SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ 8 प्रार्थनामङ्गलम् पूर्णानन्दमयं महोदयमयं, कैवल्यचिदृङ्मयं , रूपातीतमयं स्वरूपरमणं, स्वाभाविकीश्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं, स्याद्वादविद्यालयं , श्रीसिद्धाचलतीर्थराजमनिशं, वन्देऽहमादीश्वरम् ॥ १ ॥ धन्या दृष्टिरियं यया विमलया, दृष्टो भवान् प्रत्यहं, धन्यासौ रसना यया स्तुतिपथं, नीतो जगद्वत्सलः। धन्यं कर्णयुगं वचोऽमृतरसं, पीतं मुदा येन ते , धन्यं हृत्सततं च येन विशदस्त्वन्नाममन्त्रो धृतः ॥ २ ॥ धन्यास्त एव भुवनाधिप ! ये त्रिसन्ध्यमाराधयन्ति विधिवद् विधुतान्यकृत्याः । भक्त्योल्लसत्पुलकपक्ष्मलदेहदेशाः पादद्वयं तव विभो ! भुवि जन्मभाजः ॥ ३ ॥ शस्य क्षरणोऽयं दिवसः कृतार्थः , श्लाघ्यः स पक्षः सफलश्च मासः । स हायनः पुण्यपदं जिनेन्द्र ! यस्मिन् भवेद् वन्दनमङ्गलं ते ॥ ४ ॥ मूत्ति की सिद्धि एवं मूत्तिपूजा की प्राचीनता-१६४
SR No.002340
Book TitleMurti Ki Siddhi Evam Murti Pooja ki Prachinta
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandir
Publication Year1990
Total Pages348
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy