SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ यं शैवाः समुपासते शिव इति ब्रह्मति वेदान्तिनो, बौद्धा बुद्ध इति प्रमाणपटवः कर्त्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सोऽयं नो विदधातु वाञ्छितफलं श्रीवीतरागो जिनः ॥ २० ॥ 1 वन्दे चतुर्विंशतिमहंतोऽष्टापदावतारे ऋषभेश्वरादीन् 1 सुरद्रुमा ये भरते बभूवुः ।। २१ ॥ जगत्त्रयाभीष्टसुखप्रदानैः वयं त्वां स्मरामो वयं त्वां भजामो, वयं त्वां जगत् साक्षिरूपं नमामः । सदेकं निधानं निरालम्बमीशं , भवाम्भोधिपोतं शरण्यं व्रजामः ।। २२ ।। यदि त्रिलोकी गणनापरा स्यात्, तस्याः समाप्तिर्यदि नायुषः स्यात् । पारे परार्द्ध गणितं यदि स्याद् गणेयनिःशेषगुणो जिनः स्यात् ॥ २३ ॥ त्वमेव देवो मम वीतराग ! धर्मो भवद् दर्शितधर्म एव । इति स्वरूपं परिभाव्य तस्मा नोपेक्षणीयो भवति स्वभृत्यः ॥ २४ ॥ मूर्ति की सिद्धि एवं मूर्तिपूजा की प्राचीनता - १६८
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy