________________
* विषयाऽऽसक्तः *
[६७ ] संसारसुखगृध्नुः सन्, न कुर्याद् धर्ममार्हतम् । दुःखं मधुलवाऽऽकाङ्क्षी, प्रारणीव लभते हि सः ॥ ६७ ॥
पदच्छेदः-संसारसुखगृध्नुः सन् न कुर्यात् धर्मम् प्रार्हतम्, दुःखं मधुलवाऽऽकाङ्क्षी प्राणी इव लभते हि सः ।
अन्वयः-यः संसारसुखगधनुः सन् आर्हतं धर्म न कुर्यात् सः मधुलवाऽऽकाङ्क्षी प्राणी इव दुःखं लभते ।
शब्दार्थः-यः=जो, संसारसुखगध्नुः सांसारिक सुख का लोभी, प्रार्हतं अर्हत् सम्बन्धी, धर्म धर्म को, न कुर्यात् न करे। सः वह, मधुलवाऽऽकाङ्क्षी=मधुबिन्दुओं को चाहने वाले, प्रारणी इव प्राणी की तरह, दुःखं दुःख को, लभते पाता है ।
श्लोकार्थः-जो मनुष्य सांसारिक सुख का लोभी होते हुए अर्हत् सम्बन्धी धर्म का आचरण नहीं करता है, वह मनुष्य मधुबिन्दुओं को चाहने वाले प्राणी की तरह दुःख पाता है।
संस्कृतानुवादः-यः संसारसुखगृध्नुः सन् पाहतं धर्म न कुर्यात्, सः मधुलवाऽऽकाङ्क्षी प्राणीव दुःखं लभते ।। ६७ ।।
( ६८ )