________________
[ ३६ ]
कोपोऽग्निरिव सद्वस्तु, पित्राद्यपि प्रतापयेत् । यथा कूरिणनृपेणात्र, हतः श्रेणिकभूपतिः ॥ ३६ ॥
-
पदच्छेदः - कोपः श्रग्निः इव सद्वस्तु पित्रादि अपि प्रतापयेत् यथा अत्र कूरिणनृपेण श्रेणिकभूपतिः हतः ।
अन्वयः - कोपः अग्नि इव पित्रादि सद्वस्तु प्रतापयेत् यथा अत्र कूरिणनृपेण श्रेणिक भूपतिः हतः ।
--
शब्दार्थ : - कोपः = क्रोध, अग्निरिव = अग्नि की तरह, पित्रादि = पिता आदि, सद्वस्तु श्रेष्ठ वस्तु को प्रतापयेत् = संताप देवे । यथा == जैसे, श्रत्र = इस विषय में, कूणिनृपेण = । कूणिराजा के द्वारा, श्रेणिकभूपतिः = श्रेणिक राजा, हतः =
मारा गया ।
श्लोकार्थ :- क्रोध अग्नि की तरह पितादि सद्वस्तु को भी संतप्त करता है । जैसे कूरिणराजा के द्वारा श्रेणिक राजा मारा गया ।
संस्कृतानुवादः - कोपो वह्निरिव पित्रादिसद्वस्तु संतापयेत् । यथाऽत्र कूरिणनृपेण श्रेणिकभूपतिः हतः ।। ३६ ।।
( ४० )
-