रष्टव्यः । बहुषु चोद्येपु प्रक्रान्तेषु परिहारसमुच्चयार्थश्वकारो हेत्वर्थो भवति । यस्मात् इदं चेदं च समाधानमस्ति तस्मात् तत्तच्चोद्यमयुक्तमिति चकारार्थः । लब्ध्या कस्मात्पुनः प्रतिषेध्यानां विरुद्धादीनामुपलब्ध्यनुपलब्धी वेदितव्ये इत्याह Comme
SR No.002358
Book TitleNyayabindu Tika
Original Sutra AuthorN/A
AuthorP I Tarkas
PublisherNutan Mudranalay
Publication Year1952
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy