SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ७५ ब्रह्मचर्यसाधना । ब्रह्मचर्यं तु साधुत्वप्राणभूतं विवर्त्तते । तद्रहितो यतः साधु र्भवति साधुरेव न । । ३६॥ रहितो ब्रह्मचर्येण, साधुश्च यत्युपासकः । विरहितः सुवृत्तेन, . समतामहोदधिः महाकाव्यम् समानौ मृतकेन हि ।। ३७।। सर्वेषां च सुधर्माणां, गुणानां प्रतिपादितम् । ब्रह्मचर्यं सवृत्तिकं, मूलं पूर्वमहर्षिभिः ।। ३८ ।। देशतः सर्वतो वा यो, ब्रह्मचर्यं न रक्षति । नानुभवति चित्तस्य, प्रसन्नतां स मानसीम् ।। ३९ ।।
SR No.002349
Book TitleSamta Mahodadhi Mahakavyam
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages396
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy