SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ प्रणौमि सम्मेतगिरीन्द्रतीर्था वतारचैत्येऽजितनाथमुख्यान् । जिनेश्वरान् विशतिमक्षरश्री शृङ्गारहारान् सुरनायकाान् ॥ १० ॥ सरसशान्तिसुधारससागरं शुचितरं गुणरत्नमहागरम् । भविकपङ्कजबोधदिवाकरं प्रतिदिनं प्रणमामि जिनेश्वरम् ॥ ११ ॥ हृद्वतिनि त्वयि विभो ! शिथिलीभवन्ति , जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । सद्यो भुजङ्गममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥१२॥ तुभ्यंनमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय , तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ १३ ॥ त्वत् समोऽस्ति न परोऽत्र कृपालु मत्समश्च न कृपास्पदमन्यः । द्वाविमौ च मिलितौ मम पुण्यै रग्रतो यदुचितं तदवेहि ॥ १४ ॥ मूर्ति की सिद्धि एवं मूत्तिपूजा की प्राचीनता-१६६
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy