________________
* तृष्णा *
[ ६० ] तृष्णापरम्परामद्य - पानव्यग्रमतिर्जनः । मुञ्छणश्रेष्ठिवद् घोरां, पृथ्वी तमस्तमाम् व्रजेत् ॥ ६० ॥
पदच्छेदः-तृष्णापरम्परामद्यपानव्य ग्रमतिः जनः मुञ्छण(मम्मण) श्रेष्ठिवद् घोरां पृथ्वीं तमस्तमाम् व्रजेत् ।
अन्वयः-तृष्णापरम्परामद्यपानव्यग्रमतिः जनः मुञ्छण(मम्मणः) श्रेष्ठिवत् घोरां तमस्तमां पृथ्वीं व्रजेत् । ___ शब्दार्थः-तृष्णापरम्परामद्यपानव्यग्रमतिः -- असन्तोष की परम्परा और मद्यपान से व्यग्रबुद्धि वाला, जनः= मानव मुञ्छण (मम्मण) श्रेष्ठी की तरह, घोरां= भयङ्कर, तमस्तमां अन्धकार से पूर्ण, पृथ्वी पृथ्वी को, व्रजेत् = जावे । ___श्लोकार्थः-तृष्णा की परम्परा और मद्यपान से व्यग्र ऐसी बुद्धि वाला मनुष्य मुञ्छरण (मम्मरण) सेठ की तरह भयंकर अन्धकार से परिपूर्ण पृथ्वी में (नरक में) जाता है। ___ संस्कृतानुवादः - तृष्णापरम्परामद्यपानव्यग्रमतिर्जनः मुञ्छण (मम्मण) श्रेष्ठिवद् घोरामन्धकारपरिपूर्णां पृथ्वीं गच्छेत् अर्थात् नरकस्थानं गच्छेत् ।। ६० ।।
( ६१ )