SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ असितगिरिसमं स्यात्, कज्जलं सिन्धुपात्रे, सुरतरुवरशाखा, लेखिनी पत्रमूर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं , तदपि तव गुणानां नाथ ! पारं न याति ॥५॥ पत्रं व्योम मषी महाम्बुधि सरित्कुल्यादिकानां लेखिन्यः सुरभूसहाः सुरगरणा लेखितारः जलम् । स्ते समे ॥ ६॥ आयुः सागरकोटयो बहुतराः , स्युश्चेत् तथाऽपि प्रभो ! नकस्यापि गुणस्य ते जिन . भवेत्, सामस्त्यतो लेखनम् ॥ ७ ॥ प्रशमरसनिमग्नं, दृष्टियुग्मं प्रसन्नं , वदनकमलमङ्कः कामिनीसङ्गशून्यः । करयुगमपि यत्ते शस्त्रसम्बन्धवन्ध्यं, तदसि जगति देवो वीतरागस्त्वमेव ॥ ८ ॥ विधीयमाना भगवन् ! गुणानां , स्तुतिस्तवाल्पापि ददात्यभीष्टम् । सुधा यदल्पापि निपीयमाना , नीरोगतां प्राणभृतां तनोति ॥ ६ ॥ . मूत्ति की सिद्धि एवं मूर्तिपूजा की प्राचीनता-१६५
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy