SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३४३ _ समतामहोदधिः महाकाव्यम् जनमुखारविन्देभ्य, उद्गारा निःसृता इति । धन्याः श्रीगुरुदेवास्त, उत्तमोत्तमसाधकाः ॥६५॥ तदीयगुणपुष्पाणि, स्वजीवनवने समे । आरोप्याऽध्यात्मनो गन्ध मनुभवन्तु सर्वदा ॥६६॥ वैराग्यसागर-जिनेवरभक्तिदक्ष हेमेन्दुसूरिशिशुना रचिते सुभक्त्या । पंन्यासपद्मविजयस्य चरित्रकाव्ये, पद्मं जिनस्य कृपया दशमं समाप्तम् ।।६७।। १. समे = सर्वे, जना इत्यध्याहार्यम् ।
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy