SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ॐकारं बिन्दुसंयुक्त नित्यं ध्यायन्ति योगिनः । , कामदं मोक्षदं चैव, ॐकाराय नमो नमः ।। २५ ।। देहबुद्धया तु दासोऽहं जीवबुद्धया त्वदंशकः । श्रात्मबुद्धया त्वमेवाह-मिति मे निश्चला मतिः ॥ २६ ॥ ज्ञानाञ्जनशलाकया 1 अज्ञानतिमिरान्धानां, नेत्रमुन्मीलितं येन तस्मै सद्गुरवे नमः ॥। २७ ॥ 1 श्रानन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधरूपम् । योगीन्द्रमीडय भवरोगवैद्यं, , श्रीमद्गुरु नित्यमहं नमामि ॥ २८ ॥ क्षमामि सर्वाञ्जोवान्, सर्वे जीवाः क्षमन्तु मे । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ॥ २६ ॥ न त्वहं कामये राज्यं, न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामात्तिनाशनम् ॥ ३० ॥ " सुचिन्तितस्य सर्वस्या - खिलसद्भाषितस्य च । सुचेष्टितस्य सर्वस्य सुकृतमनुमोदये ॥ ३१ ॥ सर्वस्याखिलदुर्भाषितस्य च । दुश्चिन्तितस्य दुश्चेष्टितस्य सर्वस्य, मिथ्या दुष्कृतमस्तु मे ॥ ३२ ॥ मूर्ति की सिद्धि एवं मूर्तिपूजा की प्राचीनता - १६६
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy