SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मया प्रपन्नोऽसि समग्रवाञ्छित प्रदस्त्वमेव प्रभुराप्तशेखरः। स्वसेवकं चेदुररीकरोषि मां , त्वमप्यवाप्नोमि तुलां तवैव तत् ॥ १५ ॥ ध्यायन्ति ये नाथ ! परद्वयं ते , पदद्वयं ते सुधियो लभन्ते । महोदयं वा सुमनोमनो वा , सदैव दाता हि पदं ददाति ॥ १६ ॥ भवन्तु ननं सुकृतानि तानि मे , सदा मनो मे भुवनैकबान्धव ! इदं निलीनं तव पादपङ्कजे , दृढानुबन्धं चलतां जहाति यैः ॥ १७ ॥ ज्ञाने जिनेन्द्र ! तव केवलनाम्नि जाते , लोकेषु कोमलमनांसि भृशं जहर्षुः । प्रद्योतने समुदिते हि भवन्ति किं नो , पद्माकरेषु जलजानि विकासभाजि ॥१८॥ अनन्तविज्ञानमतीतदोष मबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं , स्वयम्भुवं स्तोतुमहं यतिष्ये ॥ १६ ॥ मूत्ति की सिद्धि एवं मूर्तिपूजा की प्राचीनता-१६७
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy