________________
[ ३५ ] यः कश्चिदपि कर्तव्यो, नियमो धर्ममिच्छुना । यदिहापि फलप्राप्त्य, कमलश्रेष्ठिवद् भवेत् ॥३५॥
पदच्छेदः-यः कश्चित् अपि कर्त्तव्यः नियमः, धर्मम् इच्छुना यत् इह अपि फलप्राप्त्यै कमलश्रेष्ठिवद् । . अन्वयः-धर्मम् इच्छुना यः कश्चिद् अपि नियमः कर्तव्यः यत् कमलश्रेष्ठिवद् इहापि फलप्राप्त्यै भवेत् ।
शब्दार्थः-धर्मम् =धर्म को, इच्छुना=चाहने वाले, यः जो, कश्चिद्=कोई, अपि = भी, नियमः=नियम, कर्तव्यः करना चाहिए। यत्-जो कि, कमलश्रेष्ठिवद= कमलसेठ की तरह, इहापि=इस लोक में भी, फलप्राप्त्यै = फल प्राप्ति के लिए, भवेत् होवे ।
श्लोकार्थः-धर्म को चाहने वाले मनुष्य को जो कोई भी नियम अवश्य ग्रहण करना चाहिए। वह नियम कमल सेठ की तरह इस लोक में भी फलप्राप्ति के लिए होता है।
संस्कृतानुवादः-धर्ममभिलषता जनेन यः कश्चिदपि नियमः करणीयः । यत् कमलश्रेष्ठिवद् अस्मिन् लोकेऽपि फलप्राप्त्यै भवेदिति ।। ३५ ।।
(
३६ )