________________
*faqu: *
[ ७०
]
"
ललिताङ्ग इव ज्ञात्वा विश्रं [षं] वैषयिकं सुखम् । न पुनः स्पृहयेच्छुद्ध - बुद्धिरात्महितार्थिकः ॥७०॥
पदच्छेदः - ललिताङ्गः इव ज्ञात्वा विषं वैषयिकं सुखम्, न पुनः स्पृहयेत् शुद्धबुद्धिः श्रात्महितार्थिकः ।
•
अन्वयः - शुद्धबुद्धिः प्रात्महितार्थिक: ललिताङ्गः इव वैषयिकं सुखं विषं ज्ञात्वा न पुनः स्पृहयेत् ।
शब्दार्थ:- शुद्धा बुद्धिर्यस्य सः शुद्धबुद्धिः = पवित्र बुद्धि वाला, श्रात्महितार्थिकः श्रात्महित चाहने वाला, ललि ताङ्ग इव = ललिताङ्ग की तरह, वैषयिकं सुखं विषय सम्बन्धी सुख को, विषं जहर, ज्ञात्वा = जानकर, पुनः न वापिस नहीं, स्पृहयेत् = स्पृहा करे ।
==
-
श्लोकार्थ :- पवित्र बुद्धिवाला एवं आत्महित को चाहने वाला व्यक्ति ललिताङ्ग की तरह, विषय सम्बन्धी सुख को विष-जहर जानकर उसकी वापस चाहना न करे ।
( ७१ )
संस्कृतानुवादः - शुद्धबुद्धिरात्महितार्थिको जनः ललिताङ्गः इव वैषयिकं सुखं विषं मत्वा तस्मै पुनः कामनां कुर्यात् ।। ७० ।।