SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ मुहूर्तचिंतामणिः। [शुभसूचकशकुनाः तस्मिन् दुष्टे शकुने वक्ष्यमाणे प्रस्थानकाले संभूते सति साज्यं सघृतं स्वर्ण सुवर्ण श्रोत्रियाय दत्त्वा स्वेच्छाभिर्गच्छेत् । यदाह मांडव्य:-'यदाऽपशकुनं पश्येद्विपरीतमुपस्थितम् । सघृतं कांचनं दत्त्वा निर्विशंकस्ततो व्रजेत् ॥' इति । इति यात्रोपयोगिदोषविवरणम् ॥ ९६ ॥ अथ शुभाशुभसूचकत्वेन द्वेधा शकुनाः संति तान्वक्तुकामस्तावच्छुभसूचकान्छकुनान् शार्दूलविक्रीडिताभ्यामाहविप्राश्वेभफलानदुग्धदधिगोसिद्धार्थपद्माम्बरं वेश्यावाद्यमयूरचाषनकुला बढेकपश्वामिषम् । सद्वाक्यं कुसुमेक्षुपूर्णकलशच्छत्राणि मृत्कन्यका__ रत्नोष्णीषसितोक्षमद्यससुतस्त्रीदीप्तवैश्वानराः ॥ ९७ ॥ आदर्शाजनधौतवस्त्ररजका मीनाज्यसिंहासनं __ शावं रोदनवर्जितं ध्वजमधुच्छागास्त्रगोरोचनम् । भारद्वाजन्यानवेदनिनदा मांगल्यगीतांकुशा दृष्टाः सत्फलदाः प्रयाणसमये रिक्तो घटः स्वानुगः ९८ विप्रेति ॥ आदर्शति ॥ विप्रा बहवो द्वौवा, न त्वेकः, अश्वः प्रसिद्धः, इभो हस्ती अनुन्मत्तः, फलानदुग्धदधीनि प्रसिद्धानि, गौः स्त्रीगवी, सिद्धार्थः सर्षपाः, 'सिरसा' इति भाषायां । पद्मं कमलं, अंबरं वस्त्रं स्वच्छं, वेश्या गणिका, वाद्य मर्दलादि, मयूरचाषौ पक्षिणौ, नकुलः प्रसिद्धः, बढेकपशुः रज्वादिबद्धो वृषः भारतादिवर्णः, मामिषं मांसं, सद्वाक्यं 'कार्यसिद्धिरस्तु'इत्यादिवाक्यं, कुसु. मानि पुष्पाणि, इक्षवः प्रसिद्धाः,जलपूर्णकलशः, छत्रं प्रसिद्धं, मृत् आर्द्रमृत्तिका, कन्या कुमारी, रत्नं माणिक्यादि, उष्णीषं शिरोवेष्टनं, सितोक्षा श्वेतो वृषः, अयमबद्धोऽपि; मयं प्रसिद्धं, ससुतस्त्री सपुत्रापि काचित् स्त्री, दीप्तो जाज्वव्यमानोऽग्निः शिखावानित्यर्थः, आदर्शो दर्पणः, अंजनं 'सुर्मा', धौतवस्त्ररजको उज्वलीकृतवस्त्रो वस्त्रनिर्णेता, मीनो मत्स्यः, माज्यं घृतं, सिंहासनं देवादेः, शावं शवमेव शावं मृतकं, पृष्ठगामिलोकरोदनरहितं; ध्वजः पताका, मधु क्षौद्रं, छागो मेषः, अस्त्रं धनुरादि, गोरोचनं प्रसिद्धं, भारद्वाजः पक्षी, नृयानं सुखासनं, वेदनिनदः अधीयानानां ब्राह्मणानां मुखान्निःसरन्वेदध्वनिः, मांगल्यं प्रसिद्धं, गीतं गानं, अंकुशो हस्तिनिवारणमस्त्रं; एते पदार्था गंतुर्भूपादेः प्रयाणसमये यात्राकाले संमुखं दृश्यमानाः सत्फलदाः शुभफलदाः; तथा रिक्तो जलरहितो घटः स्वानुगः स्वस्य पश्चाद्भागगामी सोऽपि शुभफलदः जलेन भरिष्यमाणत्वात् । यदाह नारदः-'प्रज्वलाग्निश्च तुरगनृपासनपुरोगमाः। गंधपुष्पाक्षतच्छत्रचामरांदोलिकागजाः॥ भक्ष्येक्ष्वंकुशमृत्सानमध्वा
SR No.002342
Book TitleMuhurt Chintamani
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherNirnaysagar Press
Publication Year1945
Total Pages484
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy